समाचारं

एकस्याः महान् शक्तिः विश्वासः "परमाणुशक्त्या" आगच्छति |.

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पृथिवीविदारकाणि कार्याणि कुर्वन्तु, अनामिकाः च तिष्ठन्तु।"

अस्मिन् वर्षे मम देशस्य प्रथमस्य परमाणुबम्बस्य विस्फोटस्य ६० वर्षाणि पूर्णानि सन्ति, मम देशस्य प्रथमायाः परमाणु-पनडुब्ब्याः आरम्भस्य ५० वर्षाणि च भवन्ति |. अर्धशताब्दपूर्वं "अग्रगामिनः" प्राचीनपीढी "दशसहस्रवर्षेभ्यः परं परमाणु-पनडुब्बी-निर्माणं भविष्यति" इति महान् आह्वानस्य प्रतिक्रियां दत्त्वा मम देशस्य प्रथम-पीढीयाः परमाणु-पनडुब्बीनां निर्माणार्थं मातृभूमिस्य दक्षिणपश्चिमदिशि स्थितेषु पर्वतेषु गभीरं त्वरितम् अगच्छत् | based on nothing but nothing.

चित्रे बेस ९०९ इत्यस्य प्रवेशद्वारं दृश्यते ।फोटो Li Xinzhe द्वारा

१८ जुलै दिनाङ्के "प्रमुखशक्तीनां विश्वासः परमाणुतः आगच्छति परमाणुउद्योगस्य मार्गं पुनः आरभते" इति मीडियाभ्रमणं सिचुआन् प्रान्तस्य लेशान्-नगरस्य जियाजियाङ्ग-मण्डले ९०९-अड्डे गतः, प्रथम-पीढीयाः परमाणु-पनडुब्बी-अनुसन्धान-विकास-प्रयोग-आधारस्य भ्रमणं कृतवान् , तथा परमाणु-उद्योगे अग्रणीनां उद्यमशीलतां अनुसृत्य, परमाणु-उद्योगस्य कठिनं गौरवपूर्णं च संघर्ष-इतिहासं गभीरतया अनुभवति, परमाणु-उद्योगस्य जनानां भावनां सघनीकरणं कृत्वा "चतुः सर्वं" परमाणु-उद्योग-भावनाम् अवगच्छति, परमाणु-उद्योगं च अग्रे सारयति | इतिहासं उत्तराधिकारं प्राप्य नूतनयुगस्य उद्योगभावना।

आधारः ९०९ "चीनस्य प्रथमपीढीयाः परमाणु-पनडुब्बी-अनुसन्धान-विकास-प्रयोगात्मक-आधारः" इति कोड-नाम अस्ति परमाणुशक्ति-उद्योगः आद्यतः, दुर्बलात् सशक्तपर्यन्तं गौरवं प्रति असाधारणयात्रा “चीनस्य परमाणुशक्ति-इञ्जिनीयरिङ्गस्य पालना” इति प्रसिद्धा अस्ति ।

अधुना एव आधारे आगताः कर्मचारीः तण्डुलक्षेत्रेभ्यः, तडागेभ्यः च जलं पिबन्ति स्म, स्वयमेव तृणकुटीराणि, शुष्कनिर्मितानि गृहाणि च निर्मान्ति स्म दशकिलोमीटर् अधिकेषु पर्वतमार्गेषु प्रमुखसाधनानाम् परिवहनं स्थलं प्रति कर्तव्यम् आसीत् । प्रथमपीढीयाः परमाणु-पनडुब्बी-भूमि-आधारित-प्रतिरूप-अभियात्रिकस्य प्रथम-सञ्चालकानां मध्ये एकः गाओ-जिङ्ग्डौः स्मरणं कृतवान् यत् - "यदा वयम् अस्मिन् स्थाने आगताः तदा परिस्थितयः अत्यन्तं कठिनाः आसन् । ​​भवान् जियाजियाङ्ग-खातं गत्वा अवलोकयितुं शक्नोति । At तस्मिन् समये, खाततः बहिः गच्छन् केवलं लघुमार्गः आसीत् अतः प्रथमं पर्वतानाम् मध्येन खनित्वा ग्रेवलमार्गः निर्मातव्यः” इति ।

