समाचारं

एषा कम्पनी वायरलेस् हेडफोन् युग्मे iPhone स्थापयितुम् इच्छति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


कदापि एकाग्रता गुणः एव ।


लेखक |
सम्पादन|

कृत्रिमबुद्धेः पुनरुत्थानेन हार्डवेयर-नवीनीकरणस्य नूतना तरङ्गः जातः ।

मार्केस् ब्राउन्ली (MKBHD) इत्यनेन एतत् सर्वाधिकं दुष्टं उत्पादं उक्तं यत् सः अद्यपर्यन्तं समीक्षितः अस्ति;

अस्य प्रतियोगी Rabbit R1 इत्येतत् बहु श्रेष्ठं नास्ति । अस्य एआइ-यन्त्रस्य विषये सर्वाधिकं संशयः अस्ति यत् एतत् स्पष्टतया केवलं एप् एव अस्ति ।

बहवः जनाः एआइ हार्डवेयर नवीनतां स्मार्टफोनयुगं विध्वंसयितुं उत्पादपरिभाषां पूर्णं कर्तुं प्रयत्नार्थं समर्पयितुं च अवसररूपेण पश्यन्ति। परन्तु "बृहत् मॉडलयुगे एआइ हार्डवेयर किम्" इति विषये अद्यापि कोऽपि निष्कर्षः नास्ति ।

एकवर्षपूर्वं ह्युमेन् इत्यनेन टेड् सम्मेलने एआइ पिनः प्रकाशितः, येन सनसनीभूता अभवत् ।

अधुना TED सम्मेलने अन्यत् AI यन्त्रं दृश्यते ।इदं Iyo कम्पनीतः Iyo One इति AI हेडसेट् अस्ति


इयो संस्थापकः जेसन रुगोलो इत्यनेन TED इति भाषणं कृतम्|चित्रस्य स्रोतः : TechCrunch इति

01

इयो वन: इदं हेडफोन्स्, .

श्रव्यसङ्गणकम् अपि

२०२१ तमे वर्षे इन्साइडर् इत्यनेन गूगलस्य “Moonshot Project” इत्यत्र कार्यं कुर्वन् एकः दलः क्रान्तिकारीं श्रवणयन्त्रं विकसयति इति ज्ञापितवान् । कतिपयेभ्यः मासेभ्यः अनन्तरं "वुल्वरिन्" इति कोडनामकं परियोजना गूगलतः विच्छिन्नं जातम्, परियोजनानायकः जेसन रुगोलो इत्यनेन स्टार्टअप इयो इति स्थापना कृता ।

जनसूचनानुसारं इयो इत्यनेन कुलम् २१ मिलियन अमेरिकीडॉलर् धनं संग्रहितम् अस्ति । अल्फाबेट् इयो इत्यस्य प्रथमः निवेशकः अस्ति । तदतिरिक्तं निवेशकानां सूचीयां एरोस्पेस् कम्पनी लॉकहीड् मार्टिन्, सॉफ्टबैङ्क् विजन फण्ड् च अपि सन्ति ।

इयो इत्यस्य आधिकारिकवर्णने ते इयो वन इत्येतत् हेडसेट् इत्यस्य अपेक्षया "श्रव्यसङ्गणकम्" इति वदन्ति । कारणस्य भागः अस्ति यत् इयो इत्यनेन वास्तवमेव अस्मिन् ५०-सेण्ट्-आकारस्य धातु-डिस्क-मध्ये बहु सङ्गणक-घटकं संकुचितं कृतम्, यत्र ४nm-प्रक्रिया-सीपीयू, २जीबी-पर्यन्तं स्मृतिः, ३२जीबी-फ्लैश-स्मृतिः, बैटरी, ब्लूटूथ्, वाईफाई, तथा जीपीएस।


नियमित TWS हेडफोनस्य तुलने Iyo One बहु बृहत् अस्ति

अस्य अर्थः अस्ति यत् इयो मोबाईल-फोनतः पृथक् कृत्वा स्वतन्त्रं यन्त्रं भवितुम् अर्हति, यत् एकीकृत-एआइ-कार्ययुक्तेभ्यः अन्येभ्यः हेडसेट्-भ्यः महत्त्वपूर्णः अन्तरः अस्ति

कल्पयतु यत् कोलाहलपूर्णे भोजनालये उपविश्य भवतः समक्षं भवतः मित्रं श्रोतुं असमर्थः अस्ति। अस्मिन् समये यदा भवान् Iyo One स्थापयति तदा तत् परितः कोलाहलं न्यूनीकर्तुं शक्नोति, भवतः मित्रस्य स्वरं वर्धयितुं शक्नोति, अपि च अन्येन सह निर्विघ्नरूपेण संवादं कर्तुं वास्तविकसमये स्पेन्भाषानुवादं प्रदातुं शक्नोति।

