समाचारं

एतावत् सत्यम् ! ७३१ इति चलच्चित्रम् अद्यापि न प्रदर्शितम् अस्ति तथा च कोटिकोटि रिपोर्ट् प्राप्तम्! नेटिजनः - पूर्वजानां त्रीणां पीढीनां सख्तीपूर्वकं अन्वेषणं कुर्वन्तु !

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूचनाविस्फोटस्य अस्मिन् युगे चलच्चित्रस्य प्रदर्शनात् पूर्वं लोकप्रियतां प्राप्तुं किमपि नवीनं नास्ति ।

परन्तु "७३१" इत्यादिः स्थितिः, या तस्य प्रकाशनात् पूर्वं कोटिकोटि-प्रतिवेदनानि प्रेरितवती, तथा च नेटिजनाः "पूर्वजानां त्रयाणां पीढीनां कठोर-अनुसन्धानम्" इति उच्यन्ते, यथार्थतया अपूर्वा अस्ति

जनाः निःश्वसितुं न शक्नुवन्ति : इतिहासः एतावत् महत्त्वपूर्णः, वयं कथं सहेम?

"७३१" इत्यस्य विषये वदन् प्रथमं तस्य निर्देशकस्य झाओ लिन्शान् इत्यस्य विषये वक्तव्यम् ।

अयं वयस्कः सुलभः पुरुषः नास्ति।



तथा च "७३१" तस्य वर्षत्रयस्य परिश्रमस्य कार्यम् अस्ति, यस्य उद्देश्यं तस्य अल्पज्ञातस्य किन्तु आश्चर्यजनकस्य इतिहासस्य-चीनदेशे जापानीसेनायाः यूनिट् ७३१ द्वारा कृतानां जघन्यानाम् अपराधानां पुनर्स्थापनम् अस्ति।

कल्पयतु, एतत् कीदृशं चलचित्रम् अस्ति ?

न केवलं वृत्तचित्रम्, अपितु इतिहासस्य दागं सम्यक् छिनत्ति इति तीक्ष्णं स्केलपेल् अपि अस्ति, येन तानि आश्चर्यजनकाः चित्राणि विश्वस्य दृष्टेः पुरतः पुनः दृश्यन्ते

वीथिषु विच्छिन्नाङ्गैः, विकृतशवैः, भूमौ रक्तं सिक्तं च कृत्वा ३००० तः अधिकानां पीडितानां यथार्थानुभवाः एकैकशः प्रस्तुताः सन्ति

एतादृशः विषयः स्वभावतः "विस्फोटकः" अस्ति, तस्य उपेक्षा कर्तुं न शक्यते ।

परन्तु एतत् "सत्यम्" एव "७३१" इत्यस्य मुक्तिपूर्वं अपूर्वप्रतिरोधस्य सामनां कृतवान् ।



नेटिजनाः "बहिष्कारस्य" ध्वजं उत्थापितवन्तः, रिपोर्ट्-सङ्ख्या च उच्छ्रितवती, दशलाखाधिका ।

केचन जनाः चिन्तयन्ति यत् एतादृशं चलच्चित्रम् अति रक्तरंजितं हिंसकं च अस्ति, सार्वजनिकप्रदर्शनार्थं न उपयुक्तम्;

केचन जनाः मन्यन्ते यत् एतेन व्रणाः उजागरिताः सन्ति, चीन-जापान-मैत्रीयाः अनुकूलं न भवति;

किं च, ते प्रत्यक्षतया "पूर्वजानां त्रयाणां पीढीनां कठोर-अनुसन्धानस्य" चरम-टिप्पण्यानि उद्घोषयन्ति स्म, श्वसनकर्तायाः व्यक्तिगतपृष्ठभूमिं प्रति अङ्गुलीं निर्देशयितुं प्रयतन्ते स्म

एतादृशस्य जनमतस्य तूफानस्य सम्मुखे निर्देशकः झाओ लिन्शान् अत्यन्तं दृढनिश्चयः इव आसीत् ।

सः पश्चात्तापं न कृतवान्, परन्तु एतत् चलच्चित्रं जगति प्रस्तुतुं अधिकं दृढनिश्चयः अभवत् ।

तस्य दृष्ट्या "७३१" न केवलं चलचित्रम्, अपितु उत्तरदायित्वं, इतिहासस्य आदरः, पीडितानां स्मृतिः, भविष्यस्य चेतावनी च अस्ति ।



"अहं जानामि यत् एतत् चलच्चित्रं विवादं जनयिष्यति, परन्तु अहं अधिकं जानामि यत् यदि वयं इतिहासस्य सम्मुखीभवनं न कुर्मः, दुःखं च न स्मरामः तर्हि कथं अग्रे गन्तुं शक्नुमः?"

