समाचारं

"क्लियरआउट" स्थानान्तरण !इदं Feng Xiaogang Film and Television Company इत्यस्य विषये अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोण्ड् न्यूजस्य संवाददाता एतत् श्रुतवान्

२३ जुलै-दिनाङ्के सायंकाले हुआयी ब्रदर्स् इत्यनेन घोषितं यत् कम्पनी झेजियांग डोङ्गयाङ्ग मेइला मीडिया कम्पनी लिमिटेड् (अतः परं डोन्गयांग् मेइला इति उच्यते) इत्यस्य ७०% इक्विटीं स्थानान्तरयितुं योजनां कृतवती अस्ति, स्थानान्तरणकर्ता च बीजिंग अलीबाबा पिक्चर्स् कल्चर कम्पनी इति , Ltd. (अतः अलीबाबा चित्राणि इति उच्यते) उद्योगः)।

डोङ्गयाङ्ग मेइला इत्यस्य स्वामित्वसंरचने हुआई ब्रदर्स् इत्यस्य ७०% भागः, फेङ्ग् क्षियाओगाङ्ग इत्यस्य ३०% भागः च अस्ति । उपर्युक्तस्य लेनदेनस्य समाप्तेः अनन्तरं फेङ्ग् क्षियाओगाङ्गः अलीबाबा पिक्चर्स् इत्यनेन सह मिलित्वा डोङ्गयाङ्ग मेरा इत्यस्य आयोजनं करिष्यति।


८ वर्षाणाम् अधिकं अन्तरम्

डोङ्गयाङ्ग मेइला इत्यस्य मूल्याङ्कनं बहुधा पतति

हुआयी ब्रदर्स् इत्यनेन घोषितं यत् कम्पनी डोङ्गयाङ्ग मीरा इत्यस्य ७०% इक्विटी अलीबाबा पिक्चर्स् इत्यस्मै ३५ कोटि युआन् इत्यस्मै स्थानान्तरयिष्यति इति अपेक्षा अस्ति । व्यवहारस्य समाप्तेः अनन्तरं कम्पनी डोङ्गयाङ्ग मेइला इत्यत्र इक्विटी न धारयिष्यति।


समस्या अस्ति यत् हुयी ब्रदर्स् इत्यनेन यस्मिन् मूल्ये डोङ्गयाङ्ग मेइला इत्यस्य ७०% भागं विक्रीतम् तत् पूर्वक्रयमूल्यात् ७० कोटि युआन् न्यूनम् आसीत् ।

२०१५ तमस्य वर्षस्य नवम्बर्-मासस्य १९ दिनाङ्के हुआयी ब्रदर्स् इत्यनेन घोषितं यत्, कम्पनी डोङ्गयाङ्ग-मेइला-नगरस्य भागधारकाणां फेङ्ग् क्षियाओगाङ्ग्, लु गुओकियाङ्ग्-योः ७०% इक्विटी-इत्यस्य अधिग्रहणाय कुलम् १.०५ अर्ब-युआन्-रूप्यकाणां निवेशं करिष्यति


तस्मिन् समये डोङ्गयाङ्ग मेरा केवलं २ मासान् यावत् स्थापितः आसीत्, तस्य वित्तीयदत्तांशः अपि उत्तमः नासीत् । २०१५ तमस्य वर्षस्य नवम्बर्-मासस्य १९ दिनाङ्कपर्यन्तं डोङ्गयाङ्ग-मेइला-संस्थायाः कुलसम्पत्तयः १३,६०० युआन्, कुलदेयता १९,१०० युआन्, स्वामिनः इक्विटी च -५,५०० युआन् आसीत् ।


२०१५ तमस्य वर्षस्य डिसेम्बर्-मासस्य २२ दिनाङ्के हुआयी ब्रदर्स् इत्यस्य अध्यक्षः वाङ्ग झोङ्गजुन् निवेशकविनिमयसभायां अवदत् यत्, "मम विचारेण एतत् अतीव मूल्यवान् विलयः अधिग्रहणं च अस्ति, अर्थात् फेङ्ग् क्षियाओगाङ्ग इत्यनेन सह मम दशवर्षेभ्यः अधिकं सम्बन्धः अस्ति, तथा च तस्य भविष्यस्य सुरक्षा अहम् अस्याः कम्पनीयाः (Dongyang Meila) गुणवत्तायाः, वृद्धिक्षमतायाः च कारणात् क्रेतुं साहसं करोमि” इति ।

अस्मिन् विषये फेङ्ग क्षियाओगाङ्गः लु गुओकियाङ्गः च हुयी ब्रदर्स् इत्यस्मै पञ्चवर्षीयं प्रदर्शनप्रतिबद्धतां कृतवन्तौ, यत् डोङ्गयाङ्ग मेइला इत्यस्य ७०% इक्विटी इत्यस्य स्थानान्तरणस्य समाप्तेः आरभ्य २०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं भवति

सम्झौतेः अनुसारं २०१६ तमे वर्षे करस्य अनन्तरं डोंगयांग् मेइला इत्यस्य लेखापरीक्षितः शुद्धलाभः १० कोटि युआन् इत्यस्मात् न्यूनः न भविष्यति, तथा च २०१७ तः आरभ्य प्रत्येकं वार्षिकं प्रदर्शनलक्ष्यं पूर्ववर्षे प्रतिज्ञातशुद्धलाभलक्ष्यस्य आधारेण १५% वर्धयितुं भवति यदि डोंगयांग् मेइला कस्यचित् वर्षस्य कृते स्वस्य प्रदर्शनस्य लक्ष्यं प्राप्तुं असफलः भवति तर्हि फेङ्ग् क्षियाओगाङ्ग्, लु गुओकियाङ्ग च नकदरूपेण अन्यसाधनेन च राशिं पूरयिष्यन्ति।