दत्तांशचित्रम्

परन्तु एतादृशेषु कठिनपरिस्थितौ अपि भौतिक-तापीय-इञ्जिनीयरिङ्ग, संरचना, तनावः, वेल्डिंग्, जलविज्ञानं, रसायनशास्त्रं, नियन्त्रणं च इत्यादीनां १५ प्रयोगशालानां परिकल्पना क्रमेण कृता

लाङ्ग मार्च १ इत्यस्य शोधविकासप्रक्रिया अद्यापि आँकडानां अभावस्य, बाह्यसमर्थनस्य च चुनौतीनां सामनां करोति, यत् केवलं वैज्ञानिक-प्रौद्योगिकी-कर्मचारिणां विशाल-सङ्ख्यायाः उपरि अवलम्बितुं शक्नोति यत् ते चिन्तयितुं कार्यं कर्तुं च साहसं कुर्वन्ति, सर्वविध-हस्तक्षेपं निवारयितुं, सख्तीपूर्वकं अनुसरणं कर्तुं शक्नुवन्ति | सर्वेषां परीक्षणानां मार्गदर्शकसिद्धान्ताः, पदे पदे कार्यं च शिलाः नदीं लङ्घयन्ति। प्रारम्भिकस्थलचयनात् पूर्णशक्तिसञ्चालनपर्यन्तं केवलं पञ्चवर्षं यावत् समयः अभवत्, यत् प्रभावशाली अस्ति ।

१९७० तमे वर्षे अगस्तमासे रिएक्टरस्य पूर्णशक्तिसञ्चालनपरीक्षणं सफलम् अभवत्, यः स्थलस्य प्रभारी सामान्यव्यक्तिः पेङ्ग शिलुः तत्क्षणमेव प्रीमियर झोउ इत्यस्मै सूचनां दातुं आहूतवान् । १९७० तमे वर्षे डिसेम्बर्-मासे चीनस्य प्रथमा परमाणु-पनडुब्बी चतुर्वर्षीयपरीक्षणचरणस्य अनन्तरं बोहाई-खाते आधिकारिकतया "दीर्घमार्च-१" इति नामकरणं कृतम् । ततः परं चीनदेशः विश्वस्य पञ्चमः देशः अभवत् यत्र परमाणुपनडुब्बीः सन्ति, येन अस्माकं देशस्य अन्तर्राष्ट्रीयस्थितौ महती उन्नतिः अभवत् ।

"आत्मनिर्भरता, नवीनता तथा सहकार्यं, सत्य-अन्वेषणं व्यवहारवादं च, परिश्रमः समर्पणं च" इति "०९" भावना परमाणुशक्ति-जनानाम् पीढीनां प्रभावं कृतवती अस्ति ५० वर्षाणाम् अधिककालस्य विकासस्य क्रमेण परमाणुशक्तिसंस्थायाः "स्वतन्त्रं नवीनतां बहादुरीपूर्वकं शीर्षस्थानं च आरोहणं" इति आग्रहः कृतः, तथा च मम देशस्य प्रथमपीढीयाः परमाणुपनडुब्बीभूमि-आधारितस्य आदर्श-अभियात्रिकस्य, प्रथमस्य, क्रमशः डिजाइनं कृत्वा निर्माणं कृतम् अस्ति high-throughput engineering test reactor, and the first pulse reactor , Minjiang Reactor, शून्यशक्तियुक्तौ उपकरणौ अन्ये च परमाणुसुविधाः । त्रयाणां उद्यमितानां माध्यमेन परमाणुशक्तिसंस्थायाः क्रमशः राष्ट्रियपरमाणुशक्ति अनुसंधानविकासमञ्चानां त्रीणि पीढयः निर्मिताः, येन मम देशस्य परमाणुशक्तिप्रौद्योगिकीस्तरस्य निरन्तरं सुधारः कृतः, मम देशस्य राष्ट्रियआर्थिकविकासे वैज्ञानिकप्रौद्योगिकीनवीनीकरणे च महत्त्वपूर्णं योगदानं दत्तम्।

