समाचारं

शङ्घाईविमानस्थानकं इक्विटीप्रोत्साहनार्थं ५३० मिलियन युआन् मूल्येन शेयर् पुनः क्रेतुं योजनां करोति द्वितीयत्रिमासे पूर्वलाभः ३२४ मिलियन युआन् अतिक्रान्तवान्।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यांगत्से नदी व्यापार दैनिकस्य Pentium News इत्यस्य संवाददाता याङ्ग डाई

यथा यथा घरेलुनागरिकविमानन-उद्योगः निरन्तरं पुनः स्वस्थः भवति तथा तथा शङ्घाई-विमानस्थानकं (600009.SH) इक्विटी-प्रोत्साहनं प्रारब्धवान् ।

22 जुलाई सायं शङ्घाई विमानस्थानकेन घोषितं यत् सः केन्द्रीकृतबोलीव्यवहारद्वारा कम्पनीयाः 5.2543 मिलियनतः 10.5085 मिलियनपर्यन्तं भागं पुनः क्रेतुं योजनां करोति पुनर्क्रयणमूल्यं 50.46 युआन/शेयरात् अधिकं न भविष्यति इति अपेक्षा अस्ति कम्पनी पुनर्क्रयणार्थं उपयोगं कर्तुं अभिप्रायं करोति 530 मिलियन युआन् अधिकं न भविष्यति। शेयर्-पुनर्क्रयणस्य उद्देश्यं इक्विटी-प्रोत्साहनार्थं भवति ।

विशेषतः, शङ्घाईविमानस्थानकं प्रोत्साहनलक्ष्यं प्रति १०.५०८५ मिलियनात् अधिकं ए-शेयर-प्रतिबन्धित-शेयरं न प्रदातुं योजनां करोति, यत् तस्य वर्तमान-कुल-शेयर-पूञ्ज्याः प्रायः ०.४२% भागं भवति तेषु प्रथमवारं ८.४०६८ मिलियनं भागं प्रदत्तं, २.१०१७ मिलियनं भागं च अनुदानार्थं आरक्षितम्, यत् कम्पनीयाः कुलशेयरपुञ्जस्य क्रमशः ०.३४%, ०.०८% च भागं भवति

अस्याः योजनायाः प्रथमं प्रोत्साहनलक्ष्यं कम्पनीयाः निदेशकाः, वरिष्ठप्रबन्धकाः अन्ये च मूलकर्मचारिणः सन्ति, यत्र कुलम् ३०० तः अधिकाः जनाः न सन्ति, ये २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः कुलकर्मचारिणां संख्यायाः प्रायः २.३१% भागं भवन्ति

अस्याः इक्विटी-प्रोत्साहन-योजनायाः विषये शङ्घाई-विमानस्थानकेन उक्तं यत्, कम्पनीयाः निगम-शासन-संरचनायाः अधिकं सुधारं कर्तुं, कम्पनी-निदेशकानां, वरिष्ठ-प्रबन्धकानां, अन्येषां च मूल-कर्मचारिणां कृते मध्यम-दीर्घकालीन-प्रोत्साहनं, बाधां च प्राप्तुं, तेषां उत्साहं, सृजनशीलतां च पूर्णतया संयोजयितुं, तस्य उद्देश्यं वर्तते , तथा च तेषां हितानाम् लाभं लभन्ते, कम्पनीयाः दीर्घकालीनविकासेन सह अधिकं निकटतया एकीकृत्य मस्तिष्कस्य निष्कासनं निवारयन्तु, स्थायिनिगमविकासं च प्राप्नुवन्ति।

वस्तुतः सूचीकृतकम्पनीनां स्टॉकपुनर्क्रयणव्यवहारः प्रायः महत्त्वपूर्णसंकेतरूपेण गण्यते यत् कम्पनी स्वस्य मूल्ये भविष्यविकासे च विश्वसिति

२०२३ तमे वर्षे यथा यथा राष्ट्रिय-अर्थव्यवस्था पुनः उत्थापयति तथा नागरिकविमानन-उद्योगः निरन्तरं पुनरुत्थानं करोति तथा तथा शङ्घाई-विमानन-केन्द्रं पुनर्स्थापनात्मक-वृद्धिं प्राप्नोति, यत्र माल-मेल-थ्रूपुट् वैश्विकनगरेषु तृतीयस्थानं प्राप्नोति फलतः शङ्घाई-विमानस्थानकस्य परिचालनप्रदर्शने महत्त्वपूर्णः सुधारः अभवत् .

