समाचारं

चोङ्गकिङ्ग्-नगरे एकस्याः बालिकायाः ​​गृहं गत्वा अहं अवगच्छामि यत् शान्तं शान्तं च वर्षं किं भवति इति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गृहं जनानां कथानां आरम्भबिन्दुः, उष्णतमं गन्तव्यं च अस्ति।"
युबेई, चोङ्गकिङ्ग् इत्यत्र १४० वर्गमीटर् व्यासस्य एतादृशः आरामदायकः गुहा अस्ति यत् एतत् रेट्रो मिक्स एण्ड् मैच् शैल्याः उपयोगेन अद्वितीयं सिनेमानुभूतिम् निर्माति । केवलं १७०० युआन् मासिकं भुक्तिं कृत्वा भवन्तः एतादृशं जीवनं भोक्तुं शक्नुवन्ति किं रोमाञ्चकं न ध्वन्यते?



यदा भवन्तः वासगृहं गच्छन्ति तदा प्रथमं भवन्तः आयताकारं स्थानिकविन्यासं पश्यन्ति, यत्र सम्पूर्णे सागौन-हेरिंग्बोन्-पार्केट्-तलाः सन्ति, येन सम्पूर्णस्य स्थानस्य कृते रेट्रो-स्वरं स्थापयति भित्तिषु उष्णवालुका, रक्तभूरेण, उज्ज्वलपीतवर्णः इत्यादीनां उष्णवर्णानां बृहत्प्रयोगः अन्तरिक्षे जीवनशक्तिं आरामं च आनयति


भित्तिस्य डिजाइनं चलचित्रस्य दृश्यमिव भवति उष्णस्वरयुक्ताः भित्तिः, भूरेण युक्ताः गृहसामग्रीः च सम्पूर्णं वासगृहं रेट्रो-रोमान्टिक-चलच्चित्रवातावरणेन पूरयन्ति । कालीनस्य चयनं चतुराईपूर्वकं मध्ययुगीन-रेट्रो-शैल्याः संयोजनं करोति, काष्ठसामग्रीणां गम्भीरताम्, जडतां च बफरं करोति ।


वासगृहे सोफा मरे फर्निचर इत्यस्य त्रिआसनयुक्तः सोफा अस्ति । गहनः स्थिरः च वर्णः पिष्टानन्तरं काफीबीजस्य वर्णः इव भवति, रेट्रो आकर्षणं निर्वहति । जलरोधकस्य चेनिल् इत्यस्य पृष्ठभागः मृदुः आरामदायकः च अस्ति, अपि च जलरोधकः, दागरोधकः च अस्ति, भवतः कुक्कुरस्य सोफे उपद्रवस्य चिन्ता न भवति ।


लघुक्षेत्रस्य वर्णमेलनस्य माध्यमेन यथा लम्बितचित्रं, हरितवनस्पतयः, तकियाः, आभूषणं, प्रकाशः च, रेट्रोशैली उष्णतायाः स्पर्शं योजयति एतेषां विवरणानां अलङ्कारः सम्पूर्णं अन्तरिक्षं अधिकं सजीवं, स्तरितं च करोति ।


बालकनी वासगृहेण सह सम्बद्धा अस्ति । यदा पर्दाः पूर्णतया उद्घाटिताः भवन्ति तदा वासगृहे उज्ज्वलः प्राकृतिकः प्रकाशः प्रवहति, तत्क्षणमेव सम्पूर्णं स्थानं प्रकाशयति ।


वासगृहे हरितवनस्पतयः अस्मिन् रेट्रो-अन्तरिक्षे जीवनस्य स्पर्शं योजयन्ति । भित्तिषु लम्बमानाः हरितवनस्पतयः वा काफीमेजस्य उपरि स्थापिताः कुम्भवृक्षाः वा, ते अन्तरिक्षं अधिकं सजीवं कलात्मकं च कुर्वन्ति ।


१४० वर्गमीटर् व्यासस्य अयं नीडः रेट्रो मिक्स एण्ड् मैच् शैल्याः असंख्यजनानाम् प्रेम्णः विजयं प्राप्तवान् अस्ति । अस्मान् वदति यत् गृहे अत्यधिकं अलङ्कारस्य आवश्यकता नास्ति, सरलता एव सौन्दर्यस्य उच्चतमस्तरः।