समाचारं

एनवीडिया चीनदेशस्य विपण्यस्य कृते विशेषतया एआइ चिप्स् विकसितं करिष्यति इति चर्चा अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्मार्ट वस्तूनि
मेंग कियाङ्ग द्वारा संकलित
सम्पादक युनपेङ्ग

रायटर्-पत्रिकायाः ​​२२ जुलै-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं एतस्य विषये परिचिताः त्रयः जनाः अवदन् यत् एनवीडिया चीनीयविपण्यस्य कृते नूतनं प्रमुखं एआइ चिप् विकसयति, तथा च एतत् चिप् चीनदेशं प्रति वर्तमानस्य अमेरिकीनिर्यातनियन्त्रणस्य उल्लङ्घनं न करिष्यति इति

एनवीडिया इत्यनेन मार्चमासे ब्ल्याक्वेल् जीपीयू आर्किटेक्चरं प्रारब्धम् इति कथ्यते, यत्र बी१००, बी२००, जीबी२०० सुपर चिप्स् च सन्ति । तेषु B200 इति मुख्यविषयः अस्ति, यत्र GB200 इत्यनेन B200 इत्यस्य 72-कोर Grace CPU इत्यनेन सह अधिकं संयोजनं कृतम् अस्ति ।

रायटर्-पत्रिकायाः ​​अनुसारं द्वौ सूत्रौ अवदन् यत् एनवीडिया चीनदेशे स्वस्य मुख्यवितरणसाझेदारानाम् एकेन इन्स्पर्-समूहेन सह अस्थायीरूपेण "बी२०" इति नामकं चिप्-प्रक्षेपणं वितरितुं च कार्यं करिष्यति

२०२३ तमे वर्षे बाइडेन् प्रशासनेन चीनस्य अत्याधुनिकानाम् अर्धचालकानाम् निर्यातस्य नियन्त्रणं कठिनं कृतम्, "राष्ट्रीयसुरक्षा" इत्यस्य रक्षणस्य बहाने चीनस्य चिप् क्षेत्रे सफलतां न कर्तुं प्रयत्नः कृतः तदनन्तरं एनवीडिया इत्यनेन नियामकरूपरेखायाः अन्तः चीनीयविपण्यस्य कृते विशेषरूपेण त्रीणि चिप्स् विकसितानि, एच्२० सहितं नियमानाम् उल्लङ्घनं विना चीनीयविपण्यस्य अधिकतमं सेवां कर्तुं आशां कुर्वन् अमेरिकीप्रतिबन्धस्य उल्लङ्घनं न कर्तुं एनवीडिया इत्यस्य शीर्षचिप् एच्१०० इत्यस्य तुलने एच् २० इत्यस्य कार्यक्षमता महती न्यूनीभूता अस्ति ।

अमेरिकीप्रतिबन्धैः प्रभावितः चीनीयविपण्यं २०२३ जनवरीमासस्य अन्ते २०२४ जनवरीमासस्य अन्ते यावत् एनवीडिया-संस्थायाः कुलराजस्वस्य प्रायः १७% भागं कृतवान्, यत् वर्षद्वयात् पूर्वं २६% आसीत् अस्मिन् वर्षे यदा प्रसवः आरब्धः तदा एच् २० चिप्स् इत्यस्य प्रदर्शनं न्यूनं भवति इति मेमासे रायटर् इति वृत्तपत्रेण ज्ञापितम् । परन्तु अधुना विक्रयः तीव्रगत्या वर्धमानः इति सूत्रद्वयेन उक्तम्। शोधसंस्था सेमी एनालिसिस् इत्यस्य अनुमानं यत् एनवीडिया अस्मिन् वर्षे चीनदेशे १० लक्षं एच्२० चिप्स् विक्रेतुं शक्नोति, यस्य मूल्यं १२ अरब डॉलरात् अधिकं भवति ।

परन्तु चीनदेशं प्रति अर्धचालकसम्बद्धानि निर्यातनियन्त्रणानि अमेरिकादेशः निरन्तरं सुदृढां करिष्यति इति विपण्यस्य अपेक्षा अस्ति । अमेरिकादेशः इच्छति यत् नेदरलैण्ड्-जापानदेशौ चीनदेशाय चिप्-निर्माण-उपकरणानाम् आपूर्तिं अधिकं प्रतिबन्धयन्तु इति सूत्रेषु उक्तम्। सूत्रानुसारं बाइडेन् प्रशासनस्य प्रारम्भिकयोजना अपि अस्ति यत् चॅटजीपीटी इत्यादिषु अत्याधुनिक एआइ मॉडल् इत्यत्र गार्डरेल् स्थापयितुं शक्यते।

सम्प्रति अस्पष्टं यत् B20 चिप्स् एनवीडिया इत्यस्य चीनीयविपण्ये अधिकाधिकं कठिननियन्त्रणपरिपाटानां अन्तर्गतं पुनः विश्वासं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति वा इति।

स्रोतः रायटर्स्