समाचारं

"SVC" ब्रिटिशसंस्करणस्य जापानीसंस्करणस्य च प्रचारचित्रेषु तुलनां कुर्वन् माई शिरानुई प्रकाशकवस्त्राणि न धारयति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव क्रॉस्-आईपी-युद्धक्रीडा "SNK vs. Capcom: SVC CHAOS" इति प्रारम्भः अभवत्, ततः SNK इत्यस्य "Kyo Kusanagi", "Terry Bogarde", "Mai Shiranui", "Martian", "Athena" इत्यादयः प्रादुर्भूताः CAPCOM इत्यस्य "RYU", "CHUN-LI", "DEMITRI", "ZERO", "RED ARREMER" इत्यादीनि अपि युद्धे भागं गृहीतवन्तः । द्वयोः कम्पनीयोः कुलम् ३६ वर्णाः उपलभ्यन्ते । मूलक्रीडायाः चित्राणि, कार्यक्षमतां च निर्वाहयन्ते सति, अधिकं आरामदायकं ऑनलाइनयुद्धं प्राप्तुं नूतनाः रोलबैक् कोडाः, टूर्नामेण्ट्-मोड् च योजिताः भवन्ति ।

केचन नेटिजनाः ब्रिटिशसंस्करणस्य "SNK vs. Capcom: SVC CHAOS" इत्यस्य जापानीसंस्करणस्य च प्रचारचित्रेषु तुलनां कृत्वा स्पष्टाः भेदाः सन्ति इति ज्ञातवन्तः प्रचारप्रतिबिम्बस्य ब्रिटिशसंस्करणे माई शिरानुई इत्यस्याः अधिकं वस्त्रं भवति, महत्त्वपूर्णान् भागान् आच्छादयति, एथेना इत्यस्याः अधः शरीरं तु पूर्णतया आच्छादितम् अस्ति ।


ब्रिटिश संस्करण प्रचारात्मक छवि


जापानी संस्करण प्रचारात्मक छवि

तदतिरिक्तं, क्रीडा "DEI (Diversity Equity Inclusion)" चेतावनी अपि सम्मिलितं करोति: "अस्य उत्पादस्य उद्देश्यं 2003 तमस्य वर्षस्य मूलसामग्री यथासम्भवं पुनरुत्पादनं भवति। अतः, क्रीडासामग्री कम्पनीयाः दर्शनस्य प्रतिनिधित्वं न करोति, परन्तु यथा प्रदत्ता अस्ति मूलकार्यस्य निष्ठावान् इति आधारेण भवति , कस्यापि विचारधाराविशेषस्य समूहस्य वा प्रचारार्थं आक्रमणार्थं वा न अभिप्रेतम्।”


विकासकः CodeMystics इत्यनेन उक्तं यत् क्रीडा सेंसर न कृता, परन्तु तेभ्यः DEI चेतावनीम् सम्मिलितुं कथितम् अस्ति यत् SNK अथवा Capcom इत्यनेन चेतावनी सम्मिलितुं पृष्टम्। टिप्पणीक्षेत्रे केचन नेटिजनाः एतत् Capcom इत्यस्य अनुरोधस्य सदृशं अधिकं मन्यन्ते स्म ।