समाचारं

अदक्षः!ताइवानदेशस्य "हान कुआङ्ग् व्यायामस्य" प्रथमदिने "क्लाउड्ड् लेपर्ड्" इति टङ्कः नागरिकयात्रीकारेन सह टकरावं कृतवान्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-सैन्यस्य "हान कुआङ्ग-व्यायामः" कालः (२२ तमे) आरब्धः, परन्तु कालस्य सायं ८ वादनस्य समीपे एकः प्रकरणः अभवत् । न्यू ताइपे-नगरस्य बाली-मण्डलस्य लोङ्गमी-मार्गस्य खण्डस्य २ प्रवेशद्वारे ताइवान-सेनायाः "मेघयुक्तेन तेन्दुआ"-टङ्केन सह एकः यात्रीकारः टकरावं कृतवान् ।

ताइवानस्य मीडिया "CTWANT" इत्यस्य अनुसारं श्वेतवर्णीयस्य यात्रीकारस्य चालकः ३८ वर्षीयः लिन् महिला आसीत् सा लॉन्ग्मी रोड् तः वुगु यावत् चालयति स्म, ताइवान सेनायाः "क्लाउडेड् लेपर्ड" इति पदातिटङ्केन सह टकरावः अभवत् । तस्मिन् समये अन्धकारमसत्वात् रथचालकः पार्श्वे यानं न लक्षयित्वा वामभागे ज्वलन्तं यात्रिकयानं यदृच्छया आहतवान् यात्रीकारस्य दक्षिणद्वारं, फेण्डरं च क्षतिग्रस्तम् अभवत्, परन्तु "क्लाउड्ड् लेपर्ड्" इति बख्रिष्टं पदाति-टैंकरं सुष्ठु आसीत् ।

रिपोर्ट् प्राप्तस्य अनन्तरं न्यू ताइपे-नगरस्य लुझौ-पुलिस-स्थानकं यातायातस्य मार्गं परिवर्तयितुं घटनास्थले आगतं, द्वयोः अपि चालकयोः मद्यपानस्य प्रभावः अद्यापि न ज्ञातः।

अस्मिन् विषये ताइवानसेनायाः "षष्ठकोर्" इत्यनेन उक्तं यत् कालस्य सायं कालस्य सायं न्यू ताइपेनगरस्य बालीमण्डलस्य लोङ्गमी रोड् खण्डे "२६९ ब्रिगेड्" इत्यस्य अष्टचक्रयुक्तं बख्रिष्टं वाहनम् अभ्यासस्य पैंतरेबाजीं कुर्वन् नागरिकवाहनेन सह टकरावः अभवत् . सम्प्रति सम्पूर्णं प्रकरणं पुलिसैः अन्वेषणं क्रियते, प्रासंगिकाः विषयाः सैन्यवाहनबीमाविनियमानाम् अनुसारं निबद्धाः भविष्यन्ति।

ताइवानस्य मीडिया "युनाइटेड् डेली न्यूज" इत्यस्य अनुसारं ताइवानसेनायाः "चतुर्थस्य युद्धक्षेत्रस्य ३३३ तमे मोटरयुक्ते ब्रिगेड्" इत्यस्य २२ दिनाङ्के प्रातःकाले अनेकाः बख्रिष्टवाहनानि स्टैण्डबाई इत्यत्र सामरिकस्थानेषु प्रेषयितुं निर्देशाः प्राप्ताः लज्जाजनकं यत् काफिले अष्टचक्रीयस्य "क्लाउडेड् लेपर्ड" इति बख्रिष्टवाहनानां मध्ये एकस्य इञ्जिनस्य विफलतायाः शङ्का आसीत्, सः आपत्कालीनमरम्मतार्थं एकस्य गृहस्य पुरतः निरुद्धः आसीत्

अस्मिन् विषये ताइवान-सैन्येन उक्तं यत् "हान कुआङ्ग-व्यायाम" इत्यनेन वाहन-विफलतायाः निवारणाय सम्पूर्ण-एसओपी (मानक-सञ्चालन-प्रक्रियाः) सहितं विविध-आपातकाल-समागमस्य परिकल्पना कृता, ताइवान-सैन्यस्य अपि प्रासंगिक-प्रशिक्षण-सहायक-सुविधाः सन्ति

ताइवान-सैन्येन अद्यैव अस्मिन् वर्षे "हान कुआङ्ग-व्यायामस्य" विवरणं विस्तरेण परिचयितं यत्, तथाकथितस्य "विकेन्द्रीकरणस्य", "कोऽपि काल्पनिकशत्रुः", "कोऽपि लिपिः नास्ति, वास्तविकयुद्धम्" इति अभ्यासस्य विषये चर्चा कृता २०२२ तमे वर्षात् ताइवान-सैन्यस्य "हान कुआङ्ग-व्यायामः" काल्पनिकशत्रु-अवरोहणानन्तरं वीथि-युद्ध-सत्रं योजयति एव ।

परन्तु ताइवान-माध्यमानां अस्य अभ्यासस्य विषये क्रमशः प्रकाशनानि सिद्धयन्ति यत् "हान कुआङ्ग-व्यायामे" एते परिवर्तनाः केवलं "औषधं न परिवर्त्य सूपस्य स्थाने स्थापनम्" एव(स्ट्रेट्स् हेराल्ड्-पत्रिकायाः ​​संवाददाता लिन् जिङ्ग्क्सियन् इत्यनेन संकलितः प्रतिवेदनम्)