चित्रे उच्च-थ्रूपुट् अभियांत्रिकी-परीक्षण-अभियात्रिकं दृश्यते ।दत्तांशचित्रम्

नूतनयुगे परमाणुउद्योगे युवानः अपि स्वपूर्ववर्तीनां पदचिह्नानि अनुसृत्य "सशक्तपरमाणुशक्त्या, नवीनतायाः, समर्पणेन च देशस्य सेवां" इति नूतनयुगस्य परमाणुउद्योगस्य भावनायाः अभ्यासं कुर्वन्ति परमाणुशक्तिसंस्थायाः डिजाइनसंस्थायाः डिजाइन-संस्थायाः युवानः विज्ञान-प्रौद्योगिकी-कार्यकर्ता मा युगाओ-इत्यनेन गुआङ्गमिङ्ग्-डॉट्-कॉम्-संस्थायाः संवाददातृणा सह साक्षात्कारे उक्तं यत् यदा प्रारम्भिकपदे विशाल-तकनीकी-अनिश्चिततानां सामना भवति तदा तस्य पूर्ववर्ती अद्यापि कार्यं कर्तुं समर्पयन्ति "महान वैज्ञानिकविश्वासः" इति एषः आत्मा सः अतीव स्तब्धः अभवत् । अस्माकं पूर्वजाः कठिनपरिस्थितौ एतादृशं महत् कार्यं साधयितुं समर्थाः आसन् इति मम विश्वासः अस्ति यत् कालान्तरे अधिकानि स्वतन्त्राणि नवीनतानि उद्भवन्ति | सः अवदत्- "'परमाणुशक्तिविशालतरङ्गः' इति पदं मम बहु रोचते। परमाणुशक्तिक्षेत्रे बहवः अभ्यासकारिणः सन्ति, अस्माकं प्रत्येकं जलस्य एकः बिन्दुः एव। यदा सर्वे एकत्र आगच्छन्ति तदा वयं प्रौद्योगिक्याः प्रचारं कर्तुं शक्नुमः यथा विशालतरङ्गः।" निरन्तरं सुधारः।"

सूचना अस्ति यत् परमाणुशक्तिसंस्थायाः राष्ट्रिय-प्रान्तीय-मन्त्रि-स्तरयोः २५०० तः अधिकानि वैज्ञानिकसंशोधन-उपार्जनानि प्राप्तानि, २५००-तमेभ्यः अधिकानि पेटन्ट-प्राधिकरणानि प्राप्तानि, तथा च बहूनां सुप्रसिद्धानां घरेलु-विदेशीय-विशेषज्ञानाम्, ७ शिक्षाविदानां च उत्पादनं कृतवान् चीनी अभियांत्रिकी अकादमी मम देशस्य उन्नत ऊर्जा विकास औद्योगिकव्यवस्थायां उच्चप्रौद्योगिकी उद्योगेषु च महत्त्वपूर्णां भूमिकां निर्वहति, अपूरणीयम् महत्त्वपूर्णां च भूमिकां निर्वहति।

अद्यत्वे परमाणुशक्तिसंस्था "एकशरीरस्य, द्वौ पक्षौ, त्रीणि उच्चलक्ष्याणि च" सम्मुखीभवति, "तापीय-अभियात्रिक-द्रुत-अभियात्रिक-संलयन-अभियात्रिक" इत्यस्य त्रि-चरणीय-परमाणु-ऊर्जा-विकास-रणनीत्याः अनुसरणं कृत्वा, सक्रियरूपेण नवीन-उत्पादक-शक्तीनां संवर्धनं कुर्वन्, तथा च प्रविशति चतुर्थे उद्यमशीलतायात्रायां। (Guangming.com संवाददाता Li Xinzhe)

स्रोतः : Guangming.com