समाचारं

सूत्राणि वदन्ति यत् Pony.ai सेप्टेम्बरमासे अमेरिके IPO कर्तुं शक्नोति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमियन न्यूज रिपोर्टर |

अन्तरफलक समाचार सम्पादक |

23 जुलाई दिनाङ्के Jiemian News इत्यनेन विषये परिचितैः जनानां कृते ज्ञातं यत् स्वायत्तवाहनचालनस्य क्षेत्रे Pony.ai इति एकशृङ्गकम्पनी अस्मिन् वर्षे सितम्बरमासे एव अमेरिकादेशे IPO प्रारम्भं कर्तुं शक्नोति यस्य सह संस्थागतनिवेशकाः पूर्वमेव प्राप्तवन्तः स्पष्ट आईपीओ निवेश अभिप्राय।

विषये परिचितः व्यक्तिः Jiemian News इत्यस्मै अवदत् यत् अमेरिकी-शेयर-बजारे Pony.ai-सूचीकरणस्य कठिनता प्रक्रियायां एव न निहितं भवति, अपितु संस्थापकदलस्य मनोवैज्ञानिक-अपेक्षाणां सन्तुलनं कर्तुं शक्नुवन्तं सूचीकरण-मूल्यांकनं कथं अन्वेष्टव्यम् इति विषये वर्तते, प्रारम्भे एव निवेशकाः तथा गौणबाजारनिवेशकाः।

Jiemian News इत्यनेन Pony.ai इत्यनेन पुष्टिः कृता, परन्तु प्रेससमयपर्यन्तं प्रतिक्रिया नासीत् ।

Pony.ai इत्यस्य स्थापना २०१६ तमे वर्षे अभवत्, वर्तमानकाले स्वायत्तयात्रासेवाः, स्वायत्तवाहनानि, यात्रीवाहनस्य बुद्धिमान् चालनं च इति त्रयः मूलव्यापाराः सन्ति । कम्पनीयाः सिलिकन-उपत्यका, बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन्-नगरेषु अनुसंधानविकासकेन्द्राणि सन्ति, चीन-अमेरिका-देशयोः अनेकस्थानात् स्वायत्तवाहनचालनपरीक्षणस्य परिचालनयोग्यतां च अनुज्ञापत्रं च प्राप्तवती अस्ति

कम्पनीयाः सहस्थापनं पेङ्ग जुन्, लू तियानचेङ्ग् च कृतवन्तौ । Pony.ai इत्यस्य स्थापनात् पूर्वं पेङ्ग जुन् बैडु इत्यस्य स्वायत्तवाहनचालनविभागस्य मुख्यवास्तुकाररूपेण कार्यं कृतवान्, यः बैडु इत्यस्य स्वायत्तवाहनचालनस्य समग्ररणनीतिनियोजनस्य प्रौद्योगिकीविकासस्य च उत्तरदायी आसीत् लू तियानचेङ्गः सङ्गणकप्रोग्रामिंगसमुदाये "ACRush" इति प्रतियोगिता-ID इत्यनेन सह सुप्रसिद्धः अस्ति ।

२०१६ तमे वर्षे चीनस्य स्वायत्तवाहनचालन-उद्योगेन उद्यमशीलतायाः तरङ्गः प्रारब्धः । सार्वजनिकसूचनाः दर्शयति यत् Pony.ai इत्यनेन २०२३ तमस्य वर्षस्य अक्टोबर्-मासे वित्तपोषणस्य D2-परिक्रमः सम्पन्नः, तदनन्तरं ८.५ अरब अमेरिकी-डॉलर्-रूप्यकाणां उच्चमूल्याङ्कनेन स्टार्ट-अप-कम्पनीषु अग्रणीः अभवत्

