समाचारं

अमेरिकीनिर्वाचनपरिदृश्यस्य पुनः आकारं दत्त्वा हैरिस् कार्यभारं स्वीकुर्वति!

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[अमेरिकादेशे ग्लोबल टाइम्स् विशेषसंवाददाता ली झुन ग्लोबल टाइम्स् विशेषसंवाददाता वाङ्ग यी] अमेरिकी उपराष्ट्रपतिः हैरिस् २२ तमे दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् सा डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः भवितुम् पर्याप्तं समर्थनं प्राप्तवान् इति। न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् हैरिस्-दलेन घोषितं यत् बाइडेन्-महोदयस्य दौडतः निवृत्तेः २४ घण्टानां अन्तः एव सा ८१ मिलियन-डॉलर्-रूप्यकाणि संग्रहितवती, येन अस्मिन् निर्वाचने अभ्यर्थीनां कृते एकदिवसीय-धनसङ्ग्रहस्य अभिलेखः भङ्गः कृतः .हैरिस् इत्यस्य राष्ट्रपतिपदस्य उम्मीदवारीयाः स्वागतार्थं नगदस्य प्रवाहानाम् एकः” तस्मिन् एव दिने हैरिस् शीघ्रमेव डेलावेर्-नगरस्य बाइडेन्-अभियानस्य मुख्यालयम् आगत्य सम्पूर्णं बाइडेन्-अभियान-दलं स्वीकृतवान् । तत्र सा एकं भाषणं दत्तवती यस्मिन् सा रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य भृशं आलोचनां कृतवती । परन्तु यदि हैरिस् नामाङ्कनं जित्वा अपि ट्रम्पं पराजयितुं सुलभं न भविष्यति इति अपि प्रतिवेदने उक्तं यत् अधिकांशः अमेरिकनमतदाताः तस्याः विषये चिरकालात् नकारात्मकदृष्टिकोणं धारयन्ति। अस्मिन् वर्षे अद्यावधि प्रायः प्रत्येकस्मिन् राष्ट्रिय-मुख्य-राज्य-निर्वाचने सा ट्रम्प-महोदयस्य पश्चात् अस्ति । सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इत्यनेन २३ तमे दिनाङ्के एकः लेखः प्रकाशितः यत् हैरिस् इत्यस्य उत्तराधिकारः अमेरिकीराष्ट्रपतिनिर्वाचनस्य प्रतिमानं, केन्द्रीकरणं च पुनः आकारयिष्यति, तथैव अधिका अनिश्चिततां च सृजति। डेमोक्रेटिकपक्षेण स्वस्य विन्यासस्य पुनर्व्यवस्थापनस्य अतिरिक्तं रिपब्लिकनपक्षेण अपि स्वस्य रणनीतिः समायोजितव्या यतोहि ७८ वर्षीयः ट्रम्पः इदानीं कनिष्ठविरोधिनां सामना कर्तुं अर्हति।

२०२४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य डेलावेर्-नगरे अमेरिकी-उपराष्ट्रपतिः हैरिस्-इत्यनेन विल्मिङ्गटन-नगरे अभियानस्य मुख्यालये भाषणं कृतम् । (दृश्य चीन) २.