झाओ लिन्शान् इत्यनेन साक्षात्कारे एतत् उक्तम्।

इतिहासस्य छेदनं कर्तुं न शक्यते, सत्यं च प्रकाशयितव्यम् इति जगति कथयति इव तस्य दृष्टौ अप्रशस्तिः निश्चयः आसीत्

अवश्यं, झाओ लिन्शान् अपि तेषां प्रतिक्रियाम् अददात् ये चिन्तिताः आसन् यत् चलचित्रम् अति रक्तरंजितं हिंसकं च अस्ति इति ।



सः अवदत् यत् ते सृष्टौ संयमं स्थापयितुं अनावश्यकरक्तदृश्यानि परिहरितुं च यथाशक्ति प्रयतन्ते, तथैव इतिहासस्य तस्य कालस्य प्रस्तुत्यर्थं कलात्मकविधिनाम् अपि उपयोगं करिष्यन्ति।

परन्तु महत्त्वपूर्णं यत् सः आशास्ति यत् प्रेक्षकाः केवलं सतही इन्द्रिय-उत्तेजनं न अपितु अस्य चलच्चित्रस्य माध्यमेन इतिहासस्य तस्य कालस्य पृष्ठतः सत्यं अर्थं च अवगन्तुं शक्नुवन्ति |.

तदतिरिक्तं झाओ लिन्शान् इत्यनेन अग्रे पश्यन् सुझावः अपि प्रस्तावितः यत् विद्यालयाः शैक्षिकव्याख्यानानि आयोजयितुं शक्नुवन्ति, छात्राणां कृते चलच्चित्रात् न्यूनानि रक्तरंजितानि क्लिप्स् चयनं कर्तुं शक्नुवन्ति, इतिहासस्य समाप्तिम् च कथयितुं शक्नुवन्ति।

सः मन्यते यत् एतेन एव अधिकाः युवानः इतिहासं अवगन्तुं स्मर्तुं च शक्नुवन्ति, एवं च देशस्य रक्षणस्य उत्तरदायित्वं स्कन्धे धारयितुं शक्नुवन्ति ।

यथा यथा समयः गच्छति तथा तथा "७३१" इत्यस्य विवादः न्यूनीभूतः नास्ति तद्विपरीतम् अधिकाधिकजनानाम् ध्यानं चर्चां च आकर्षितवान् ।

केचन जनाः तस्य इतिहासस्य कालस्य पुनः परीक्षणं कर्तुं आरब्धवन्तः, अन्ये तु स्वस्थानस्य, मनोवृत्तेः च चिन्तनं कर्तुं आरब्धवन्तः ।



एतत् सर्वं च निर्देशकस्य झाओ लिन्शान् तस्य दलस्य च प्रयत्नात् अविभाज्यम् अस्ति।

कोलाहलेन, उल्लासेन च परिपूर्णे अस्मिन् युगे "७३१" नूतनवायुस्य निःश्वासः इव अस्ति, यत् अस्मान् स्मारयति यत् अस्माकं मूलआकांक्षाः न विस्मरन्तु, इतिहासं च स्मरामः इति।

भवतु नाम तत्क्षणमेव किमपि परिवर्तनं न करिष्यति, परन्तु न्यूनातिन्यूनं अस्मान् द्रष्टुं शक्नोति यत् कोऽपि उत्तिष्ठितुं, सत्यस्य कृते वक्तुं, इतिहासस्य संशोधनं कर्तुं च इच्छुकः अस्ति।

एतत् स्वयमेव बलम् अस्ति, अस्माकं सम्मानस्य, शिक्षणस्य च योग्यं बलम् अस्ति।

अतः ये अद्यापि "७३१" इति प्रश्नं कुर्वन्ति प्रतिरोधं च कुर्वन्ति तेषां कृते भवान् अपि स्वस्य रूढिवादं पूर्वाग्रहं च परित्यज्य शान्तं भूत्वा इतिहासस्य तत् कालखण्डं अवगन्तुं शक्नोति

कदाचित् भवन्तः पश्यन्ति यत् एतत् चलचित्रं यत् प्रस्तुतं करोति तत् न केवलं रक्तं हिंसा च, अपितु मानवस्वभावस्य, न्यायस्य, शान्तिस्य च गहनचिन्तनं, अनुसरणं च।