वित्तीयप्रतिवेदनानुसारं २०२० तः २०२२ पर्यन्तं क्रमशः त्रयः वर्षाणि हानिः अभवत्, ततः २०२३ तमे वर्षे शङ्घाई-विमानस्थानकस्य समग्र-सञ्चालन-स्थितौ सुधारः अभवत्, यत्र ११.०४७ अरब-युआन्-परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे १०१.५७% शुद्धलाभः, गैर-लाभः च कटौतीं कृत्वा शुद्धलाभः क्रमशः ९३४ मिलियन युआन् तथा ८२९ मिलियन आसीत्, येन कम्पनीयाः मुख्यव्यापारस्य सकललाभस्य मार्जिनः १४.०७% आसीत्, यत् वर्षे वर्षे ७८.२३ प्रतिशताङ्कस्य वृद्धिः अभवत्

उच्चप्रदर्शनवृद्धिप्रवृत्तिः अस्मिन् वर्षे अपि निरन्तरं वर्तते। शङ्घाई-विमानस्थानकेन ९ जुलै दिनाङ्के प्रकटितस्य कार्यप्रदर्शनस्य पूर्वानुमानस्य अनुसारं कम्पनी अस्मिन् वर्षे प्रथमार्धे ७१ कोटि युआन् तः ८७ कोटि युआन् यावत् शुद्धलाभं प्राप्तुं अपेक्षां करोति, यत् वर्षे वर्षे ४३५.८७% तः ५५६.६३% यावत् वृद्धिः भविष्यति । ;

अस्मिन् वर्षे प्रथमत्रिमासे शङ्घाई-विमानस्थानकेन ३.०२९ अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे ४०.६१% वृद्धिः, अशुद्धलाभः च क्रमशः ३८६ मिलियन युआन्, ३८२ मिलियन युआन् च अभवत् -वर्षवृद्धिः ४८८.३% तथा ४८०.४६% । प्रदर्शनपूर्वसूचनादत्तांशस्य आधारेण, द्वितीयत्रिमासे शङ्घाईविमानस्थानकस्य शुद्धलाभपरिधिः ३२४ मिलियनयुआन्-४८४ मिलियनयुआन् अस्ति, यत् कटौतीं कृत्वा गैर-शुद्धलाभपरिधिः वर्षे वर्षे ३९.७८%-१०८.८% अस्ति ३१९ मिलियन-४७९ मिलियन युआन्, वर्षे वर्षे वृद्धिः ५३.१४%-१२९.९६% अस्ति ।

तदतिरिक्तं शङ्घाई-नगरस्य प्रमुखविमानस्थानकद्वयस्य मुख्यव्यापारस्य परिमाणं त्वरितम् अस्ति । शङ्घाई-विमानस्थानकेन प्रकाशिताः नवीनतमाः परिचालनस्थितयः दर्शयन्ति यत् जूनमासे पुडोङ्ग-अन्तर्राष्ट्रीयविमानस्थानकेषु ४२,४०९ विमानयानानि अभवन्, वर्षे वर्षे १५.५५% यात्रिकाणां प्रवाहः ६.२७११ मिलियनं, वर्षे वर्षे ३१.५८% वृद्धिः अभवत् होङ्गकियाओ-अन्तर्राष्ट्रीयविमानस्थानकेषु २१,६७७ विमानयानानि अभवन्, वर्षे वर्षे २.८४% न्यूनता अभवत्, यात्रिकाणां उत्पादनं ३.८८४९ मिलियनं, वर्षे वर्षे ६.०२% वृद्धिः अभवत्

उत्तमप्रदर्शनस्य आधारेण भविष्ये कम्पनीयाः निरन्तरं उत्तमविकासस्य विश्वासस्य आधारेण शङ्घाईविमानस्थानकं २०२३ तमे वर्षे २९९ मिलियन युआन् नकदलाभांशं वितरिष्यति, यत् वर्षस्य शुद्धलाभस्य ३२.०१% भागं भवति चाङ्गजियाङ्ग बिजनेस डेली पेन्टियम न्यूज रिपोर्टरस्य आँकडानुसारं कम्पनीयाः सूचीकरणात् परं सञ्चितलाभांशः ११.६४३ अरब युआन् यावत् अभवत्