परन्तु डोङ्गयाङ्ग मेइला केवलं वार्षिकप्रदर्शनलक्ष्यस्य भागं प्राप्तवान्, येन फेङ्ग् क्षियाओगाङ्ग्, लु गुओकियाङ्ग च प्रासंगिकान्तराणां पूरणार्थं विशालराशिं दत्तवन्तौ

अधुना डोङ्गयाङ्ग मेरा इत्यस्य "आभा" नष्टा अस्ति, यत् तस्य लेनदेनमूल्यद्वये महत्त्वपूर्णपरिवर्तनस्य कारणेषु अन्यतमं भवितुम् अर्हति ।

२०२३ तमे वर्षे २०२४ तमे वर्षे प्रथमपञ्चमासेषु च डोङ्गयाङ्ग मेइला-संस्थायाः परिचालन-आयः क्रमशः १२४ मिलियन-युआन्, ६७५,५०० युआन् च आसीत्, तस्य शुद्धलाभः क्रमशः ३७.६०४२ मिलियन-युआन्, १.६२७३ मिलियन-युआन् च आसीत्


ऋणं परिशोधयितुं सहायककम्पनीनां विक्रयणं

सारांशतः, हुआयी ब्रदर्स् तथा अलीबाबा पिक्चर्स् इत्यनेन अस्मिन् समये "इक्विटी ट्रांसफर एग्रीमेण्ट्" तथा "क्रेडिट् एण्ड् डेट् आफ्सेट् एग्रीमेण्ट्" इत्यादीनि अनेके सम्झौतानि हस्ताक्षरितानि

विशेषतया, "इक्विटी ट्रांसफर एग्रीमेण्ट्" मुख्यतया हुयी ब्रदर्स् इत्यनेन डोङ्गयाङ्ग मेरा इत्यस्य ७०% इक्विटी इत्यस्य विक्रयणस्य विषये अस्ति, यदा तु "क्रेडिट् एण्ड् डेट ऑफसेट् एग्रीमेण्ट्" इत्यनेन व्याख्यायते यत् हुयी ब्रदर्स् इत्यनेन डोङ्गयांग् मेरा इत्यस्य ७०% इक्विटी इत्यस्य विक्रयणस्य योजना किमर्थम् अस्ति


२०१९ तमस्य वर्षस्य जनवरी-मासस्य २३ दिनाङ्के हुआयी ब्रदर्स् तथा अलीबाबा पिक्चर्स् इत्यनेन "ऋणसम्झौते" हस्ताक्षरं कृतम् । सम्प्रति अलीबाबा पिक्चर्स् इत्यस्मै देयस्य हुआयी ब्रदर्स् इत्यस्य ऋणस्य मुख्यशेषः ३५ कोटि युआन् अस्ति ।

अस्य कृते अलीबाबा पिक्चर्स् इत्यस्य योजना अस्ति यत् हुआयी ब्रदर्स् इत्यनेन धारितस्य डोङ्गयाङ्ग मेरा इत्यस्य इक्विटी इत्यस्य ७०% भागं स्थानान्तरयितुं हुआयी ब्रदर्स्, डोंगयांग् मेरा इत्यादिभिः अनुबन्धपक्षैः सह "इक्विटी ट्रांसफर एग्रीमेण्ट्" इत्यत्र हस्ताक्षरं कर्तुं च योजना अस्ति

हुयी ब्रदर्स् इत्यनेन घोषितं यत्, इक्विटी-हस्तांतरण-समझौतेः प्रावधानानाम् अधीनं, कम्पनी अस्य इक्विटी-हस्तांतरणस्य राशिं अलीबाबा पिक्चर्स् इत्यस्मै देयस्य अवशिष्टस्य ऋणस्य मूलधनस्य विरुद्धं डोङ्गयांग् मेरा इत्यस्य इक्विटी-इत्यस्य ७०% वितरणदिनाङ्के प्रतिपूर्तिं कर्तुं अर्हति आफ्सेट् करणस्य अनन्तरं द्वयोः तुलनयोः शून्यता भवति ।

अर्थात् हुआयी ब्रदर्स् इत्यनेन उपर्युक्तव्यवहारद्वारा स्वस्य ऋणस्य भागं प्रतिपूर्तिं कृत्वा वित्तीयदबावस्य निवारणं कृतम् ।

हुआयी ब्रदर्स् इत्यनेन घोषितं यत् एषः लेनदेनः वास्तविकसञ्चालनस्थितीनां आधारेण कम्पनीद्वारा कृतः विवेकपूर्णः निर्णयः अस्ति यस्य उद्देश्यं संसाधनविनियोगस्य औद्योगिकसंरचनायाः च अधिकं अनुकूलनं, सम्पत्तिसञ्चालनदक्षतायां सुधारः, मुख्यव्यापारविकासरणनीत्याः उन्नतिं कार्यान्वयनञ्च उत्तमरीत्या समर्थनं कर्तुं च अस्ति .

२३ जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं हुआई ब्रदर्स् इत्यस्य शेयरमूल्यं प्रतिशेयरं १६१ मिलियन युआन् आसीत्, यस्य कुलविपण्यमूल्यं ४.४६७ अरब युआन् आसीत् ।


सम्पादकः : Xiaomo

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)