समाचारं

गूगलस्य बृहत्तमं अधिग्रहणं पतितम्! किं Crowdstrike घटना विज् इत्यस्य IPO इत्यस्य अनुसरणं चालयति?

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, २३ जुलाई (सम्पादक मा लान्) २. इतिहासे गूगलस्य बृहत्तमं अधिग्रहणं दुःखदरूपेण असफलम् अभवत् । मंगलवासरे सार्वजनिकवार्तानुसारं तस्य अधिग्रहणलक्ष्यं क्लाउड् सुरक्षास्टार्टअप विज् इत्यनेन घोषितं यत् सः मूलतः योजनानुसारं प्रारम्भिकं सार्वजनिकप्रस्तावं करिष्यति।

विज् इत्यस्य सहसंस्थापकः अस्साफ् रप्पापोर्ट् इत्यनेन ज्ञापनपत्रे उक्तं यत् आकर्षकप्रस्तावानां अङ्गीकारः अतीव कठिनः अस्ति।

गूगलः अद्यैव घोषितवान् यत् सः २३ अमेरिकी-डॉलर्-मूल्येन कम्पनीं अधिग्रहीष्यति, यस्य अर्थः अस्ति यत् एतत् विज्-संस्थायाः नवीनतम-वित्तपोषण-परिक्रमे विज्-इत्यस्य १२-अर्ब-अमेरिकीय-डॉलर्-मूल्याङ्कनस्य प्रायः दुगुणम् अस्ति

रप्पापोर्ट् इत्यनेन अपि उक्तं यत् कम्पनी स्वस्य अग्रिमव्यापारमाइलस्टोन्स् प्राप्तुं ध्यानं दास्यति: आईपीओ तथा च वार्षिकं पुनरावर्तनीयं राजस्वं १ अरब डॉलरम्। एतौ लक्ष्यौ गूगलेन विज् इत्यस्य अधिग्रहणस्य वार्ता पत्रिकासु आघातात् पूर्वं कम्पनी आशां कुर्वती आसीत् ।

एकः स्रोतः सूचितवान् यत् विज् इत्यनेन गूगल-अधिग्रहणं न्यासविरोधी-विरोधी-विश्वास-विरोधि-चिन्तानां कारणेन च अंशतः अङ्गीकृतम् ।

विज् इत्यनेन अस्मिन् वर्षे मेमासे आईपीओ-इच्छा प्रकटिता, परन्तु तदनन्तरं गूगल-संस्थायाः रुचिः आकर्षिता । परन्तु विज् इत्यस्यैव धनस्य अभावः नास्ति इति कारणतः गूगलस्य अधिग्रहणं विज् इत्यस्य स्वप्नं न भवेत् ।

स्वतन्त्र विकास

२०२० तमे वर्षे स्थापितं विज्-संस्थायाः निर्माणस्य केवलं १८ मासानां अनन्तरं वार्षिकराजस्वस्य लक्ष्यं १० कोटि डॉलरं प्राप्तवान्, २०२३ तमे वर्षे पुनरावर्तनीयराजस्वं ३५० मिलियन डॉलरं प्राप्तुं मार्गे अस्ति अस्य क्लाउड् सुरक्षा उत्पादेषु निवारणं, सक्रियपरिचयः, प्रतिक्रियासेवाः च सन्ति, येन उपयोक्तारः कृत्रिमबुद्धेः साहाय्येन क्लाउड् मञ्चेषु महत्त्वपूर्णजोखिमानां पहिचानं, उन्मूलनं च कर्तुं शक्नुवन्ति

एषा उत्पादानाम् श्रृङ्खला गूगलस्य कृते अतीव आकर्षकः अस्ति । गूगलः क्लाउड् आधारभूतसंरचनायां निवेशं कुर्वन् अस्ति, विज् इत्यस्य अधिग्रहणेन स्वस्य क्लाउड् व्यवसायाय अधिकान् ग्राहकाः प्राप्तुं शक्यन्ते । गूगलस्य क्लाउड्-व्यापारेण गतवर्षे ३३ अरब-डॉलर्-अधिकं राजस्वं प्राप्तम् ।

२०२२ तमे वर्षे गूगलेन जालसुरक्षाकम्पनीं Mandiant इति ५.४ अरब अमेरिकीडॉलर्-मूल्येन अधिग्रहीतम्, विज् इत्यनेन अधिकक्षमतायुक्तेन गूगलेन प्रौद्योगिकी-उद्योगे सर्वाधिकं अधिग्रहणमूल्यं प्रदातुं शक्यते

परन्तु विजस्य प्रत्याख्यानेन निःसंदेहं उत्साहितस्य गूगलस्य उपरि शीतलजलं पातितम् अस्ति यत् गूगलस्य मूलकम्पनी अल्फाबेट् च अद्यैव विलयस्य अधिग्रहणस्य च क्षेत्रे आघातं प्राप्नोत् पूर्वं कम्पनी अधिग्रहणं त्यक्ष्यति इति ऑनलाइन मार्केटिंग सॉफ्टवेयर कम्पनी HubSpot.

अपरपक्षे विजस्य मुख्यप्रतियोगिषु अन्यतमः क्राउड्स्ट्राइकः गतसप्ताहस्य समाप्तेः अकस्मात् असफलः अभवत्, येन विश्वस्य बहवः कम्पनयः नीलपर्दे पतिताः, संजालपक्षाघातः च अभवत्

केचन विश्लेषकाः अवदन् यत् विज् क्राउड्स्ट्राइकस्य दुर्घटनां स्वस्य विपण्यस्थानं अधिकं सुदृढं कर्तुं अवसरं मन्यते, अतः सः सार्वजनिकबाजारे धनसङ्ग्रहं कर्तुं अधिकं प्रवृत्तः अस्ति यत् सः कस्यचित् प्रौद्योगिकीविशालकायस्य शाखायाः अपेक्षया स्वतन्त्रजालविशालकायः भवितुम् अर्हति

(मा लान्, फाइनेंशियल एसोसिएटेड प्रेस)