समाचारं

ज़ेलेन्स्की अन्यं "शान्तिवार्तायाः संकेतं" प्रेषयति, रूसदेशः च प्रतिक्रियां ददाति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् विशेषसंवाददाता जिओ ज़िन्क्सिन् ग्लोबल टाइम्स विशेष संवाददाता लियू युपेङ्ग] 21 तमे दिनाङ्के TASS इत्यस्य प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिः Zelensky इत्यनेन रूसीसहितं ब्रिटिशप्रसारणनिगमस्य (BBC) साक्षात्कारे रूसीप्रतिनिधिभिः सह शान्तिपूर्णवार्तालापस्य सम्भावना स्वीकृता राष्ट्रपति पुटिन्। तस्य प्रतिक्रियारूपेण रूसदेशः प्रतिवदति स्म यत् अद्यापि ज़ेलेन्स्की इत्यस्य वक्तव्येषु निर्णयं कर्तुं न शक्नोति इति ।



ज़ेलेन्स्की पुनः एकवारं अद्यतनसाक्षात्कारे "शान्तिवार्तासंकेतं" प्रकाशितवान् (File Photo/Visual China)

"यदि द्वितीयशान्तिशिखरसम्मेलने योजना निर्मितं भवति, यदि रूसः योजनायाः विषये चर्चां कर्तुं इच्छति तर्हि वयं स्वसहभागिभिः सह मिलित्वा रूसीप्रतिनिधिभिः सह वार्तालापं कर्तुं इच्छुकाः भविष्यामः। अन्यः पक्षः पुटिन् अस्ति वा इति विषये किं भेदः भवति ?" ज़े ज़े लेन्स्की इत्यनेन अपि उक्तं यत् "यदि वयं युद्धस्य समाप्तिम् इच्छामः, युद्धस्य समाप्त्यर्थं च अस्माकं सर्वा शक्तिः अस्ति, यदि च युक्रेनदेशस्य परितः समग्रं विश्वं एकीभवति तर्हि वयं तेषां सह वार्तालापं करिष्यामः ये रूसदेशे सर्वं निर्णयं कुर्वन्ति। समाचारानुसारं ज़े लेन्स्की इत्यनेन उक्तं यत् रूसीप्रतिनिधिभिः द्वितीये युक्रेनशान्तिशिखरसम्मेलने भागं ग्रहीतव्यम् इति।

बीबीसी-पत्रिकायाः ​​अनुसारं ज़ेलेन्स्की इत्यनेन अपि साक्षात्कारे उक्तं यत् विश्वेन रूसदेशं कूटनीतिकसमाधानविषये विचारं कर्तुं बाध्यं कर्तुं रूसदेशे दबावः करणीयः इति। "एतस्य अर्थः न भवति यत् सर्वः क्षेत्रः बलात् पुनः गृहीतः। अहं मन्ये कूटनीतिस्य शक्तिः साहाय्यं कर्तुं शक्नोति।" "रूसदेशे दबावं कृत्वा अहं मन्ये यत् कूटनीतिकसमाधानं प्राप्तुं शक्यते।"

२२ तमे दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं रूसदेशेन सह वार्तालापस्य सम्भावनायाः विषये ज़ेलेन्स्की इत्यस्य वक्तव्यस्य प्रतिक्रियारूपेण रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः तस्मिन् एव दिने प्रतिक्रियाम् अददात् यत्, “समग्रतया रूसदेशेन सह वार्तालापं कर्तुं नकारयितुं इदं निश्चितरूपेण श्रेष्ठम् अस्ति तथा रूसीराष्ट्रप्रमुखः "किमपि सम्पर्कस्य वक्तव्यं भवितुं श्रेयस्करम्", संवादस्य विषये विविधरीत्या वक्तुं, अपि च "अन्तिमयुक्रेनीयपर्यन्तं युद्धं कर्तुं" अभिप्रायस्य विषये वक्तुं बहु श्रेयस्करम्। परन्तु पेस्कोव् इत्यनेन उक्तं यत् जेलेन्स्की इत्यस्य टिप्पणीनां पृष्ठतः अर्थः, सः का विशिष्टः “योजना” उल्लेखयति, तस्मिन् दिशि के उपायाः करिष्यन्ति इति विषये रूसदेशः सम्प्रति निर्णयं कर्तुं असमर्थः अस्ति, अतः केषाञ्चन विशिष्टानां कार्याणां प्रतीक्षा आवश्यकी अस्ति .


