समाचारं

भारतीयमाध्यमाः : भारतीयस्य फ्रीगेटस्य पुनः सज्जीकरणस्य समये एकः प्रमुखः अग्निः प्रवृत्तः

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स् न्यू मीडिया

"हिन्दुस्तान टाइम्स्" इति पत्रिकायाः ​​२२ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं तस्मिन् दिने भारतीयनौसेनायाः विज्ञप्तौ उक्तं यत् भारतीयनौसेनायाः "ब्रह्मपुत्रा" इति फ्रीगेट्-याने परिवर्तनप्रक्रियायां महती अग्निः जातः, सम्प्रति सः रोलओवर-स्थितौ अस्ति भारतीयनौसेना अपि अवदत् यत् अधिकारिणः एकस्य नाविकस्य अन्वेषणं कुर्वन्ति यः अग्निना अनन्तरं लापता अभवत्।

सार्वजनिकसूचनाः दर्शयन्ति यत् "ब्रह्मपुत्र" इति फ्रीगेट् २००० तमे वर्षे चालू अभवत्, तस्य निर्माणं राज्यस्वामित्वयुक्तेन गार्डन् रिड्ज् शिपबिल्डिङ्ग् इन्जिनियरिंग् कम्पनी लि.

भारतीयनौसेनायाः कथनमस्ति यत् मुम्बई-नौसेना-गोदी-स्थले जुलै-मासस्य २१ दिनाङ्के "ब्रह्मपुत्र"-फ्रीगेट्-याने अग्निः प्रज्वलितः ।अग्निशामकविभागस्य साहाय्येन चालकदलेन अग्निः नियन्त्रितः, परन्तु ततः युद्धपोतः बन्दरगाहपार्श्वे "तिक्रान्तः" अभवत् . भारतीयनौसेना अपि अवदत् यत् एकं नाविकं विहाय युद्धपोते सर्वे कर्मचारिणः प्राप्ताः। अद्यापि अन्वेषणं उद्धारं च प्रचलति। भारतीयनौसेना अस्य दुर्घटनायाः अन्वेषणस्य आदेशं दत्तवती अस्ति।

भारतीय "प्रिण्ट्" प्रतिवेदनानुसारं भारतीयसैन्यं सम्प्रति युद्धपोतस्य विशिष्टक्षतिपरिमाणं निर्धारयितुं फ्रीगेट् इत्यस्य उद्धाराय बहु परिश्रमं कुर्वती अस्ति प्रतिवेदने इदमपि उक्तं यत् भारतीयनौसेनायाः अन्तिमेषु वर्षेषु बहुधा दुर्घटनाः अभवन्, "विक्रमादित्य" इति विमानवाहकपोतसहिताः युद्धपोतानां श्रृङ्खला च दुर्घटना अभवत्