समाचारं

क्लासिक · मध्ययुगीन शैली

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोत丨Lungmo रचनात्मक आयु Lungmo ID: lungmo

“मध्यमहस्तस्य फर्निचरस्य” विषये बहवः जनाः प्रथमा प्रतिक्रिया “द्वितीयहस्तस्य फर्निचरं न भवति” इति भवितुमर्हति ।

सेकेण्डहैण्ड् इत्यस्य अर्थः प्रयुक्तः, यस्य अर्थः पुरातनवस्तूनि । मध्यशताब्दी आधुनिकं आधुनिकतावादीनां डिजाइनशैलीं निर्दिशति यत् १९३० तमे दशके १९६० तमे दशके यावत् फर्निचर, आन्तरिकविन्यास, औद्योगिकनिर्माण, वास्तुकला इत्यादिक्षेत्रेषु लोकप्रियतां प्राप्तवती, १९५० तमे दशके च चरमपर्यन्तं प्राप्तवती

तस्मिन् समये फर्निचरप्रवृत्तेः नेतृत्वं कृतवन्तः डिजाइनस्वामीभिः निर्मिताः केचन शास्त्रीयाः कार्याः, अतः तस्य अर्थः न भवति यत् सेकेण्डहैण्ड् फर्निचरं मध्ययुगीनं फर्निचरं इति वक्तुं शक्यते


कारा ग्रीनबर्ग् इत्यनेन १९८३ तमे वर्षे प्रकाशितेन "मध्य-२० शताब्द्याः आधुनिकतावादः: १९५० तमस्य दशकस्य फर्निचरः": "एमसीएम" इति अस्याः शैल्याः नाम दत्तम्, यस्य अनुवादः २० शताब्द्याः मध्यकालीनः आधुनिकतावादशैली, अथवा संक्षेपेण "मध्ययुगीनशैली" इति अद्यत्वे विश्वस्य डिजाइनरैः अतीव महत्त्वपूर्णं डिजाइन-आन्दोलनं इति स्वीकृतम् अस्ति ।

मध्ययुगीन फर्निचरस्य द्वितीयहस्तस्य फर्निचरस्य च अन्तरं वस्तुतः वयसः अन्तरः एव यथा, बहवः जनाः "प्राचीन", "मध्ययुगीन एमसीएम" "विंटेज" इत्यादीनां अवधारणानां विषये भ्रमिताः सन्ति । प्राचीन: १०० वर्षाणाम् अधिकपुराणानां वस्तूनाम् अभिप्रायः ।

विन्टेज् तावत् पुरातनं नास्ति, "लघु प्राचीन" इति अपि वक्तुं शक्यते । विन्टेज् इति शब्दः फ्रेंचभाषायाः वेण्डेज् इत्यस्मात् आगतः, यस्य अर्थः "रेसाओन् इत्यस्य समये उद्धृतानि द्राक्षाफलानि" (एकस्मिन् निश्चिते ऋतौ उद्धृतानि द्राक्षाफलानि अपि एतत् विन्टेज्-वस्तूनाम् अन्यत् लक्षणं सूचयति: तत्कालस्य विशिष्टं चिह्नम्) ।