पेस्कोव् इत्यनेन ज़ेलेन्स्की इत्यस्य वचनस्य प्रतिक्रियारूपेण उक्तं यत् रूसस्य रूसीराष्ट्रप्रमुखस्य च सह किमपि सम्पर्कं नकारयन्त्याः वक्तव्यस्य अपेक्षया एतत् अवश्यमेव श्रेष्ठम् इति।

रूसी "मास्को युवा लीग" इति जालपुटे २१ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीराज्यस्य ड्यूमा (संसदस्य निम्नसदनस्य) रक्षासमितेः प्रथमः उपाध्यक्षः झुराव्लेवः अवदत् यत् रूसेन सह वार्तायां सम्भावनायाः विषये जेलेन्स्की इत्यस्य टिप्पणीः were nothing more than " एवं प्रकारेण सः द्वन्द्वस्य शान्तिपूर्णं समाधानं अन्वेष्टुं स्वस्य तथाकथितं वृत्तिम् दर्शयितुम् इच्छति, तथा च तथाकथितशान्तिशिखरसम्मेलने उपस्थितिम् अङ्गीकृत्य रूसदेशं आलोचनां वहितुं इच्छति। झुराव्लेव् इत्यनेन उक्तं यत् जेलेन्स्की इत्यस्य विकल्पः नास्ति यत् सः सम्यक् जानाति यत् यदि सः निरन्तरं "हठिः" भवति तर्हि ट्रम्पः अमेरिकादेशस्य राष्ट्रपतित्वेन निर्वाचितः जातः चेत् अमेरिकादेशः युक्रेन-अधिकारिभ्यः "आक्सीजन-आपूर्तिं" पूर्णतया च्छिन्दति इति। झुराव्लेव् इत्यनेन उक्तं यत् जेलेन्स्की इत्यनेन बहुवारं स्वदृष्टिकोणः परिवर्तितः अतः सिद्धान्ततः रूसः युक्रेनदेशः च वार्तामेजस्य उपरि उपविष्टुं शक्नुवन्ति, परन्तु वार्ता पूर्णतया मध्यस्थानां माध्यमेन भविष्यति।

युक्रेनस्य "strana.ua" इति समाचारजालेन २१ तमे दिनाङ्के ज्ञापितं विश्लेषितं च यत् बाइडेन् निर्वाचनात् निवृत्तः अभवत् तथा च ट्रम्पस्य निर्वाचनेन अनुकूलप्रवृत्तिः दृश्यते इति कारणेन ज़ेलेन्स्की सक्रियरूपेण द्वन्द्वस्य समाधानार्थं नूतनान् उपायान् अन्विष्यति। यदि ट्रम्पः निर्वाचने विजयं प्राप्नोति तर्हि युक्रेनदेशस्य कृते अमेरिकीसमर्थनं तीव्ररूपेण न्यूनीभवति अथवा युक्रेनदेशाय सहायतां पूर्णतया स्थगितुं अपि शक्नोति। समाचारानुसारं युद्धस्य दबावस्य कारणात् अमेरिकीराष्ट्रपतिनिर्वाचनस्य प्रभावस्य च कारणात् जेलेन्स्की इत्यनेन अद्यतनसाक्षात्कारेषु युक्रेनदेशः स्वसर्वक्षेत्रं पुनः प्राप्तुं आग्रहं करोति वा इति निश्चितं उत्तरं न दत्तवान्, यत् सूचयति यत् अत्र स्थानं भवितुम् अर्हति इति अस्मिन् विषये वार्तायां ज़ेलेन्स्की इत्यनेन संकेतः दत्तः इव यत् युक्रेनदेशः स्वस्य सर्वान् क्षेत्रान् पुनः स्थापयितुं युद्धं कर्तुं न इच्छति।

