समाचारं

न केवलं इदानीं विडियो-मञ्चाः भवन्तं स्वस्य पटलं कास्ट् कर्तुं न अनुमन्यन्ते, अपितु ते भवतः गृहजालम् अपि अवरुद्धयन्ति । . .

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


भ्रातरः सावधानाः भवन्तु, पुनः वयं विडियो एप् द्वारा लुण्ठिताः भवेम। . .

तथा च भवतः गृहं चोरितं भवितुं व्ययः पूर्वस्मात् अपि अधिकं गम्भीरः भविष्यति।

यदि भवान् अधुना एव आविष्कृतवान् यत् भवतः गृहस्य उपकरणं टीवी, सङ्गणकं वा मोबाईलफोनं वा भवतु, भिडियो वा लाइव प्रसारणं वा पश्यन् सर्वदा स्थगितम् अस्ति, मेघे सञ्चिकाः अपलोड् करणं वा अन्येभ्यः सञ्चिकाः स्थानान्तरयितुं वा अत्यन्तं मन्दं भवति, उपकरणं च अव्याख्यातरूपेण उष्णं भवति , प्रथमं संजालसञ्चालकानां वा मोबाईलफोननिर्मातृणां वा दोषं दातुं मा त्वरितम्।

एतादृशी स्थितिः अस्ति इति कारणतः अत्यन्तं सम्भाव्यते यत् केचन एप्स् भवतः लाभं गुप्तरूपेण गृह्णन्ति। . .

कारणं यत् मया V2EX मञ्चे एतादृशं पोस्ट् दृष्टम् - एकः वृद्धः ज्ञातवान् यत् तस्य जालपुटं अकारणं अटत्, अतः सः स्थितिं पश्यन् रूटरमध्ये गतः, ततः च अवाप्तवान् यत् कश्चन IP ५,००० तः अधिकं स्थापितवान् इति transmission protocol links , प्रायः 30G यातायातस्य अपलोड् 10 घण्टेषु अभवत्।


प्रथमं सः चिन्तितवान् यत् एतत् टीवी-चोरयति इति ।

तथा च अन्येषां नेटिजनानाम् प्रतिक्रियानुसारं बहवः विडियो एप्स् वस्तुतः स्वच्छाः न सन्ति यत्र अपलिङ्क् बैण्डविड्थ् डाउनलिङ्क् बैण्डविड्थ् इत्यस्मात् अधिकं भवति तत्र लाइव् प्रसारणं द्रष्टुं आक्रोशजनकम्। . .


यदा अहम् एतत् पदं दृष्टवान् तदा अहं तत्क्षणमेव चिन्तितवान्, एतत् PCDN अस्ति, वर्षद्वयात् पूर्वमेव एतत् उजागरितम् आसीत्।

सरलतया वक्तुं शक्यते यत् PCDN प्रौद्योगिकी भवतः मोबाईलफोन, सङ्गणकं, टीवी, रूटर इत्यादीन् App निर्मातृभिः नियन्त्रित "वितरणसर्वर्" इत्यत्र परिणतुं शक्नोति।


यथा, यदि भवान् कस्यचित् नेटवर्क् डिस्कस्य अथवा कस्यचित् विडियो एप् इत्यस्य उपयोगेन चलच्चित्रं डाउनलोड् करोति तर्हि यदा भवान् अवतरणं समाप्तं करोति तदा किं चलचित्रं केवलं भवतः सङ्गणके एव तिष्ठति वा? यदि पार्श्वे वाङ्गमहोदयः अपि तत् द्रष्टुम् इच्छति तर्हि तस्य सङ्गणकः भवतः सङ्गणकात् प्रत्यक्षतया संग्रहीतदत्तांशं आकर्षितुं शक्नोति, न तु मञ्चेन एव निर्मितस्य मुख्यसर्वरस्य समीपं गन्तुं

