समाचारं

मया मम सर्वाणि बचतानि व्ययितानि यत् एतत् ५० वर्गमीटर् व्यासस्य द्वयात्मकं गृहं क्रेतुं शक्यते यत् भण्डारणार्थं केवलं १५ वर्गमीटर् यावत् भवति।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कः वदति यत् द्वैधं महत् गृहं भवितुमर्हति? ५० वर्गमीटर् व्यासस्य अपार्टमेण्टः अपि द्वैधः भवितुम् अर्हति महिला स्वामिना ७ वर्षाणि यावत् धनं रक्षितम् अस्ति तथा च वीथिं सम्मुखीकृत्य एतत् गृहं क्रेतुं स्वस्य सर्वाणि सञ्चितानि व्ययितवती यद्यपि उपरितनतलयोः शय्यागृहद्वयं स्नानगृहद्वयं च भवति गृहं लघु अस्ति, स्वामिना स्थानं निपीडयति प्रकाशं च अत्र पूर्णं १५ वर्गमीटर् भण्डारणं भवति, यत्र यत्र गच्छसि तत्र तत्र मन्त्रिमण्डलानि सन्ति, एकान्तवासः व्यसनं जनयति, पुनः कदापि स्थानान्तरणस्य चिन्ता न भविष्यति!



प्रवेशद्वारे भित्तिस्थाने प्रथमतलस्य सर्वे स्विचः सन्ति एतेन भवन्तः बहिः गमनसमये दीपाः निष्क्रियं कर्तुं न विस्मरन्ति। पुटस्य, कीलकस्य च लम्बनार्थं हुकाः अपि सन्ति ।





अधिकांशस्य अपार्टमेण्टस्य इव पाकशाला अपि स्थानं अधिकं विशालं कर्तुं मुक्त-योजना अस्ति चूल्हो, कलशः, शीतलकः च युक्तियुक्तः अस्ति, विविधानि च यथाशक्ति मन्त्रिमण्डलेषु संग्रहीतुं शक्यन्ते, एतत् बहु काउण्टरटॉप् स्थानं न गृह्णाति, यत् तस्याः स्वच्छस्य व्यवस्थितस्य च पाकशालायाः रहस्यम् अस्ति



भोजनालये अतिरिक्तं स्थानं नास्ति, अतः पार्श्वफलकं मेजस्य अधः डिजाइनं कृतम् अस्ति, भोजनकाले दराजं उद्घाट्य तस्य प्रवेशः सुलभतया कर्तुं शक्यते तदतिरिक्तं सम्पूर्णं भित्तिं छिद्रयुक्तैः फलकैः डिजाइनं कृतम् अस्ति, भण्डारणस्थानकानि, लटकनदण्डानि च भवितुम् अर्हन्ति कुत्रापि स्थापितः।



अपरपक्षे तलतः छतपर्यन्तं खिडकीयाः पार्श्वे एल-आकारस्य खाड़ी-जालकं डिजाइनं कृतम् अस्ति, यस्य उपयोगः नित्य-विश्रामार्थं वा अतिथि-मनोरञ्जनाय वा कर्तुं शक्यते, तथा च उपरि एकः कोष्ठकविन्यासः अस्ति, यः भण्डारणस्य लघुभागस्य समाधानं कर्तुं शक्नोति तथा च भण्डारणस्थानं अधिकतमं कर्तुं शक्नोति।



प्रथमतलस्य स्नानगृहं अतीव लघु अस्ति, तथा च प्रक्षालनमन्त्रिमण्डलं बहिः स्थापितं अस्ति, एल-आकारस्य मन्त्रिमण्डले अपि प्रचुरं भण्डारणस्थानं आरक्षितं भवति, उपरि विभाजनस्य अपि उपयोगः कर्तुं शक्यते



चरणाः



यद्यपि मुख्यशय्यागृहं लघु अस्ति तथापि वस्तुतः कार्याणि समृद्धम् अस्ति, यथा शय्या, अलमारी, वासः, स्नानगृहं च विशेषतया एकं शय्यां चिनोति स्म यत् उपरि विश्रामार्थं तथा च दराजस्य भण्डारणार्थम् शय्यायाः शिरसि आकारयुक्तानि आलम्बनानि अपि अतीव विशालानि सन्ति ।







अलमारीयाः एकस्मिन् पार्श्वे लघुनिर्मितमेजः अस्ति, अपरस्मिन् पार्श्वे च स्नानगृहं भवति उभयार्थे प्रयुक्तम् ।





स्नानगृहे प्रक्षालनमन्त्रिमण्डलम् अपि बहिः स्थापितं भवति, अन्तः स्नानगृहं अतीव लघु भवति, विस्तारः च सीमितः भवति, अतः शुष्कं आर्द्रं च पृथक्करणं नास्ति, अनुभवः च किञ्चित् दुर्बलः भवितुम् अर्हति



गृहे द्वितीयः शय्यागृहः अपि अस्ति, यः मातापितृभ्यः मित्रेभ्यः च रात्रौ स्थातुं विशेषतया सज्जः अस्ति





गौण रक्षक



एतादृशे लघुगृहे एतावत् स्थानं भवितुम् अर्हति, यत्र त्रीणि स्नानगृहाणि, द्वौ शय्यागृहौ च सन्ति, न केवलं एकान्तवासः पर्याप्तात् अधिकः, अपितु भवतः परममित्राः भ्रमणार्थम् आगच्छन्ति चेदपि तेषां स्थानं न भविष्यति stay.