समाचारं

वर्षस्य प्रथमार्धे चीन ऊर्जाद्वारा हस्ताक्षरितानां नूतनानां अनुबन्धानां मूल्यं प्रायः ७४० अरब युआन् आसीत् ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यांगत्से नदी व्यापार दैनिकस्य पेंटियम न्यूजस्य संवाददाता जियांग चुया

ऊर्जा चीनदेशः निरन्तरं कार्यं कुर्वन् अस्ति तथा च अनुबन्धादेशस्य परिमाणं वर्धमानं वर्तते।

२२ जुलै दिनाङ्के चीन ऊर्जा निर्माणेन (६०१८६८.SH, ०३९९६.HK) घोषितं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे नवहस्ताक्षरितानां अनुबन्धानां मूल्यं ३७०.८१३ अरब युआन् आसीत्; अरब युआन्, वर्षे वर्षे १४.३५% वृद्धिः ।

क्षेत्रानुसारं चीनदेशे ऊर्जा चीनस्य सञ्चितवार्षिकं नवहस्ताक्षरितं अनुबन्धमूल्यं ५६३.२२० अरब युआन् आसीत्, यत् वर्षे वर्षे १५.८१% वृद्धिः अभवत्, तथा च सञ्चितवार्षिकं नवहस्ताक्षरितविदेशेषु अनुबन्धमूल्यं १७५.३८१ अरब युआन्, वर्षे वर्षे वर्षे ९.९०% वृद्धिः ।

ऊर्जा चीन एकः व्यापकः, अतिरिक्त-बृहत् समूहकम्पनी अस्ति या घरेलु-अथवा वैश्विक-ऊर्जा, विद्युत्, आधारभूत-संरचना-आदि-उद्योगानाम् कृते व्यवस्थितं, एकीकृतं, पूर्णचक्रं, संकुलविकासयोजनां सेवां च प्रदाति मुख्यव्यापारे नवीन ऊर्जा तथा व्यापक स्मार्ट ऊर्जा, पारम्परिक ऊर्जा, जलसंरक्षणं (जलकार्याणि), पारिस्थितिकपर्यावरणसंरक्षणं, व्यापकपरिवहनं, नगरपालिकाप्रशासनं, आवासनिर्माणं, अचलसम्पत् (नवीननगरीकरणं) इत्यादीनि औद्योगिकक्षेत्राणि सन्ति

चीन ऊर्जा निर्माणेन अन्तिमेषु वर्षेषु विपण्यविस्तारार्थं महत् प्रयत्नः कृतः, नवहस्ताक्षरितानां अनुबन्धानां मूल्यं च अनेकवर्षेभ्यः क्रमशः तीव्रवृद्धिं प्राप्तवान् २०२१ तः २०२३ पर्यन्तं कम्पनीयाः नवहस्ताक्षरितसन्धिमूल्यानि क्रमशः ८७२.६१ अरब युआन्, १.०४९०९ अरब युआन्, १.२८३७३ अरब युआन् च आसन्, येन वर्षे वर्षे क्रमशः ५१%, २०.२%, २२.४% च वृद्धिः अभवत्

व्यापारयोजनायाः अनुसारं २०२४ तमे वर्षे चीन ऊर्जाद्वारा हस्ताक्षरितानां नूतनानां अनुबन्धानां मूल्यं १.३ खरब युआन्, परिचालन-आयः ४२८ अरब युआन्, निवेशयोजना च १६०.५ अरब युआन् इति योजना अस्ति

ऊर्जा चीनदेशः २०२१ तः २०२३ पर्यन्तं क्रमशः ६.५०४ अरब युआन्, ७.८२४ अरब युआन्, ७.९८६ अरब युआन् च अभवत्, यत् वर्षे वर्षे ३९.२६%, २०.०७ इत्येव वृद्धिः अभवत् %, तथा २.०७% । २०२३ तमे वर्षे कम्पनीयाः परिचालन-आयः ४०० अरब-अङ्कं अतिक्रम्य ४०६.०३२ अरब-युआन्-रूप्यकाणि प्राप्स्यति ।

२०२४ तमे वर्षे प्रथमत्रिमासे चीन ऊर्जा निर्माणेन ९७.४०४ अरब युआन् परिचालन आयः प्राप्तः, यत् मूलकम्पन्योः कारणं शुद्धलाभः १.४८१ अरब युआन् आसीत्, यत् वर्षे वर्षे ३१.७१ वृद्धिः अभवत् % ।

ऊर्जानिर्माणे एकः प्रमुखः उद्यमः इति नाम्ना चीन ऊर्जा "नवाचारः, हरितः, डिजिटलबुद्धिः, एकीकरणं च" इति मूलविकाससंकल्पनासु केन्द्रितः अस्ति तथा च "त्रयः नवीनाः" ऊर्जानिर्माणपरिदृश्यं निर्मातुं सर्वप्रयत्नाः कृतवान्, स्वस्य नूतनऊर्जाव्यापारेण सह मार्गं नेतुं त्वरयन् ।

२०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः नियन्त्रित-नवीन-ऊर्जा-स्थापिता क्षमता ९.५११ मिलियन-किलोवाट् आसीत्, यत्र २०२२ तमस्य वर्षस्य अन्ते तुलने स्थापिता क्षमता प्रायः दुगुणा अभवत् ।नवीन-ऊर्जा-व्यापारस्य विकासस्य गतिः प्रबलः अस्ति नवीन ऊर्जा, "ऊर्जा +" "हरित +" इत्यादिषु सामरिक-उदयमान-उद्योगेषु सम्पन्ननिवेशः ६४% वर्धितः ।

२०२४ तमे वर्षे प्रथमत्रिमासे चीन-ऊर्जायाः नूतन-ऊर्जा-व्यापारेण २९.६१ अरब-युआन्-रूप्यकाणां परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ३४.५% वृद्धिः अभवत्, यत् कम्पनीयाः कुल-आयस्य ३०.४% भागं भवति

चीन ऊर्जा निर्माणेन स्वस्य मूलप्रौद्योगिकीसंशोधनं सुदृढं कृत्वा वैज्ञानिकप्रौद्योगिकीनवाचारयोः सफलतां त्वरितम् अभवत्। अनुसंधानविकासे निवेशः राजस्वस्य अपेक्षया बहु शीघ्रं वर्धमानः अस्ति। २०२१ तमे वर्षे २०२२ तमे वर्षे च चीन ऊर्जायाः अनुसंधानविकासव्ययः क्रमशः ८.७८९ अरब युआन् तथा १०.४४२ अरब युआन् भविष्यति, तेषु वर्षे वर्षे २९.५५% तथा १८.८०% वृद्धिः अभवत् तेषु २०२२ तमे वर्षे कम्पनीयाः अनुसंधानविकासव्ययः १० अरब युआन् अधिकः अभवत् प्रथमवारं। २०२३ तमे वर्षे अनुसंधानविकासव्ययः १२.९८ अरब युआन् भविष्यति, यत् वर्षे वर्षे क्रमशः २४.३१% वृद्धिः भविष्यति । कम्पनी २०२३ तमे वर्षे २०८५ पेटन्टप्राधिकरणं प्राप्तवती, यत्र ४१९ आविष्कारपेटन्टप्राधिकरणाः सन्ति, यत् वर्षे वर्षे २५% वृद्धिः अभवत् ।