एवं प्रकारेण, यत् एतेषां साहाय्यार्थं भवतः गृहजालसंसाधनानाम् उपयोगस्य बराबरम् अस्तिअप्बैण्डविड्थ् दबावं साझां कुर्वन्तु, .तेषां भारः न्यूनीकृतः, परन्तु स्पष्टं यत् उपयोक्तृणां जालसंसाधनानाम् एतादृशः मुक्तप्रयोगः, अपस्ट्रीम-बैण्डविड्थ-व्याप्तिः च स्वयमेव दयालुः नास्ति


तथापि, बहवः जनाः अस्मिन् विषये सर्वथा अनभिज्ञाः सन्ति - यतः प्रायः कोऽपि App सक्रियरूपेण व्याख्यास्यति यत् एतत् एतत् करोति, यत्र वयं एतानि सॉफ्टवेयर् डाउनलोड् कृत्वा उपयुञ्ज्महे तदा प्रासंगिकः प्रॉम्प्ट् नास्ति।

अपि च, यतोहि नेटवर्क् अपलिङ्क् कब्जाकृतः अस्ति तथा च सामान्य-अन्तर्जाल-अनुरोधानाम् वितरणं व्याप्तम् अस्ति, अतः सर्वेषां मनसि क्रीडासु पैकेट्-आकाराः नष्टाः सन्ति, जालपुटानि च गृहे अटन्ति इति अनुभविष्यन्ति, ते च तत्क्षणमेव WiFi-रूटर-ब्रोडबैण्ड-सञ्चालकानां समक्षं शिकायतुं प्रवृत्ताः भविष्यन्ति ज्ञातव्यं यत् एते "steal upload bandwidth" Apps अपराधिनः भवितुम् अर्हन्ति।

अन्तर्जालसाझेदारी-भावना एषा नास्ति, अपितु गुप्त-अपहरणम् इति न संशयः । . .

कतिपयवर्षेभ्यः पूर्वं Baidu Netdisk, iQiyi इत्यादीनि एप्स् इत्यादीनि समानसञ्चालनार्थं उजागरितानि आसन् पश्चात् एतेषां एप्स् इत्यनेन स्वस्य त्रुटयः अवगताः, तेषां सेटिंग्स् मध्ये अपलोड् करणं निष्क्रियं कर्तुं विकल्पः अपि योजितः, येन उपयोक्तृभ्यः विकल्पः प्राप्तः ।


तथैव V2 विषये एतत् पोस्ट् दृष्ट्वा अहम् अपि APP मध्ये चेक् कृतवान्, तथा च निश्चितरूपेण, सेटिंग्स् मध्ये "Allow network acceleration to be turned on" इति विकल्पं दृष्टवान्।


मया अनेकेषु मोबाईल-फोनेषु तत् परीक्षितम् यदा अहं एतत् लेखं लिखितवान् (11.0.90) तदापि एषः विकल्पः पूर्वनिर्धारितरूपेण सक्षमः अस्ति ।

अहं ग्राहकसेवां पृष्टवान् यत् एषः विकल्पः किम् इति, ग्राहकसेवा च हेमिंग्, हाविंग् च कुर्वती आसीत् ।


परन्तु यदा अहं तस्य User Agreement पठितवान् तदा मया अस्य विशेषतायाः व्याख्यानं प्राप्तम् : "भवान् सहमतः यत् वयं सर्वर-ग्राहक-संचरण-प्रौद्योगिक्याः अतिरिक्तं नूतनानां प्रौद्योगिकीनां उपयोगं करिष्यामः , तथा च ज्ञातव्यं यत् वयं भवतः टर्मिनल्-यन्त्र-सूचनाः सामग्री-प्रवेश-सूचनाः च अस्य प्रयोजनाय उपयोक्तुं शक्नुमः । " " .

