समाचारं

80m200000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000.

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य वयं यः प्रकरणाः साझां कर्तुं गच्छामः सः एकः अस्ति यः मम बहु रोचते सरलतायां किञ्चित् लालित्यम् अस्ति, तथा च लघुवर्णाः जीवनस्य वातावरणं गोपयितुं न शक्नुवन्ति।



यदा भवन्तः द्वारे प्रविशन्ति तदा भवन्तः काष्ठस्य निम्नमन्त्रिमण्डलं द्रष्टुं शक्नुवन्ति, यत्र जूताः संग्रहीतुं शक्यन्ते, काउण्टरटॉपे वनस्पतयः अलङ्काराः च स्थापिताः सन्ति, यत् कलात्मकस्वादेन परिपूर्णम् अस्ति ।



गोलकॉफीमेजस्य पार्श्वे धूसरवर्णीयः त्रिजनीयः सोफा स्थापितः अस्ति सोफायाः सरलपृष्ठभूमिः प्रत्यक्षतया चित्राणि लम्बयितुं उपयुज्यते, रङ्गिणी कला च प्रकाशिता अस्ति ।



बालकनी, वासगृहं च सम्बद्धम् अस्ति, आयताकारं मेजं च स्थापितं, यस्य उपयोगः चायकक्षरूपेण वा कार्यालयक्षेत्ररूपेण अपि कर्तुं शक्यते।



वासगृहं पारम्परिकं साजसज्जां भङ्गयति, तस्य स्थाने कैबिनेट + प्रोजेक्टरस्य उपयोगः भवति श्वेतभित्तिः प्रत्यक्षतया पर्दारूपेण उपयुज्यते, यथा चलचित्रगृहे।



वामे धूसरवर्णीयमन्त्रिमण्डलानां पङ्क्तिः अदृश्यद्वारं निर्माति यत् बालकक्षं प्रति गच्छति ।



भोजनमेजः लकडीवर्णीयः आयताकारः मेजः अस्ति यस्य उपरि गोलकेकरूपेण दीपः, अलङ्कारार्थं पुष्पघटः च भवति, येन उष्णभोजनवातावरणं निर्मीयते



वामे श्वेत-भण्डार-मन्त्रिमण्डलानां पङ्क्तिः, दक्षिणभागे च कतिपयानि हरित-वनस्पति-घटानि भोजनालये बहु जीवनशक्तिं योजयन्ति ।



ऋजु-आकारस्य पाकशालायाः उपरि अधः च मन्त्रिमण्डलानि सन्ति, अतः भविष्ये स्वच्छतां सुलभं कर्तुं पृष्ठभूमिरूपेण कृष्णा इष्टकाः उपयुज्यन्ते ।



शय्यागृहं अतीव सरलतया अलङ्कृतम् अस्ति ।



बालकक्षस्य कोणे बालक्रीडासामग्रीणां संग्रहणार्थं लकडीवर्णीयं मन्त्रिमण्डलं प्रयुक्तं भवति, बालक्रीडासुलभतायै गोलचटाभिः आच्छादितं भवति



बालानाम् चित्रकलायां चित्रकलायां च दैनन्दिनावश्यकतानां पूर्तये भित्तिस्थाने कृष्णफलकभित्तिः अपि निर्मितः अस्ति, यत् अतीव सृजनात्मकम् अस्ति ।



स्नानगृहं आर्द्रशुष्कक्षेत्रेषु विभक्तं भवति, प्रक्षालनक्षेत्रं च बहिः स्थापितं भवति एतत् डिजाइनं उपयोगाय सुलभं, स्टाइलिशं, सुन्दरं च अस्ति ।