समाचारं

सड़क सौन्दर्य तेल चित्रकला, सेक्सी फैशन︱स्पेनिश कलाकार मार्क फिगुएरास

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



स्पेनदेशस्य बार्सिलोना-नगरस्य वीथिषु कलात्मकं वातावरणं दैनन्दिनजीवनेन सह सम्यक् सम्मिलितं भवति, येन अद्वितीयं सांस्कृतिकं वातावरणं निर्मीयते । अस्मिन् नगरे एकः कलाकारः अस्ति यः स्वस्य पेंटब्रशस्य उपयोगेन अस्याः भूमिस्य अद्वितीयं आकर्षणं अभिलेखयति सः स्पेन्देशस्य कलाकारः मार्क फिगुएरास्, यस्य जन्म १९८१ तमे वर्षे अभवत् । मार्कः वीथिचित्रेषु अतिवास्तविकचित्रेषु विश्वप्रसिद्धः अस्ति सः स्वस्य उत्तमचित्रकौशलस्य उपयोगेन अस्य भूमध्यसागरीयनगरस्य आरामदायकं प्राकृतिकं च दैनन्दिनजीवनं गृहीतवान्, दर्शकान् दृश्यभोजनं दत्तवान्
मार्क फिगुएरास् इत्यस्य कलात्मकवृत्तिः चित्रकलायां अनुरागेण, निरन्तरतया च अनुसरणेन आरब्धा । बार्सिलोनानगरस्य "लोट्जा आर्ट स्कूल्" इत्यत्र सः भित्तिचित्रनिर्माणस्य अध्ययनं कृतवान्, प्रसिद्धेन स्पेन्देशस्य गुरुणा जे. एषः शिक्षण-अनुभवः मार्कस्य भावि-कला-निर्माणस्य ठोस-आधारं स्थापितवान्, येन सः अद्वितीय-आकर्षक-कृतीनां निर्माणार्थं विविध-चित्रकला-प्रविधिनां लचीलेन उपयोगं कर्तुं समर्थः अभवत्



मार्कस्य चित्राणि वीथिचित्रेषु आधारितानि सन्ति, तानि साधारणानि वास्तविकक्षणानि च गृहीतुं सः कुशलः अस्ति । तस्य चित्रेषु व्यस्तपदयात्रिकाः, विरलाः पर्यटकाः, व्यस्तविक्रेतारः, लीलाशीलाः बालकाः च द्रष्टुं शक्नुमः । मार्कः स्वस्य अद्वितीयदृष्टिकोणस्य सुकुमारनिरीक्षणस्य च उपयोगेन वीथिचित्रेषु सजीवव्यञ्जनानि, हावभावानि च सजीवरूपेण प्रदर्शयति, येन दर्शकः बार्सिलोना-नगरस्य वीथिषु इव अनुभूयते, अस्य नगरस्य अद्वितीयं आकर्षणं च अनुभवति
मार्कस्य चित्रशैल्या शास्त्रीयं परिष्कृतं च तकनीकं समकालीनभावेन सह संयोजनं भवति । सः वर्णस्य, प्रकाशस्य, छायायाः च सम्यक् उपयोगं कर्तुं तैलब्रशस्य, वर्णकस्य च उपयोगं करोति, येन चित्रं अद्वितीयं त्रिविमं, स्तरितं च भावः ददाति । तस्य कृतीषु वयं सुकुमारं ब्रशकार्यं समृद्धं च वर्णं द्रष्टुं शक्नुमः एते तत्त्वानि मिलित्वा एकं सजीवं जीवनरूपं च चित्रं निर्मान्ति, यत् श्वासप्रश्वासयोः कृते भवति ।



मार्क फिगुएरास् इत्यस्य कृतीनां न केवलं उच्चं कलात्मकं मूल्यं वर्तते, अपितु गहनाः मानवतावादीः अभिप्रायः अपि सन्ति । चित्राणां माध्यमेन सः बार्सिलोना-नगरस्य वीथिसंस्कृतेः, मानवतावादीनां रीतिरिवाजानां, नगरभावनायाः च सजीवरूपेण प्रदर्शनं करोति । तस्य कृतीः आशावादी, आरामदायकं, प्राकृतिकं च वातावरणं बोधयन्ति, येन जनाः कृतीनां प्रशंसाम् कुर्वन्तः नगरस्य अद्वितीयं आकर्षणं, जीवनशक्तिं च अनुभवितुं शक्नुवन्ति
मार्क फिगुएरास् स्वस्य चित्राणां अतिरिक्तं विभिन्नेषु कलाकार्यक्रमेषु, प्रदर्शनीषु च सक्रियरूपेण संलग्नः अस्ति । सः अनेकेषु अन्तर्राष्ट्रीयकलाप्रदर्शनेषु कृतीनां प्रदर्शनं कृतवान्, व्यापकप्रशंसां, मान्यतां च प्राप्तवान् । तस्य कलात्मकाः उपलब्धयः न केवलं बार्सिलोना-नगरस्य कलाक्षेत्रे कान्तिं वर्धयन्ति, अपितु स्पेनदेशे विश्वे च कलाजगत् कृते नूतनानि मानकानि अपि निर्धारयन्ति ।













































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।