अहं मम मित्रेभ्यः व्याख्यास्यामि यत् सामान्यः अन्तर्जालदत्तांशसञ्चारः केवलं "सर्वर/ग्राहकः" मध्ये एव प्रसारितः भवितुम् अर्हति, तथा च PCDN अथवा तत्सदृशं प्रौद्योगिकी "सर्वर/ग्राहक" संचरणप्रौद्योगिक्याः अतिरिक्तं नूतना प्रौद्योगिकी अस्ति।

परन्तु एकस्मिन् अर्थे, एतत् साधु वस्तु भवेत् - यतः एतत् न्यूनातिन्यूनं स्विच् प्रदाति (यद्यपि पूर्वनिर्धारितरूपेण सक्षमम् अस्ति) ।

मया अन्येषां कतिपयानां विडियो-एप्स्-इत्यस्य गोपनीयता-नियमाः परीक्षिताः, बिलिबिल्-इत्येतत् विहाय, अन्येषां कतिपयानां कम्पनीनां नियमानाम् अपि समानाः अनुच्छेदाः सन्ति, परन्तु एप्स्-मध्ये तत्सम्बद्धं स्विच् नास्ति ।





प्रथमं भवद्भ्यः एकं निष्कर्षं वदामि यत् ये एप्स् अद्यापि पूर्वनिर्धारितरूपेण "त्वरणसेवा" चालू कुर्वन्ति ते वस्तुतः अतीव घृणिताः सन्ति ।

दत्तांशचोरीविषये, विद्युत्-उपभोगस्य च विषये न वदामः ।कुञ्जी अस्ति यत् अधुना संचालकाः PCDN इत्यस्य उपरि दमनं कुर्वन्ति।यावत् संचालकःपरिनयनकस्य ब्रॉडबैण्ड् इत्यस्य PCDN व्यवहारः भवति इति शङ्का अस्ति?केवलं ददातुसम्पूर्णं ब्रॉडबैण्ड्एकस्मिन् लघु अन्धकारकक्षे निरुद्धः।

किञ्चित्कालपूर्वं मया मम कम्पनीयाः कृते उद्यम-ब्रॉडबैण्डः प्रदत्तः, मम विपरीत-विक्रेता च मया सह बहुवारं पुष्टिं कृतवान् यत् एतत् PCDN-कृते उपयुज्यते वा इति, अपि च प्रतिबद्धतापत्रे हस्ताक्षरं कर्तुं अपि पृष्टवान् अहं उपरिष्टात् सामग्रीं अवलोकितवान्, तथा च तेषां अपि मां आन्तरिकरूपेण दण्डः कर्तव्यः आसीत् यूयं भवन्तः कल्पयितुं शक्नुवन्ति यत् वर्तमानस्य संचालकस्य PCDN प्रति किं मनोवृत्तिः अस्ति।


यतो हि PCDN प्रौद्योगिकी मूलतः एतेभ्यः संचालकेभ्यः ऊनं निपीडयितुं प्रयतते ।

यथा वयं सर्वे जानीमः, यतः गतिवृद्धेः शुल्कनिवृत्तिनीतेः च कार्यान्वयनात् अस्माकं घरेलुगृहस्य ब्रॉडबैण्ड् सुपर सस्ता अस्ति उदाहरणार्थं, मया मम गृहनगरस्य कृते पैकेज्ड् कृतस्य ३००M ब्रॉडबैण्डस्य मूल्यं केवलं वर्षे ३०० तः किञ्चित् अधिकं भवति, तथा च ५००M ब्रॉडबैण्ड् संकुलस्य मूल्यं केवलं costs 500 for 2 years यदि प्रचारमूल्यं भवति तर्हि इदं सस्ता अपि भविष्यति, तथा च निश्चितरूपेण समावेशी इति गणयितुं शक्यते।

एतत् समयं सहितं अहं शङ्घाई MWC संचारप्रदर्शनीं गतः, संचालकैः वितरिताः केचन प्रचारसामग्रीः केवलं स्तब्धाः आसन्। . .