२०२१ तमे वर्षे एव कम्पनी अमेरिकादेशे सूचीकरणस्य विषये विचारं कुर्वती इति प्रकटितवती । परन्तु अमेरिकीप्रतिभूतिविनिमयआयोगेन चीनीयसंकल्पनासमूहानां आईपीओ-समीक्षां कठिनं कृत्वा Pony.ai इत्यस्य आईपीओ योजना अस्थायीरूपेण स्थगितवती अस्ति

अद्यत्वे अमेरिकी-आइपीओ पुनः कार्यसूचौ अस्ति ।

Pony.ai इत्यनेन पूर्वं विदेशेषु सूचीकरणार्थं “roadmap” प्राप्तम् अस्ति । अस्मिन् वर्षे एप्रिलमासे चीनप्रतिभूतिनियामकआयोगस्य जालपुटे Pony AI Inc. दाखिलीकरणस्य अनुसारं Pony.ai इत्यस्य योजना अस्ति यत् 98,149,500 तः अधिकं साधारणं भागं न निर्गत्य अमेरिकादेशस्य Nasdaq Stock Exchange अथवा New York Stock Exchange इत्यत्र सूचीकृत्य स्थापयति।

अस्मिन् वर्षे आरम्भात् एव स्वायत्तवाहनचालनक्षेत्रे कम्पनीभिः स्पष्टं “सार्वजनिकं गमनस्य तरङ्गः” दृष्टा । अधुना एव IFR इत्यनेन ज्ञापितं यत् WeRide Inc. इत्यनेन अगस्तमासस्य अन्ते पूर्वं अमेरिकादेशे IPO इत्यस्य विषये विचारः कृतः अस्ति तथा च US$500 मिलियनपर्यन्तं संग्रहणस्य योजना अस्ति।

तदतिरिक्तं लिडार् समाधानप्रदातारःसगीतार जुचुआङ्गः जनवरीमासे हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड्-मध्ये सूचीकृतः आसीत्, तथा च वास्तविक-राशिः ८७७ मिलियन-हॉंगकाङ्ग-डॉलर्-पर्यन्तं प्राप्तवती, प्रथमत्रिमासे हाङ्गकाङ्ग-स्टॉक-मध्ये सर्वाधिकं धनं संग्रहीतवती आईपीओ-परियोजना इति कथ्यते तदनन्तरं ज़ोङ्गमु टेक्नोलॉजी, होराइजन, ब्लैक सेसम इंटेलिजेन्स्, रुकी ट्रैवल् इत्यादीनां बहवः कम्पनयः क्रमशः प्रॉस्पेक्टस् प्रदत्तवन्तः अथवा अद्यतनं कृतवन्तः ।

Pony.ai इत्यादीनां स्वायत्तवाहनकम्पनीनां कृते एतावता समग्रलाभप्रदतां प्राप्तुं असफलतायाः कारणात्, तेषां अतिमूल्यांकनस्य च कारणेन प्राथमिकविपण्ये धनसङ्ग्रहः कठिनः अभवत्, यस्मिन् निरन्तरं संकोचनं भवति यदि भवान् सूचीकरणस्य उद्देश्यं प्राप्तुम् इच्छति तर्हि भवान् केवलं विदेशेषु विपण्येषु यथा हाङ्गकाङ्ग-स्टॉक् अथवा यू.एस. एतत् कठिनवार्तालापेन सह सङ्गच्छते यत् प्रारम्भिकाः निवेशकाः न्यूनं धनं प्राप्तुं स्वीकुर्वन्ति, परन्तु विलम्बेन निवेशकानां हानिः पूरयितुं आवश्यकता वर्तते ।

तदतिरिक्तं उद्योगे प्रमुखकम्पनयः Pony.ai तथा WeRide इति रूपेण तेषां सूचीकरणमूल्यानि उद्योगस्य कृते स्वरं निर्धारयिष्यन्ति, अद्यापि सूचीकरणस्य अवसरानां प्रतीक्षमाणानां उद्यमिनः निवेशकाः च बहूनां संख्यायां सन्ति।