समाचारं

सर्वेक्षणं दर्शयति : भूराजनीतिकसङ्घर्षः सार्वभौमनिधिनां बृहत्तमा चिन्ता अभवत्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन जुलैमासस्य २३ दिनाङ्के समाचारः २२ जुलै दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं २२ तमे दिनाङ्के प्रकाशितेन इन्वेस्को-एसेट् मैनेजमेण्ट्-सर्वक्षणेन ज्ञातं यत् व्यापारयुद्धानि सहितं भूराजनीतिक-सङ्घर्षाः अधुना महङ्गानि स्थाने सर्वाधिकसङ्ख्यायां सार्वभौम-धननिधिः, केन्द्रीयबैङ्काः च प्रायः २२ खरब-अमेरिकीय-डॉलर्-रूप्यकाणां सम्पत्तिं प्रबन्धयन्ति चिन्ता करोति।

वर्धमानाः संघर्षाः - रूस-युक्रेन-युद्धात् आरभ्य व्यापार-प्रतिबन्धान् यावत् - वैश्विकनिवेशकानां उपरि कतिपयवर्षेभ्यः व्याप्ताः सन्ति, परन्तु महङ्गानि न्यूनीभवन्ति, विश्वस्य प्रायः आर्धजनसंख्या च नूतनान् नेतारः केन्द्रीयरूपेण निर्वाचयितुं मतदानं करोति इति कारणेन अधुना तनावाः अग्रे आगच्छन्ति

इन्वेस्को इत्यस्य आधिकारिकसंस्थायाः प्रमुखः रोड् रिङ्गेरो इत्यनेन उक्तं यत् "एतत् निश्चितरूपेण निर्वाचनवर्षम् अस्ति" तथा च अवदत् यत् "भूराजनीतिः अल्पकालीनदीर्घकालीनयोः (महङ्गानि) स्थानं गृहीतवती" इति

सर्वेक्षणस्य प्रायः ८३% जनाः भूराजनीतिकतनावान् स्वस्य अद्यतनतमा चिन्तारूपेण सूचीबद्धवन्तः । तस्मिन् एव काले ८६% जनाः भूराजनीतिकविखण्डनं, संरक्षणवादं च आगामिदशवर्षेषु स्वस्य चिन्ताजनकविषयत्वेन स्थापितवन्तः ।

दीर्घकालीनदृष्ट्या उत्तरदातृणां मतं यत् जलवायुपरिवर्तनं द्वितीयं बृहत्तमं जोखिमम् अस्ति ।

"जलवायुविषये चिन्ता इदानीं मुख्यधारा अभवत्, सार्वभौमनिधिनां, केन्द्रीयबैङ्कानां च निवेशप्रक्रिया... तत् मनसि कृत्वा पूंजीविनियोगं कर्तुं आरब्धा अस्ति" इति रिङ्गेरो अवदत्।

"इन्वेस्को ग्लोबल सोवरेन एसेट् मैनेजमेण्ट् रिसर्च" इत्यनेन २०२४ तमस्य वर्षस्य प्रथमत्रिमासे ८३ सार्वभौमधननिधिषु ५७ केन्द्रीयबैङ्केषु च सर्वेक्षणं कृतम्

तनावः - विशेषतः रूस-युक्रेनयोः द्वन्द्वस्य प्रतिक्रियारूपेण पश्चिमेन ३०० अरब-डॉलर्-अधिकं रूसी-सम्पत्त्याः जब्धः - केन्द्रीयबैङ्कान् अपि भयभीताः अभवन्

कुलम् ५६% केन्द्रीयबैङ्काः अवदन् यत् भण्डारस्य "संभाव्यशस्त्रीकरणेन" सुवर्णस्य आकर्षणं वर्धितम् ।

"अस्माभिः दृष्टाः अधिकाः केन्द्रीयबैङ्काः सुवर्णं क्रीणन्ति, भौतिकसुवर्णं क्रीणन्ति... तथा च सर्वं वा किञ्चित् वा सुवर्णं स्थानीयतया संग्रहीतुं प्रयत्नार्थं माङ्गं वर्धयन्ति" इति रिङ्गेरो अवदत्।

केन्द्रीयबैङ्काः परम्परागतरूपेण लण्डन्, न्यूयॉर्क इत्यादिषु केन्द्रेषु सुवर्णस्य संग्रहणं कुर्वन्ति । परन्तु यथा वेनेजुएलादेशेन अन्तिमेषु वर्षेषु आविष्कृतम्, एतेषु स्थानेषु वस्तुतः सुवर्णं जप्तुं शक्यते ।

