समाचारं

चीनदेशस्य वैज्ञानिकाः प्रथमवारं चन्द्रमृत्तिकायां आणविकजलस्य आविष्कारं कुर्वन्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी विज्ञान-अकादमीयाः भौतिकशास्त्र-संस्थायाः अद्य (२३ तमे) संवाददाता ज्ञातवान् यत् चीनी विज्ञान-अकादमीयाः भौतिकशास्त्र-संस्थायाः बीजिंग-राष्ट्रीय-संशोधन-केन्द्रस्य सघन-पदार्थ-भौतिकशास्त्रस्य शोधकर्त्ता चेन् जिओलोङ्गः, जिन् शिफेङ्गः, एन सहायकशोधकः, तथा च हाओ मुनान्, डॉक्टरेट्-अभ्यर्थी, अन्ये च, विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य बीजिंग-विश्वविद्यालयस्य सहायक-प्रोफेसरः गुओ झोंगनान्, तथा च तियानजिन्-विश्वविद्यालयस्य अभियंता यिन बोहाओ, मा युन्की, किङ्घाई-साल्ट-लेक्-इत्यस्य शोधकर्तृभिः सह मिलित्वा चीनी विज्ञान-अकादमी-संस्थायाः संस्थानम्, तथा च झेङ्गझौ विश्वविद्यालयस्य अभियंता टेरेसा डेङ्ग इत्यादयः । चाङ्ग'ए-५ इत्यनेन पुनः आनयितेषु चन्द्रस्य नमूनासु चन्द्रे एकः अज्ञातः खनिजस्फटिकः आविष्कृतः यः जलस्य अणुभिः अमोनियमेन च समृद्धः अस्ति - ULM-1 इति एतेन प्रथमवारं वैज्ञानिकाः चन्द्रमृत्तिकायां आणविकजलस्य आविष्कारं कृतवन्तः, येन चन्द्रे जलस्य अणुनाम् अमोनियमस्य च यथार्थं अस्तित्वं प्रकाशितम्अद्यतने एव अस्य शोधस्य परिणामाः नेचर एस्ट्रोनोमी इति शैक्षणिकपत्रिकायां ऑनलाइन प्रकाशिताः।

चन्द्रस्य विकासस्य, संसाधनविकासस्य च अध्ययनाय चन्द्रे जलस्य अस्तित्वं महत्त्वपूर्णम् अस्ति ।१९६९ तमे वर्षे १९७२ तमे वर्षे च संगृहीतानाम् अपोलो-नमूनानां अध्ययनेन ज्ञातं यत् चन्द्रस्य मृत्तिकायां जलीय-खनिजाः न प्राप्यन्ते । ततः परं चन्द्रविज्ञानस्य मूलभूतं धारणा अभवत् यत् चन्द्रे जलं नास्ति, यस्य चन्द्रज्वालामुखीनां विकासः, चन्द्रस्य पृथिव्याः च उत्पत्तिः इत्यादीनां विषयाणां अवगमने महत्त्वपूर्णः प्रभावः अभवत् १९९४ तमे वर्षे शोधकर्तारः चन्द्रध्रुवाणां अवलोकनार्थं क्लेमेण्टाइन-अन्वेषणस्य उपयोगेन ध्रुवप्रदेशानां स्थायिछायायुक्तेषु क्षेत्रेषु चन्द्रमृत्तिकायां जलहिमः विद्यमानः भवितुम् अर्हति इति प्रस्तावम् अकरोत् २००९ तमे वर्षे चन्द्रयान-१ इत्यनेन वहितेन चन्द्रखनिजमानचित्रणस्पेक्ट्रोमीटर् इत्यनेन चन्द्रपृष्ठे सौरवायुना उत्पद्यमानानां हाइड्रोक्सिल-अथवा जल-अणुसंकेतानां उपस्थितिः ज्ञाता तस्मिन् एव वर्षे चन्द्रस्य अवलोकन-संवेदन-उपग्रहेण चन्द्रस्य स्थायिरूपेण छायायुक्ते प्रदेशे २.५ कि.मी./सेकण्ड्-वेगेन प्रभावः कृतः, आघात-धूलिस्य दूरसंवेदन-मापनेन जलस्य संकेतः ज्ञातः अन्तिमेषु वर्षेषु दूरसंवेदनदत्तांशैः चन्द्रस्य प्रकाशितक्षेत्रेषु जलस्य अणुनाम् उपस्थितेः प्रमाणानि दर्शितानि सन्ति ।तस्मिन् वर्षे संगृहीतानाम् अपोलो-चन्द्रनमूनानां कृते वैज्ञानिकाः अत्यन्तं संवेदनशील-लक्षण-प्रविधिनाम् उपयोगं कृतवन्तः, केषुचित् काचेषु खनिजेषु च "जलस्य" एकलक्षं भागं (H+, OH- अथवा H2O) प्राप्तवन्तः, परन्तु जलस्य अणुः कोऽपि निर्णायकः प्रमाणः नासीत्