परन्तु सत्यं वक्तुं अन्ये संचालकाः अपि धनं प्राप्तुम् इच्छन्ति यद्यपि अन्तिमेषु वर्षेषु गृहब्रॉडबैण्डः लोकप्रियः अभवत् तथा च मूल्यं अत्यन्तं न्यूनं जातम् तथापि उद्यमस्य ब्रॉडबैण्डस्य विषये यदा वक्तव्यं भवति तदा एतेषां संचालकानाम् अभिप्रायः सर्वथा नास्ति

अन्यत् किमपि विहाय, अधोलिखितं चित्रं मया पूरितं प्रपत्रं यदा अहं किञ्चित्कालपूर्वं मम नूतनकार्यालयस्य कृते ब्रॉडबैण्डं प्राप्नोमि स्म, भवान् तत् एव 500M ब्रॉडबैण्ड् द्रष्टुं शक्नोति यदा अस्मान् व्यक्तिगतप्रयोगाय विक्रीयते तदा तस्य मूल्यं कतिपयानि शतानि भवन्ति, परन्तु उद्यमाय विक्रीयमाणस्य बहु धनं भवति ।


तथा च एतत् केवलं साधारणं ब्रॉडबैण्ड् अस्ति यत् स्वतन्त्रसंचरणरेखाभिः सह समर्पितां रेखां, अपलिङ्क् तथा डाउनलिङ्क् समता, उच्चतरस्थिरता च प्राप्तुं अधिकं महत्त्वपूर्णं भविष्यति।

किञ्चित्कालपूर्वं यतः अहं द्रुततरं अपलोड्-वेगं इच्छामि, अतः अहम् अत्र हाङ्गझौ-नगरे विक्रेतारं पृष्टवान् यत् अपस्ट्रीम-डाउनस्ट्रीम-योः कृते पीयर-टु-पीयर "इण्टरनेट् समर्पिता रेखा" विक्रेतुं कियत् व्ययः भविष्यति इति।

फलतः अन्यपक्षः मम उत्तरं दत्तवान् यत् हाङ्गझौ पूर्वमेव अतीव सस्तो अस्ति, परन्तु यदि भवान् 500Mbps अपलोड् डाउनलोड् गतियुक्तां समर्पितां रेखां इच्छति तर्हि वार्षिकशुल्कम् अद्यापि 12,000 अस्ति।

तथा च कोऽपि सार्वजनिकः IPv4-सङ्केतः न दत्तः - अन्तर्जालस्य अध्ययनं कृतवन्तः मित्राणि ज्ञातव्याः यत् एतेन मम अभिप्रायः किम्।१२१ वर्षेषु केवलं ५०० Mbps आसीत्, तस्य सार्वजनिक IPv4 अपि नासीत्!


साधारणलघुव्यापाराणां कृते केवलं गोलीं दंशयित्वा समर्पितां ब्रॉडबैण्डरेखां प्राप्तुं पर्याप्तं भवेत्।

परन्तु येषां विडियो-मञ्चानां कृते दशकोटि-कोटि-कोटि-कोटि-उपयोक्तारः सन्ति, यदि ते सुनिश्चितं कर्तुम् इच्छन्ति यत् एतावन्तः जनाः एकस्मिन् समये विडियो-दृश्यानि ऑनलाइन-रूपेण पश्यन्ति, यत्र पश्चात्तापं वा बफरं वा न भवति, तर्हि बैण्डविड्थ-माङ्गं तस्य समान-स्तरस्य नास्ति | of small businesses यदि भवान् समर्पितां रेखां सर्वं स्वयमेव क्रीणाति तर्हि व्ययः नष्टः भविष्यति।

तथा च तेषां व्ययः सर्वे "ऊर्ध्वव्ययः" सन्ति - यतः मूलतः, ते स्वस्य सर्वरात् अस्माकं प्रत्येकस्मिन् उपकरणे चलच्चित्रं टीवी-श्रृङ्खलां च अपलोड् कुर्वन्ति।

केवलं तेषां विडियो मञ्चानां वित्तीयप्रतिवेदनानि पश्यन्तु तर्हि भवन्तः पश्यन्ति यत् बैण्डविड्थव्ययः सहजतया कुलव्ययस्य बृहत् भागं भवति, केचन ६० तः ७०% पर्यन्तं भवन्ति