सर्वेक्षणस्य आर्धाधिकाः उत्तरदातारः अवदन् यत् उदयमानबाजाराणां बहुध्रुवतायाः वर्धने लाभः भवितुं शक्यते, यदा तु ६७% सार्वभौमधननिधिः उदयमानबाजाराः विकसितबाजारान् गृह्णन्ति वा अतिक्रमिष्यन्ति वा इति अपेक्षां कुर्वन्ति।

भारतं सर्वाधिकं आकर्षकं विपण्यम् अस्ति, यतोहि तस्य बन्धकाः वैश्विकनिवेशसूचकाङ्कानां भागाः भवन्ति ।

परन्तु अन्ये केचन उदयमानाः अर्थव्यवस्थाः यथा मेक्सिको, ब्राजील्, इन्डोनेशिया, दक्षिणकोरिया च "व्यापारे आर्थिकक्रियाकलापयोः व्यत्ययस्य लाभं ग्रहीतुं शक्नुवन्ति" इति रिङ्गेरो अवदत्।

21 जुलाई दिनाङ्के ब्लूमबर्ग् न्यूज् वेबसाइट् इत्यत्र प्रकाशितस्य प्रतिवेदनस्य अनुसारं इन्वेस्को एसेट् मैनेजमेण्ट् इत्यस्य वार्षिकसर्वक्षणेन ज्ञातं यत् सार्वभौमधननिधिः, २२ खरब अमेरिकीडॉलर् सम्पत्तिं प्रबन्धयन्तः केन्द्रीयबैङ्काः च उदयमानबाजारसम्पत्त्याः तीव्रगत्या भूराजनीतिकतनावस्य लाभं प्राप्नुयुः इति अपेक्षां कुर्वन्ति।

८३ सार्वभौमधननिधिषु ५७ केन्द्रीयबैङ्कानां च सर्वेक्षणेन ज्ञातं यत् उत्तरदातानां द्वितीयतृतीयांशः आगामिषु वर्षेषु विकसितबाजाराणां सङ्गतिं वा अतिक्रमणं वा भविष्यति इति अपेक्षां कुर्वन्ति स्म, यत्र गैर-पाश्चात्यसार्वभौमधननिधिषु सापेक्षिकं उत्कृष्टं प्रदर्शनं अधिकं भवति विकासशीलदेशेषु सम्पत्तिषु ।

निवेशकाः विकासशीलविपणयः एकसमूहरूपेण न पश्यन्ति, चीनदेशात् बहिः उदयमानाः एशियादेशाः निवेशकानां प्रियाः भवन्ति । विशेषतः भारतं विशालस्य घरेलुविपण्यस्य, वर्धमानस्य मध्यमवर्गस्य च कारणेन निवेशकानां कृते शीर्षपरिचयः अभवत् । ८८% जनाः भारतीयऋणविपण्येषु स्वस्य संपर्कं वर्धयितुं रुचिं प्रकटितवन्तः, यत् २०२२ तमे वर्षे ६६% आसीत् ।

इन्डोनेशिया-देशः अपि कर्षणं प्राप्नोति, यत्र ४७% जनाः इन्डोनेशिया-देशस्य बन्धक-विपण्ये संपर्कं वर्धयितुम् इच्छन्ति, यत् २०२२ तमे वर्षे २७% आसीत् इति इन्वेस्को-संस्थायाः सूचना अस्ति

आर्धाधिकाः उत्तरदातारः उदयमानबाजारबन्धकेषु निवेशिताः सन्ति, यत्र द्वितीयतृतीयाधिकाः स्थानीयमुद्रा, कठिनमुद्राबन्धनयोः धारकाः सन्ति उदयमानबाजारनिर्गतकर्तृभिः निर्गताः डॉलर-मूल्याङ्किताः सर्वकारीय-निगम-बाण्ड्-पत्राणि अस्मिन् वर्षे अद्यावधि ३.४% अधिकाः सन्ति इति ब्लूमबर्ग्-सूचकाङ्कानां अनुसारं वैश्विक-बाण्ड्-बाजारेषु १.३% न्यूनता, अमेरिकी-कोषेषु २.८% न्यूनता च अभवत् (याङ्ग ज़िन्पेङ्ग्, मा दान इत्येतयोः संकलनम्)