२४ घण्टा, ८१ मिलियन डॉलर

डेमोक्रेटिकपक्षस्य अन्तः प्रबलदबावेन बाइडेन् इत्यनेन स्थानीयसमये जुलैमासस्य २१ दिनाङ्के अपराह्णे एकस्मिन् वक्तव्ये घोषितं यत् सः २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिपदस्य दौडतः निवृत्तः भविष्यति तथा च हैरिस् इत्यस्य समर्थनं प्रकटितवान् यत् सः डेमोक्रेटिकपक्षस्य नामाङ्कनं स्वीकृत्य तस्य कृते धावति राष्ट्रपति। न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत्, निमेषेषु एव डेमोक्रेटिक-पक्षस्य धनसङ्ग्रह-मञ्चः एक्ट्ब्लू-इत्यनेन दानस्य दौर्गन्धः आरब्धः । २१ दिनाङ्के रात्रौ १० वादनपर्यन्तं मञ्चेन प्रायः ५० मिलियन अमेरिकी-डॉलर्-रूप्यकाणि संग्रहितानि, २४ घण्टाभिः अन्तः ८१ मिलियन-अमेरिकीय-डॉलर्-अधिकं च, अस्य अभियानस्य अभिलेखं स्थापितं, यत् डेमोक्रेटिक-समर्थकानां मध्ये अपूर्वं उत्साहं दर्शितवान् हैरिस्-अभियान-दलेन एतेषु दाने ८८८,००० तृणमूल-दानानि सन्ति, येषु ६०% अस्मिन् वर्षे निर्वाचने प्रथमवारं दानं कुर्वन्ति इति बोधितम् सीएनएन-संस्थायाः कथनमस्ति यत् एकः अभियान-अधिकारी अवदत् यत् हैरिस्-इत्यनेन २१ दिनाङ्के सायंकालात् २२ दिनाङ्कपर्यन्तं १० कोटि-डॉलर्-अधिकं धनं संग्रहितम्, यत्र ११ लक्षाधिकाः स्वतन्त्राः दातारः अपि सन्ति, येषु ६२% प्रथमवारं दानं कृतम्

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् अमेरिकादेशे सर्वेषां दलानाम् राष्ट्रपतिपदस्य उम्मीदवारानाम् औपचारिकनामाङ्कनप्रक्रिया अस्ति यत् प्राथमिककालस्य मतदाताभिः चयनितानाम् अभ्यर्थीनां औपचारिकरूपेण नामाङ्कनं कर्तुं देशस्य सर्वेभ्यः प्रतिनिधिभ्यः एकत्रिताः भवन्ति। बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणा कृता, हैरिस् इत्यस्य समर्थनं च कृतम् । सा २२ दिनाङ्कस्य सायंकाले एकं वक्तव्यं प्रकाशितवती यत् "अद्य रात्रौ अस्माकं दलस्य उम्मीदवारः भवितुम् आवश्यकं व्यापकं समर्थनं प्राप्य अहं गर्वितः अस्मि इति एसोसिएटेड् प्रेस इत्यस्मात् आँकडानि उक्तवन्तः यत् हैरिस् इत्यनेन २,६६८ डेमोक्रेटिकप्रतिनिधिनां समर्थनं प्राप्तम्, दूरम् १९७६ तमे वर्षे टिकटस्य सीमातः अधिकं ।

"वालस्ट्रीट् जर्नल्" इति पत्रिकायाः ​​२३ दिनाङ्के सम्पादकीयं प्रकाशितम् यत् एकदिनात् न्यूनेन समये डेमोक्रेटिकदलः बाइडेन् इत्यस्य उत्तराधिकारी राष्ट्रपतिपदस्य उम्मीदवारत्वेन हैरिस् इत्यस्य समर्थनार्थं एकीकृतः, येन दर्शितं यत् सः अतीव चिन्तितः अस्ति “तेषां कृते हैरिस्-महोदयस्य उम्मीदवारत्वेन क्षमतायाः विषये कोऽपि संदेहः न भवति” परन्तु डेमोक्रेटिक-दलस्य अन्तः हैरिस्-महोदयस्य केचन सम्भाव्यप्रतिद्वन्द्विनः अपि सम्भाव्यतया प्रथमा आफ्रिका-अमेरिका-महिला-राष्ट्रपतित्वं निवारयितुं दोषी भवितुं न इच्छन्ति . यदि सा ट्रम्पेन सह पराजिता भवति तर्हि तेषां दोषः भविष्यति। यदि सा अप्रत्याशितरूपेण धावति, हारं च प्राप्नोति तर्हि २०२८ तमे वर्षे अन्यः कोऽपि डेमोक्रेटिक-बहुमतं विरक्तं न कृत्वा धावितुं शक्नोति ।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं २३ दिनाङ्के हॉलीवुड्-तारकः जार्ज क्लूनी इत्यनेन हैरिस् इत्यस्य समर्थनस्य घोषणा कृता, बाइडेन् इत्यस्य निवृत्तेः स्वागतं च कृतम् । क्लूनी बाइडेन्-प्रचारस्य अनेकेषु धनसङ्ग्रहेषु भागं गृहीतवान् अस्ति तथा च प्रथमेषु उच्चस्तरीय-डेमोक्रेटिक-कार्यकर्तृषु अन्यतमः आसीत् यः बाइडेन्-महोदयेन दौडतः निवृत्तः भवेत् इति आग्रहं कृतवान् सः एकस्मिन् वक्तव्ये अवदत् यत् - "राष्ट्रपतिः बाइडेन् सत्यं नेतृत्वं दर्शितवान् पुनः लोकतन्त्रं च रक्षितवान्। वयं सर्वे अतीव प्रसन्नाः स्मः, उपराष्ट्रपतिः हैरिस् इत्यस्य ऐतिहासिक-अन्वेषणस्य समर्थनार्थं यत्किमपि कर्तुं शक्नुमः तत् कर्तुं इच्छन्तः च स्मः।