मम देशस्य चाङ्ग'ए ५ इत्यनेन संगृहीताः चन्द्रमृदानमूनानि कनिष्ठतमस्य बेसाल्ट्-वृक्षस्य सन्ति, अधुना यावत् सर्वोच्चाक्षांशस्य चन्द्रस्य नमूनानि सन्ति, येन चन्द्रजलस्य अध्ययनस्य नूतनाः अवसराः प्राप्यन्ते एकस्फटिकविवर्तनस्य रासायनिकविश्लेषणस्य च आधारेण चीनीयशोधकैः कृते अस्मिन् अध्ययने ज्ञातं यत् एते चन्द्रजलं अमोनियमं च घटकेन (NH4, K, Cs, Rb) MgCl3·6H2O इत्यनेन सह जलयुक्तस्य खनिजस्य रूपेण दृश्यन्तेअस्मिन् खनिजस्य सूत्रे षट् यावत् स्फटिकजलं भवति, नमूने जलस्य अणुनाम् द्रव्यमानानुपातः ४१% यावत् भवति । जलस्य अणुभ्यः अमोनियमात् च उत्पद्यमानानि लक्षणीयकम्पनशिखराणि अवरक्त-रमन-वर्णक्रमयोः स्पष्टतया अवलोकयितुं शक्यन्ते । स्फटिकस्य आभारघनत्वेन जलस्य अणुषु जलवायुः स्पष्टतया द्रष्टुं शक्यते । यूएलएम-१ इत्यस्य स्फटिकसंरचना, रचना च पृथिव्यां अन्तिमेषु वर्षेषु आविष्कृतस्य दुर्लभस्य ज्वालामुखीगड्ढाखनिजस्य सदृशी अस्ति । पृथिव्यां उष्णबेसाल्ट्-इत्यस्य जल-अमोनिया-समृद्धैः ज्वालामुखी-वायुभिः सह अन्तरक्रियायाः कारणेन एतत् खनिजं निर्मीयते ।अयम्‌कृतेचन्द्रे जलस्य अमोनियायाः च उत्पत्तिः नूतनानि सूचकानि ददाति ।

अस्य निष्कर्षस्य सटीकता सुनिश्चित्य अध्ययनेन कठोरं रासायनिकं क्लोरीनसमस्थानिकविश्लेषणं च कृतम् । नैनोसेकेण्डरी आयनद्रव्यमानवर्णक्रममापनदत्तांशैः ज्ञायते यत् अस्य खनिजस्य Cl समस्थानिकसंरचना पृथिव्याः खनिजानाम् अपेक्षया महत्त्वपूर्णतया भिन्ना अस्ति तथा च चन्द्रे खनिजैः सह सङ्गता अस्ति खनिजस्य रासायनिकसंरचनायाः निर्माणस्य च परिस्थितेः विषये शोधकर्तृणां विश्लेषणेन स्थलीयप्रदूषणं वा रॉकेटस्य निष्कासनं वा जलस्य स्रोतः इति अधिकं निराकृतम् अस्य हेक्साहाइड्रेट् खनिजस्य उपस्थित्या चन्द्रज्वालामुखीवायुसंरचनायाः महत्त्वपूर्णाः बाधाः प्राप्यन्ते । उष्मागतिकीविश्लेषणेन ज्ञायते यत् तस्मिन् समये चन्द्रज्वालामुखीवायुषु जलसामग्रीणां निम्नसीमा लेन्गेइज्वालामुख्याः समतुल्यः आसीत्, यः सम्प्रति पृथिव्यां शुष्कतमः अस्ति एतेन चन्द्रज्वालामुखीविवायुनिर्गमनस्य जटिलः इतिहासः प्रकाशितः,चन्द्रस्य विकासस्य अन्वेषणस्य महत् महत्त्वम् अस्ति ।

अस्य जलयुक्तस्य खनिजस्य आविष्कारेण चन्द्रे जलस्य अणुनाम् एकं सम्भाव्यं रूपं प्रकाशितं भवति - जलयुक्तलवणम् । वाष्पशीलजलहिमस्य विपरीतम्, चन्द्रस्य उच्च-आयामीक्षेत्रे (चाङ्ग'ए ५ नमूनाकरणस्थले) अयं जलीयः अतीव स्थिरः भवति । चन्द्रस्य विशालेषु सूर्यप्रकाशितेषु क्षेत्रेषु अपि स्थिराः जलयुक्ताः लवणं भवितुं शक्नुवन्ति इति भावः ।अनेन भविष्ये चन्द्रसंसाधनानाम् विकासाय, उपयोगाय च नूतनाः सम्भावनाः प्राप्यन्ते ।

(सीसीटीवी संवाददाता शुआइ जुन्क्वान् तथा चू एर्जिया)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।