समाचारं

सैमसंग-नगरे एव सीमितं न भवति, गैलेक्सी-रिंग्-स्मार्ट-रिंग्-इत्येतत् अन्यैः ब्राण्ड्-एण्ड्रॉयड्-फोनैः सह युग्मीकरणं कर्तुं शक्यते

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ जुलै दिनाङ्के ज्ञापितं यत् यूट्यूब-एङ्करः M.Brandon Lee इत्यनेन कालमेव एकः विडियो प्रकाशितः यस्मिन् पुष्टिः कृता यत् Samsung Galaxy Ring स्मार्ट-रिंगं कस्यापि एण्ड्रॉयड्-फोनेन सह युग्मीकरणं कर्तुं शक्यते (एण्ड्रॉयड् ११ सिस्टम् अपि च ततः परं आवश्यकम्)।न च केवलं Samsung ब्राण्ड् मध्ये एव सीमितम्

समाचारानुसारं गैर-सैमसंग-मोबाइल-फोन-उपयोक्तारः गूगल-प्ले-इत्यादिभ्यः एप्-भण्डारेभ्यः गैलेक्सी-वेयरेबल-एप् डाउनलोड् कर्तुं शक्नुवन्ति, ततः एप्-मध्ये गैलेक्सी-रिंग्-सहितं युग्मीकरणं स्थापयितुं शक्नुवन्ति ये Galaxy Ring क्रेतुं विचारयन्ति परन्तु भिन्नब्राण्ड् स्मार्टफोनस्य उपयोगं कुर्वन्ति तेषां कृते एषा महान् वार्ता अस्ति।


IT Home तः टिप्पणी: गैर-सैमसंग गैलेक्सी उपकरणेषु Galaxy Ring इत्यस्य उपयोगः,Find My Ring, Energy Score, Wellness Tips, Galaxy AI इत्यादीनां केचन विशेषताः उपयोक्तुं न शक्यन्ते ।

सैमसंगस्य आधिकारिक-अद्यतन-ब्लॉग्-मध्ये पूर्वं उक्तम् आसीत् यत् "गैलेक्सी-रिंग्-इत्यस्य युग्मीकरणं सैमसंग-गैलेक्सी-स्मार्टफोनेन सह करणीयम् अस्ति, ततः परं सैमसंगस्य आधिकारिक-जालस्थलेन प्रासंगिकं विवरणं संशोधितम्, यत् एतत् कस्यापि एण्ड्रॉयड्-फोनेन (एण्ड्रॉयड् ११ अपि च उच्चतरं, सह युग्मीकरणं समर्थयति" इति १.५GB इत्यस्मात् अधिका स्मृतिः) ।