समाचारं

२०० वर्गमीटर् व्यासस्य शीर्षतलस्य द्वयात्मकं यत्र छतस्य अधः झूला अस्ति ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य अहं भवद्भ्यः एकस्य स्वामिनः परिचयं कर्तुम् इच्छामि यस्य गृहं शीर्षतलस्य द्वयम् अस्ति । अत्यन्तं विशेषं तस्य बालकक्षस्य डिजाइनं भवति, यस्मिन् न केवलं लॉकरस्य शय्यायाः च संयोजनस्य उपयोगः भवति, अपितु शय्यायाः अधः स्थिते स्थाने बालक्रीडाक्षेत्रं अपि त्यजति यत् एतत् वास्तवमेव सुन्दरं विशेषं च अस्ति!



प्रथमं तस्य वासगृहं पश्यामः प्रवणभित्तिद्वयस्य मध्ये एकः खिडकी योजितः यत् कक्षस्य वायुप्रवाहस्य सुविधा भवति अन्तरिक्षस्य पूर्णः उपयोगः ।



मॉड्यूलर सोफाः उपयोगाय अधिकं सुलभाः भवन्ति ।



यदि भवन्तः सम्यक् पश्यन्ति तर्हि भवन्तः पश्यन्ति यत् तस्य गृहे एकः गौणः वासगृहः अपि अस्ति, यः प्रायः अतिथिनां मनोरञ्जनाय उपयुज्यते । सोफायाः पार्श्वे स्थितानि सोपानानि वस्तूनि संग्रहणार्थं अपि उपयोक्तुं शक्यन्ते ।



द्वितीयतलः : १.

प्रथमतलस्य सार्वजनिकस्थानं न केवलं अध्ययनकक्षे परिणतम्, अपितु छतस्य अधः शय्या अपि लम्बिता आसीत् तत् एतावत् सृजनात्मकम् आसीत्! तस्य पार्श्वे पुस्तकालयस्य अद्वितीयः आकारः अस्ति तथा च बहु पुस्तकानि धारयितुं शक्नोति, परन्तु मुक्तपुस्तकालयस्य डिजाइनः अवश्यमेव धूलिं संग्रहयिष्यति। झूले शयनं कृत्वा पुस्तकं पठितुं यथार्थतया आनन्ददायकं भवति, श्रान्तः सन् बहिः प्रवण आकाशप्रकाशेन बहिः दृश्यं पश्यन्तु



द्वितीयतलस्य गलियारस्य परे पार्श्वे वासःगृहः अस्ति, यः स्लाइडिंग् द्वारैः सुसज्जितः अस्ति, यः गोपनीयतायाः रक्षणं करोति, उपयोगाय च अधिकं सुलभः अस्ति



अप्रत्याशितरूपेण वस्त्रकक्षस्य आन्तरिकस्थानं बृहत्तरं भवति अस्मिन् वर्षे वस्त्राणि, पुटं च संग्रहीतुं स्थानं समाप्तं भवति इति चिन्तायाः आवश्यकता नास्ति!



मुख्यशय्यागृहं सार्वजनिकक्षेत्रे अध्ययनकक्षस्य पार्श्वे द्वारस्य अन्तः स्थितम् अस्ति शय्यायाः प्रत्यक्षतया उपरि एकः प्रवणः आकाशप्रकाशः अस्ति एतेन डिजाइनेन सम्पूर्णं स्थानं अधिकं मुक्तं दृश्यते, गोपनीयतायाः विषयेषु चिन्ता कर्तुं आवश्यकता नास्ति



बालकक्षे शय्यायाः अधः च द्वौ स्थानौ पृथक् कर्तुं काष्ठकोष्ठकानां उपयोगः भवति । अहं केवलं किञ्चित् चिन्तितः अस्मि यत् एषा शय्या अतिबलवती भविष्यति वा?



बालकक्षस्य परभागः अध्ययनक्षेत्ररूपेण उपयुज्यते, तथा च प्रवणछतस्य अधः कृत्रिम लॉनस्य उपयोगः भवति, यत् सुपर क्यूट् अस्ति । तस्य पार्श्वे स्थितं लघु ऋक्षस्य अलङ्कारं लक्ष्यताम्? न केवलं सुन्दरं दृश्यते, अपितु भण्डारणस्थानकरूपेण अपि उपयोक्तुं शक्यते ।



स्नानगृहे अपि विशालः प्रवणः आकाशप्रकाशः अस्ति यद्यपि छततः कोऽपि न दृष्टिपातं करिष्यति तथापि अहं गोपनीयतायाः विषये किञ्चित् चिन्तितः अस्मि । पारदर्शी काचः शॉवरक्षेत्रं पृथक् करोति, अतः भवद्भिः तलम् सिक्तं जलस्य सिञ्चनस्य चिन्ता न कर्तव्या ।



परन्तु एतत् कलशं कथं निर्मितम् अस्ति ? किं जलं अधः स्रवति ?अहं मन्ये कलशस्य अधः जलनिकासीयन्त्रं स्थापयितुं अधिकं समीचीनं भविष्यति।



शॉवरक्षेत्रस्य पार्श्वे रेडिएटरः अस्ति, अतः शिशिरे स्नानसमये शीतस्य चिन्ता न भवति!



सम्पूर्णे आकाशप्रकाशयुक्तं गृहं सम्पूर्णे गृहे प्राकृतिकप्रकाशं आनयति, अतिरिक्तं स्थानं च योजयति । यदि भवद्भ्यः अपि एतादृशः डिजाइनः रोचते तर्हि भवन्तः अपि स्वगृहे एतादृशं प्रवणं आकाशप्रकाशं योजयितुं शक्नुवन्ति यदि भवन्तः प्रतिदिनं उपरि पश्यन्ते तदा नीलगगनं श्वेतमेघं च द्रष्टुं शक्नुवन्ति!