समाचारं

१,००,००० एनवीडिया जीपीयू! मस्कः वर्षस्य अन्ते यावत् "विश्वस्य सर्वाधिकशक्तिशालिनः एआइ" इत्यस्य प्रशिक्षणं कर्तुं योजनां करोति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे अन्ते यावत् विश्वस्य सर्वाधिकशक्तिशालिनः एआइ-इत्यस्य प्रशिक्षणं करिष्यति इति मस्कः अवदत् ।

२२ जुलै दिनाङ्के स्थानीयसमये टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः स्वस्य सामाजिकमञ्चे (मेम्फिस् सुपरक्लस्टर)" प्रशिक्षणार्थं अवदत् ।

सः परिचयं दत्तवान् यत् "मेम्फिस् सुपर क्लस्टर" इत्यस्मिन् एकलक्षं द्रव-शीतल H100 GPUs सन्ति, ये एकस्मिन् RDMA संरचनायाः (अर्थात् दूरस्थप्रत्यक्षदत्तांशसञ्चयसंरचनायाः, यत् संजालसंचरणस्य सर्वर-पक्षीय-दत्तांश-संसाधनस्य विलम्बस्य समाधानं कर्तुं शक्नोति) चालिताः सन्ति .इदं "विश्वस्य बृहत्तमः Powerful artificial intelligence training cluster" अस्ति ।

मस्कः अपि अवदत् यत् अस्मिन् वर्षे डिसेम्बरमासपर्यन्तं "विश्वस्य प्रत्येकं मेट्रिकेन सर्वाधिकं शक्तिशालीं कृत्रिमबुद्धिः" प्रशिक्षितुं लक्ष्यम् अस्ति ।

पूर्वं मस्क इत्यनेन प्रकटितं यत् xAI इत्यस्य तृतीयपीढीयाः बृहत्भाषाप्रतिरूपस्य Grok-3 इत्यस्य प्रशिक्षणार्थं क्लस्टरस्य उपयोगः भविष्यति ।

अस्मिन् वर्षे मेमासे मस्कः प्रकटितवान् यत् तस्य कृत्रिमबुद्धिकम्पनी xAI "कम्प्यूटिंग् पावर सुपर फैक्ट्री" इति सुपरकम्प्यूटरस्य निर्माणस्य योजनां करोति यस्य आकारः विपण्यां सर्वाधिकशक्तिशालिनः प्रतियोगिनः चतुर्गुणः भविष्यति इति अपेक्षा अस्ति सङ्गणके NVIDIA H100 GPU इति दृश्यते ।

एकवर्षपूर्वं xAI इत्यनेन स्वस्य आधिकारिकस्थापनस्य घोषणां कृत्वा कम्पनीयाः उद्देश्यं “ब्रह्माण्डस्य यथार्थस्वभावं अवगन्तुम्” इति उक्तम् । xAI इत्यनेन स्वस्य आधिकारिकजालस्थले उक्तं यत्, “वयं X Corp इत्यस्मात् स्वतन्त्रा कम्पनी अस्मत्, परन्तु अस्माकं मिशनं प्राप्तुं X, Tesla इत्यादिभिः कम्पनीभिः सह निकटतया कार्यं करिष्यामः” इति ।

२०२३ तमस्य वर्षस्य नवम्बरमासे xAI इत्यनेन प्रथमं बृहत् मॉडल् Grok-1 इति प्रदर्शितम् ।

अस्मिन् मासे मस्क् इत्यनेन घोषितं यत् ग्रोक्-२ अगस्तमासे प्रक्षेपणं भविष्यति, अधिकानि उन्नतानि एआइ क्षमताम् आनयिष्यति च । तस्मिन् एव काले सः अपि प्रकटितवान् यत् ग्रोक्-३ प्रशिक्षणार्थं एकलक्षं एनवीडिया एच्१०० चिप्स् उपयुज्यते, वर्षस्य अन्ते यावत् तस्य प्रकाशनं भविष्यति इति सः मन्यते

अस्मिन् वर्षे मेमासे xAI इत्यनेन घोषितं यत् तस्य कृते Series B वित्तपोषणं US$6 अरबं प्राप्तम्, यत्र Andreessen Horowitz, Sequoia Capital इत्यादयः प्रमुखाः निवेशकाः सन्ति xAI इत्यस्य धनपूर्वमूल्यांकनं १८ अरब अमेरिकीडॉलर् अस्ति, वित्तपोषणस्य अस्य चक्रस्य अनन्तरं तस्य धनोत्तरमूल्यांकनं २४ अरब अमेरिकीडॉलर् यावत् भविष्यति ।

एआइ-प्रवृत्तेः अन्तर्गतं कम्प्यूटिङ्ग्-शक्तिः प्रौद्योगिकी-दिग्गजानां कृते युद्धक्षेत्रं जातम् अस्ति । मेटा इत्यनेन अस्मिन् वर्षे जनवरीमासे प्रकाशितं यत् कम्पनी अस्य वर्षस्य अन्ते यावत् ३५०,००० एनवीडिया एच्१०० जीपीयू इत्यस्य परिनियोजनं कर्तुं योजनां करोति, येन मेटा इत्यस्य कम्प्यूटिंग् शक्तिः ६००,००० एनवीडिया एच्१०० जीपीयू इत्यस्य समतुल्यस्तरं यावत् विस्तारिता अस्ति तथा चOpenAIस्टारगेट् इति नूतनं सुपरकम्प्यूटर् निर्मातुं योजना अस्ति, यस्य मूल्यं १०० अरब डॉलरपर्यन्तं भवितुम् अर्हति, २०३० तमे वर्षे पूर्णतया विकसितं भविष्यति ।