अतः, व्ययस्य न्यूनीकरणाय, कार्यक्षमतां वर्धयितुं च सटीकमेव अनेकेषां विडियो-मञ्चैः अस्माकं कृते बैण्डविड्थ-दबावस्य भागं स्थानान्तरयितुं "PCDN"-पद्धतिः चिन्तिता अस्ति——

केचन "PCDN समुच्चयमञ्चाः" अपि एतादृशी माङ्गल्याः कारणात् निर्मिताः सन्ति: केचन जनाः स्वगृहेषु दर्जनशः ब्रॉडबैण्ड् रेखाः आनयन्ति, तान् सर्वान् "PCDN नोड् उपकरणेषु" प्लग् कुर्वन्ति, तथा च धनं प्राप्तुं सक्रियरूपेण वीडियो मञ्चेषु यातायातस्य विक्रयं कुर्वन्ति


इदं खलु अतीव स्मार्ट अस्ति, परन्तु संचालकाः स्पष्टतया हानिम् अनुभवन्ति अन्ततः अस्माकं अधिकांशः गृहस्य ब्रॉडबैण्डः मासिकः अथवा वार्षिकः सदस्यता अस्ति, तथा च विडियो मञ्चः गृहे ब्रॉडबैण्ड् इत्यत्र ध्यानं दत्तुं निश्चितरूपेण प्रसन्नः न भविष्यति।

अतः, अन्तिमेषु वर्षेषु, घरेलुसञ्चालकाः क्रमशः केचन ऊनविरोधी उपायाः प्रवर्तन्ते, यत्र उपयोक्तारः PCDN इत्यस्य उपयोगं कुर्वन्ति वा इति परिचयः अपि अस्ति यदि असामान्ययातायातस्य उपयोगः चिह्नितः भवति तर्हि ते भवतः गतिं सीमितं करिष्यन्ति

बृहत्संख्याकाः उपयोक्तारः पूर्वं कृष्णबिडालशिकायतया मञ्चे निवेदितवन्तः यत् हेनान् चाइना यूनिकॉमस्य ब्रॉडबैण्ड् अनधिकृतगतिसीमाः, गतिनिवृत्तिः च अभवन् उपभोक्तारः अवदन् यत् तेषां ज्ञानं विना हेनान् चाइना यूनिकॉम इत्यनेन "पीसीडीएनसेवा" उद्घाटिता यत्... ब्रॉडबैण्ड अपलिङ्क गतिः 5Mbps:


इयं अन्तर्जालवेगः उच्चगतिरेलयानात् मोटरसाइकिलपर्यन्तं अवनयनस्य बराबरः अस्ति, येन वाईफाई गतिसीमितं भवति अपि च वीचैट् स्वरविलम्बः भवति . .


सत्यं वक्तुं शक्यते यत् एषा स्थितिः किञ्चित् आक्रोशजनकं दृश्यते यदा अहं चिन्तयामि।यतः एषः विडियो-मञ्चस्य संचालकस्य च मध्ये क्रीडा भवितुम् अर्हति स्म, परन्तु अस्माकं सदृशाः सामान्याः उपयोक्तारः अपि अत्र सम्मिलिताः भविष्यन्ति इति वयं कदापि न चिन्तितवन्तः ।

तथाभवान् धनं प्राप्तुं उपक्रमं करोति वा, अथवा भवान् स्वस्य मोबाईल-फोनस्य कम्प्यूटिंग्-शक्तिं "उपयोगं" कर्तुं मञ्चेन निष्क्रियरूपेण "उपयुक्तः" भवति वा, परिणामः समानः एवकृतेएतौ जनौदोषं गृहीत्वा


मया वास्तवमेव वक्तव्यं यत्, यदि विडियो मञ्चः राजस्वं उत्तमं नास्ति इति मन्यते तर्हि किं कोऽपि सदस्यत्वेन पञ्जीकरणं न करोति इति चिन्तनं कर्तव्यम्? मूलतः वयं नेटफ्लिक्स् इव कठोरः भवितुम् अर्हति स्म - यद्यपि प्रतिवर्षं मूल्यं वर्धते तथापि प्रेक्षकाः तस्य मूल्यं ददति।