एषः एव इयो वनस्य उपयोगपरिदृश्यः यत् रुगोलो इत्यनेन TED सम्मेलने प्रेक्षकाणां कृते वर्णितम्। एतत् प्रभावं प्राप्तुं Iyo One इत्यनेन beamforming, computational auditory scene analysis, machine learning noise reduction, AI transcription and translation इत्यादीनां बहुविध-अनुप्रयोगानाम् उपयोगः भवति

परन्तु एतत् ज्ञातव्यं यत् सामग्रीयाः एषः भागः वास्तविकसमये न प्रदर्शितः, अपितु भिडियोद्वारा प्रस्तुतः भवति । अन्येषु शब्देषु, सम्प्रति प्रश्नचिह्नम् अस्ति यत् इयो वनः वास्तवमेव उपर्युक्तकार्यं प्राप्तुं शक्नोति वा इति।

Iyo One इत्यस्य स्क्रीनः नास्ति Iyo इत्यनेन विशेषतया श्रव्य-आधारित-अन्तर्क्रियाशील-अन्तरफलकानां समुच्चयः डिजाइनः कृतः अस्ति । प्रायः यदा वयं उपयोक्तृ-अन्तरफलकस्य वर्णनं कुर्मः तदा वयं GUI इति निर्दिशन्ति, यस्य माध्यमेन उपयोक्ता सङ्गणकेन सह अन्तरक्रियां करोति ।इयो वनस्य निवेशः निर्गमः च पूर्णतया प्राकृतिकभाषायाः उपरि अवलम्बते . स्वरस्य माध्यमेन उपयोक्तारः एआइ चालयितुं शक्नुवन्ति यत् ईमेल, सन्देशः, दूरभाषः, नेविगेशनं, सङ्गीतस्य प्लेबैकं च पठितुं प्रेषयितुं च सहायं कर्तुं शक्नोति ।

इयो एमआर-यन्त्रम् अपि भवितुम् अर्हति, परन्तु दृश्यस्य अपेक्षया श्रवणीयम् । इयो एकः भवतः कृते श्रवणदृष्ट्या फुटबॉलक्रीडायाः आभासीदृश्यं वा चञ्चलनगरस्य वीथिं निर्मातुम् अर्हति। रुगोलो इत्यनेन तत् Mixed Audio Reality इति कथ्यते ।

बैटरी आयुः ध्यानयोग्यं केन्द्रबिन्दुः अस्ति किन्तु यदि सा सर्वदिनस्य उपयोगं पूरयितुं न शक्नोति तर्हि धारणीययन्त्राणां उपयोगिता अतीव न्यूना भविष्यति। इयो वन इत्येतत् WiFi संस्करणं सेलुलर संस्करणं च इति विभक्तम् अस्ति । टेक्क्रन्च् इत्यस्य अनुसारं यदा इयो वन इत्यस्य युग्मीकरणं दूरभाषेण सह भवति तदा १६ घण्टापर्यन्तं स्थातुं शक्नोति । परन्तु सेलुलर मोड् इत्यस्मिन् स्वतन्त्रतया उपयुज्यमानस्य बैटरी आयुः १.५ घण्टापर्यन्तं न्यूनीभवति ।

इयो वनस्य मूल्यमपि ध्यानं दातुं योग्यम् अस्ति। वाई-फाई-संस्करणस्य ५९९ अमेरिकी-डॉलर्-मूल्यं जन-विपण्यस्य उपभोक्तृ-उत्पादं न भवेत् इति नियतम् अस्ति, सेलुलर-संस्करणं च १०० अमेरिकी-डॉलर्-मूल्येन अपि महत्तरम् अस्ति

सुसमाचारः अस्ति यत् इयो एआइ पिन इत्यादीनां एआइ सेवानां सदस्यताशुल्कं न गृह्णाति।

02

एआइ हार्डवेयरस्य दुविधा

यद्यपि एआइ-हार्डवेयरस्य उत्पादपरिभाषा कश्चन न सम्पन्नवती तथापि न्यूनातिन्यूनं केचन मार्गदर्शिकाः अनुसरणीयाः सन्ति, यथा स्मार्टफोनस्य एंकररूपेण उपयोगः ।

मानव-इतिहासस्य कदापि स्मार्टफोन-इव गभीररूपेण कोऽपि प्रौद्योगिकी-प्रवेशः न अभवत् ।

यदि स्मार्टफोनस्य प्रतिस्थापनं एआइ-हार्डवेयरस्य अन्त्यबिन्दुः अस्ति तर्हि एतत् स्पष्टतया अल्पकाले एव प्राप्तुं शक्यते इति लक्ष्यं नास्ति । पीसी युगात् स्मार्टफोनयुगपर्यन्तं महत्त्वपूर्णः परिवर्तनः अस्ति यत् उपकरणानि अधिकं सुलभानि सन्ति तथा च पर्यावरणेन सह अधिकाः अन्तरक्रियाः (अधिकसंवेदकाः) भवन्ति । तदपि पीसी पूर्णतया अन्तर्धानं न जातम्, अद्यापि पीसी इत्यत्र महत् कार्यं कर्तव्यम् अस्ति ।

एआइ हार्डवेयर स्मार्टफोनैः सह किञ्चित्कालं यावत् सह-अस्तित्वं प्राप्स्यति । अस्मिन् समये भवद्भिः चिन्तनीयम् यत् एआइ हार्डवेयर् काः समस्याः समाधानं कर्तुं शक्नुवन्ति येषां समाधानं स्मार्टफोन् कर्तुं न शक्नोति?