शोडाउनस्य हृदये गर्भपातस्य अधिकारः

२२ तमे दिनाङ्के हैरिस् शीघ्रमेव डेलावेर्-नगरस्य बाइडेन्-अभियानस्य मुख्यालयं प्राप्य सम्पूर्णं बाइडेन्-अभियान-दलं स्वीकृतवान् । एतत् बाइडेन् इत्यस्य गृहनगरम् अस्ति । सीएनएन इत्यनेन उक्तं यत् हैरिस् तत्र रोमाञ्चकारीं भाषणं कृतवती यत् सा स्वीकृतवती यत् विगतसप्ताहेषु दलेन "रोलरकोस्टर" परिवर्तनं जातम्, परन्तु अभियानस्य सम्भावनायाः विषये आत्मविश्वासः अस्ति। सा कैलिफोर्निया-देशस्य महान्यायवादीरूपेण स्वस्य पूर्वानुभवस्य विषये उक्तवती, ट्रम्पस्य तुलनां "शिकारी" "मृषावादी" च कृत्वा अवदत्, "तेषु पदस्थानेषु अहं सर्वविधैः अपराधिभिः सह व्यवहारं कृतवान्: विकृताः ये स्त्रियाः दुर्व्यवहारं कुर्वन्ति स्म। , उपभोक्तृन् वञ्चयन्तः धोखाधड़ीः, स्वार्थाय नियमभङ्गं कुर्वन्तः घोटालाकाराः च” इति ।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् हैरिस् इत्यनेन अपि २२ तमे दिनाङ्के प्रतिज्ञा कृता यत् गर्भपातस्य अधिकारः एव तस्याः अभियानस्य केन्द्रबिन्दुः भविष्यति तथा च सा गर्भपातस्य अधिकारस्य युद्धं ट्रम्प इत्यनेन सह स्वस्य सम्मुखीकरणस्य मूलभागं करिष्यति इति। "वयं प्रजननस्वतन्त्रतायाः कृते युद्धं करिष्यामः, तथा च वयं जानीमः यत् यदि ट्रम्पः अवसरं प्राप्नोति तर्हि सः गर्भपातप्रतिबन्धे हस्ताक्षरं करिष्यति यत् प्रत्येकस्मिन् राज्ये गर्भपातस्य प्रतिबन्धं करिष्यति" इति हैरिस् अवदत्।