यदि वयं वास्तवमेव PCDN विकसितुं इच्छामः तर्हि उपयोक्तृभ्यः व्याख्यातुं किञ्चित् प्रोत्साहनं च दातव्यं वा इदानीं मांसं खादितुम्, सूपं पिबितुं च वास्तवतः सुन्दरं न भवति।

संचालकानाम् विषये तु ते अधिकं निर्लज्जाः इति मन्ये——यतः भवतः उद्यमस्य ब्रॉडबैण्डस्य कृते एतत् मूल्यं निर्धारयितुं क्षमता अस्ति, अतः भवतः क्षमता भवितुमर्हति यत् भवतः कृते विडियो मञ्चं बिलम् अदातुम्।

यदि भवान्, संचालकः, यथार्थतया समर्थः अस्ति तर्हि भवान् बहिः गत्वा वीडियो-मञ्चैः सह वार्तालापं कर्तव्यः यदा ते तत् न क्रीणन्ति तथा च लूपहोल्-शोषणं कर्तुं प्रयतन्ते।

अन्ते मञ्चे कोऽपि कार्यवाही न कृता अपि तु सामान्यग्राहकानाम् अपलोड् वेगः ताडितः आसीत्——।एकमात्रः पात्रः यः संचालकाय धनं ददाति, परन्तु पूर्णवेगेन स्वस्य ब्रॉडबैण्डस्य उपयोगस्य अधिकारः नास्ति

एतत् दृष्ट्वा कोऽपि अमूर्तं वक्तुं न शक्नोति, कुटुम्बजनाः।


वर्तमानस्थितेः आधारेण सम्भवतः सर्वेषां सन्तुष्टिं जनयति इति समाधानं कल्पयितुं विडियो मञ्चानां संचालकानाञ्च किञ्चित् समयः स्यात्।

अस्मिन् स्तरे वयं यत् कर्तुं शक्नुमः तत् स्वस्य रक्षणम् - सर्वप्रथमं, पृष्ठभूमितः गुप्तरूपेण PCDN-कार्यं कुर्वन्तः एतेषां Apps इत्यस्य सख्यं निरीक्षणं कुर्वन्तु यदि अनुमतिः सर्वथा आवश्यकी नास्ति, तर्हि यदा एतेषां Apps इत्यस्य उपयोगः न भवति तदा वयं तान् अनुमतिं न दास्यामः सामान्यतया ते कदापि न अनुमताः भविष्यन्ति।

यदि भवतां किमपि कार्यं अस्ति तर्हि भवान् प्रत्येकस्य App इत्यस्य "User Agreement" इत्यस्य माध्यमेन अवलोकयितुं शक्नोति यदि भवान् "Network Acceleration" तथा "Transmission New Technology" इत्यादीन् अनुच्छेदान् पश्यति तर्हि सावधानः भवतु।

PCDN कार्यैः सह एप्स् साझां कर्तुं अपि च टिप्पणीक्षेत्रे तान् कथं निष्क्रियं कर्तुं शक्यते इति च भवतः स्वागतम्।

मम मतेन प्रौद्योगिकी स्वयं दोषी नास्ति तस्य अवधारणा किञ्चित् प्रतिवेशिनः परस्परं साहाय्यं कुर्वन्ति तथा च अहं भवद्भ्यः जलपानं क्रीणामि। but also does not waste resources , सर्वेषां जालस्य उपयोगं अधिकं कार्यक्षमं करोति किं न एषा प्रारम्भिकस्य अन्तर्जालस्य साझेदारीभावना?

परन्तु इदानीं किमर्थम् एतादृशं विकृतं रूपं जातम् ?

लेखं लिखत: स्थूलव्याघ्रः

सम्पादन: मिलो & नूडल्स

कला सम्पादक:श्री यांग

चित्राणि दत्तांशस्रोताश्च : १.

युन्की समुदाय
www.v2ex.com इति

वेइबो@ब्लैककैटशिकायत

लघु लाल पुस्तक, संवाददाता गृह