एआइ पिनस्य विफलता उपयोक्तृअनुभवस्य दुर्बलतायां निहितं भवति, यत्र तापजननं, बैटरी-जीवनं दुर्बलं, प्रक्षेपणप्रदर्शनं दुर्बलं, एआइ-प्रतिक्रिया मन्दम् इत्यादयः सन्ति । उपयोक्तृअनुभवः दुर्बलः उत्पादपरिभाषायाः समस्यां प्रतिबिम्बयति । एआइ पिन् इत्यनेन उत्पादस्य अन्तरक्रियायाः नवीनता कृता, परन्तु पुरातनस्य मोबाईलफोनस्य अन्तरक्रियायाः सरलीकरणं न कृतम् ।विद्यमानस्य अन्तरक्रियायाः स्थाने अधिकं बोझिलं अन्तरक्रियासमूहं स्थापयितुं प्रयत्नस्य तर्कः नास्ति

अस्मात् वयं AI हार्डवेयरस्य केचन लक्षणानि सारांशतः वक्तुं शक्नुमः

  • इदं मोबाईलफोनापेक्षया अधिकं लघुयन्त्रम् अस्ति;

  • इदं मोबाईलफोनापेक्षया अधिकं सुलभं, पर्यावरणेन सह अधिकं अन्तरक्रियाशीलं च भवेत्;

  • एतेन तानि समस्यानि समाधानं कर्तव्यानि, येषां समाधानं मोबाईल-फोनेन कर्तुं न शक्यते, न तु तानि कार्याणि यत् मोबाईल-फोनाः पूर्वमेव सम्यक् कुर्वन्ति;

सम्प्रति अस्माकं कृते इयो एकः वास्तविकजीवने कथं कार्यं करिष्यति इति ज्ञातुं कोऽपि उपायः नास्ति । परन्तु उपर्युक्तलक्षणात् न्याय्यं चेत्, Iyo One इत्येतत् AI Pin इत्यस्मात् अपेक्षया AI hardware इत्यस्य अवधारणायाः कृते स्पष्टतया अधिकं उपयुक्तम् अस्ति ।

वस्तुतः विपण्यां केचन सफलाः प्रकरणाः अभवन् । यथा, OLAUD NOTE इति AI रिकार्डर् यत् मोबाईल-फोने संलग्नं कर्तुं शक्यते, तस्य विक्रयः अस्मिन् वर्षे एप्रिल-मासे एककोटि-अमेरिकीय-डॉलर्-अधिकः अभवत् । मेटा तथा रे-बैन् इत्यनेन प्रक्षेपितानां द्वितीयपीढीयाः स्मार्टचक्षुषः अपि २०२३ तमस्य वर्षस्य चतुर्थे त्रिमासे एव ३,००,००० तः अधिकाः युग्माः विक्रीताः ।

एआइ-हार्डवेयरस्य कृते मोबाईल-फोन-प्रतिस्थापनं कर्तुं शक्नुवन् अवश्यमेव सफलता अस्ति । रुगोलो इत्यस्य एतादृशी महती महत्त्वाकांक्षा नास्ति ।

किन्तु कम्पनीयाः उत्पादः समस्यायाः समाधानं करोति, तस्य मूल्यं कोऽपि ददाति इति अर्थः ।

*शीर्षप्रतिबिम्ब स्रोतः इयो

एषः लेखः Geek Park इत्यस्य मौलिकः लेखः अस्ति पुनर्मुद्रणार्थं कृपया WeChat geekparkGO इत्यत्र Geek Jun इत्यनेन सम्पर्कं कुर्वन्तु

एकः "स्मार्ट गिटारः" अद्यतने Douyin तथा Xiaohongshu इत्यत्र लोकप्रियः अभवत् एतत् मुख्यतया 5 निमेषेषु वादयितुं गायनं च आरभ्यतुं शक्नोति "वादनस्य गायनस्य च स्वतन्त्रता" इति रोमाञ्चकारी भावः अपि आलिंगयितुं शक्नोति!

किं LiberLive वास्तवम् एतावत् आश्चर्यजनकम् अस्ति? अभिनवः स्मार्ट-हार्डवेयरः कथं परिकल्पितः भवति ?

२३ जुलै (मङ्गलवासरे) २०:०० वादने, Geek Park Video Account इत्यस्य लाइव प्रसारणकक्षे, तारं, पिक्स् च विना “स्मार्ट गिटार” कथं वादयितुं शक्यते इति पश्यामः!