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​कथनमस्ति यत् ट्रम्प-अभियानेन उक्तं यत् ते न केवलं उपराष्ट्रपतित्वेन हैरिस् इत्यस्याः कार्यप्रदर्शने आक्रमणं करिष्यन्ति, अपितु कैलिफोर्निया-राजनीतिषु तस्याः जीवनवृत्ते अपि आक्रमणं करिष्यन्ति, यत्र राज्यस्य महान्यायिकत्वेन तस्याः प्रदर्शनं अपि अस्ति एबीसी इत्यनेन उक्तं यत् ट्रम्पः तस्य मित्रराष्ट्रैः सह हैरिस् इत्यस्य उपरि आक्रमणं वर्धितवन्तः, तस्याः उपरि आरोपः कृतः यत् सा बाइडेन् इत्यस्य यथार्थस्वास्थ्यस्य स्थितिं व्याप्तवती अस्ति। ट्रम्प-अभियानेन हैरिस्-इत्यस्य दोषस्य कृते आक्रमणं कृत्वा नूतनं सामाजिक-माध्यम-विज्ञापनं प्रकाशितम्, तस्याः च "अति अधिकं कट्टरपंथी" उम्मीदवारः इति वर्णितम् । "वयं व्याप्तिम् विस्तारयिष्यामः तथा च डेमोक्रेटिक-दलस्य अन्तः महती अराजकता भविष्यति तथा च अधुना अस्माकं कार्यं तत् ग्रहीतुं वर्तते" इति एकः स्रोतः अवदत्।

“पूर्वराष्ट्रपति ओबामा मौनम् अस्ति”

"ट्रम्पस्य पूर्वं बाइडेन् इत्यस्य उपरि आक्रमणानि तस्य उपरि प्रतिकूलप्रभावं जनयितुं शक्नुवन्ति" इति एजेन्सी फ्रांस्-प्रेस् इत्यनेन पूर्वं ८१ वर्षीयस्य बाइडेन् इत्यस्य आयुः स्वास्थ्यं च निरन्तरं आक्रमणं कृतम् इति -election, the 78-year-old २० वर्षीयः ट्रम्पः पश्यति यत् तानि एव आक्रमणानि पुनः तस्य उपरि आगच्छन्ति। तदपेक्षया हैरिस् ५९ वर्षीयः अस्ति, तस्य तुलने ट्रम्पः बहु वृद्धः अस्ति, तस्य निकटतया निरीक्षणस्य सामना कर्तुं शक्यते। अमेरिकनविश्वविद्यालयस्य राजनैतिकवैज्ञानिकः फोस्टरः एएफपी-सञ्चारमाध्यमेन अवदत् यत्, “समग्रस्थितिः अत्यन्तं परिवर्तिता अस्ति ।

सीएनएन इत्यस्य मतं यत् हैरिस् इत्यस्याः अभियानं “स्वप्नप्रारम्भं” कृत्वा कतिपयेषु घण्टेषु एव दलस्य अन्तः पर्याप्तं समर्थनं प्राप्तवान्, परन्तु तस्याः भविष्यस्य कार्याणि अद्यापि कठिनाः सन्ति, अद्यापि संकटस्य लक्षणं विद्यते समाचारानुसारं वाशिङ्गटननगरे पुरातनं वचनं वर्तते यत् राष्ट्रपतिपदस्य उम्मीदवारानाम् उम्मीदवारीं घोषितस्य अनन्तरं दिवसेभ्यः कदापि उत्तमाः दिवसाः न भवन्ति। एषा उक्तिः प्रायः प्राथमिक-अभियानस्य प्रथमघण्टानां मस्तकेषु प्रवर्तते ।

अमेरिकनसार्वजनिकप्रसारणनिगमस्य अनुसारं नामाङ्कनं जित्वा केवलं हैरिस् इत्यस्य प्रथमं राजनैतिकं कार्यम् अस्ति । तया रनिंग मेट् अपि चित्वा निर्वाचनदिनात् किञ्चित् अधिकं दूरं विशालराजनैतिकपरिचालनेन स्वस्य उम्मीदवारीं सुदृढं कर्तव्यम्। ज्ञातव्यं यत् केचन जनाः ये हैरिस्-पेन्सिल्वेनिया-राज्यपालस्य शापिरो, उत्तर-कैरोलिना-राज्यपालस्य कूपर-आदीनां सम्भाव्य-रनिंग-मेट् इति मन्यन्ते, ते शीघ्रमेव तस्याः समर्थनार्थं वक्तव्यानि जारीकृतवन्तः परन्तु एतावता पूर्वराष्ट्रपतिः ओबामा मौनम् एव अस्ति।