रूसी "tsargrad.tv" इति समाचारजालस्य विश्वासः आसीत् यत् २२ तमे दिनाङ्के ज़ेलेन्स्की भविष्ये द्वन्द्वस्य समाधानं कर्तुं, युक्त्या स्थानं त्यक्तुं च युक्रेनस्य स्थितिं पूर्वमेव सज्जीकर्तुं प्रयतते। तदतिरिक्तं युद्धक्षेत्रे रूसीसेनायाः प्रचण्डश्रेष्ठतायाः कारणेन युक्रेनसेनायाः युद्धसंभावना अपि अन्धकारमयाः अभवन्, येन युक्रेन-अधिकारिणः रूस-देशेन सह प्रत्यक्ष-अप्रत्यक्ष-वार्तालापार्थं संकेतान् विमोचयितुं विविध-रूपानाम् उपयोगं विचारयितुं अपि बाध्यन्ते

युक्रेनस्य वर्तमानकानूने प्रासंगिकनिषेधानां अभावेऽपि जेलेन्स्की रूसेन सह वार्तायां स्वस्य वृत्तिं परिवर्तयति स्यात्। प्रतिवेदने इदमपि उक्तं यत् ज़ेलेन्स्की अस्मिन् समये प्रत्यक्षसंवादस्य विचारं स्वीकृतवान् इव, येन पूर्वं निर्धारिताः केचन पूर्वशर्ताः, यथा युक्रेन-प्रदेशात् रूसीसैनिकानाम् निवृत्तिः, उल्लिखिता प्रतिवेदने विश्लेषितं यत् ज़ेलेन्स्की इत्यस्य मनोवृत्तिपरिवर्तनस्य मुख्यकारणानि युक्रेन-सेनायाः अग्रपङ्क्तियुद्धस्य दुविधा, युक्रेन-देशाय पाश्चात्य-साहाय्यस्य वर्धमानः “क्लान्तिः”, अमेरिकी-निर्वाचनस्य सम्भावनायाः प्रभावः च सन्ति

युक्रेन-देशस्य स्वतन्त्र-समाचार-संस्थायाः २२ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-सेनायाः उपरि सम्प्रति अग्रपङ्क्तौ वर्धमानः दबावः वर्तते युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सिरस्की तस्मिन् दिने सामाजिकमाध्यमेषु अवदत् यत् रूसीसेना वस्तुतः सम्पूर्णे अग्रपङ्क्तौ भिन्नतीव्रतायां सक्रिय-आक्रमणानि कुर्वती अस्ति। डोनेट्स्क्-प्रदेशे रूसीसेना पोक्रोव्स्क्-दिशि घोरं आक्रमणं निरन्तरं कृतवती । क्रास्नोहोरिव्का, चासोफ्यार इत्यादिषु स्थलेषु घोरयुद्धं प्रचलति । तदतिरिक्तं रूसीसेना स्टेल्माखोव्का, मकीव्का इत्यादीनां स्थानानां ग्रहणस्य योजनां न त्यक्तवती, ड्नीपरनद्याः वामतटे जलोढसमतलद्वीपान् च ग्रहीतुं प्रयतते


अग्रपङ्क्तौ युक्रेन-सेनायाः दबावः दिने दिने वर्धमानः अस्ति चित्रे सेर्स्की-महोदयस्य सञ्चिका-चित्रं दृश्यते

रूसी रक्षामन्त्रालयेन २२ तमे दिनाङ्के घोषितं यत् रूसीसेना खार्किव्, डोनेत्स्क्, खर्सोन् इत्यादिषु दिक्षु स्थितिं सुदृढं कृत्वा युक्रेनसेनायाः प्रतिकारं कुर्वन् अस्ति, अधिकानुकूलानाम् आक्रामकमार्गान्, स्थानानि च नियन्त्रयति। रूसस्य "सैन्यनिरीक्षणजालम्" तस्मिन् एव दिने उक्तवान् यत् रूसीसेना सम्प्रति सर्वदिक्षु सक्रियं द्रुतं च आक्रमणं कुर्वती अस्ति तथा च अद्यतनकाले अनेकेषां प्रमुखस्थानानां नियन्त्रणं कृतवती अस्ति।