समाचारं

जापानीमाध्यमाः : रूसदेशः जापानीदूतावासं सूचितवान् यत् रूसस्य कृते युद्धं कुर्वन् २९ वर्षीयः पूर्वस्वरक्षासदस्यः डोनेट्स्कनगरे मृतः

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] जापानप्रसारणसङ्घस्य २२ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसदेशेन अद्यैव रूसदेशे जापानीदूतावासं सूचितं यत् रूसीयुद्धकर्तृत्वेन युद्धे भागं गृहीतवान् जापानीपुरुषः डोनेट्स्क्-नगरे युद्धे मृतः प्रतिवेदनानुसारं सूत्रेषु ज्ञातं यत् जापानी ओसाकानगरे जन्म प्राप्य २९ वर्षीयः पूर्वः आत्मरक्षा सदस्यः आसीत्, तस्य शरीरं जापानदेशे तस्य परिवारजनेभ्यः प्रत्यागन्तुं शक्यते इति अपेक्षा अस्ति।

जापानप्रसारणसङ्घेन प्रतिवेदितस्य विडियोस्य स्क्रीनशॉट्

समाचारानुसारं जापानीपुरुषः २०२३ तमस्य वर्षस्य नवम्बरमासे युद्धे भागं ग्रहीतुं विदेशं गतः, अस्मिन् वर्षे जूनमासे युद्धे मृतः च । अस्मिन् षड्मासकाले सः तत्र किं सम्यक् कृतवान् इति अस्पष्टम् ।

पूर्वं रूसस्य कृते युद्धं कुर्वन् जापानी भाडेसैनिकः इति नाम्ना ४९ वर्षीयः दैसाकु कानेको इत्यस्य विषये रूसी-जापानी-माध्यमेषु सूचनाः प्राप्ताः आसन् । जापानस्य "FRIDAY" पत्रिकायां उक्तं यत् कनेको दैसाकुः अग्रपङ्क्तौ सैन्यशोषणं कृतवान्, तस्य योगदानं च रूसीमाध्यमानां ध्यानं आकर्षितवान् । एकदा कनेकोः एकस्मिन् साक्षात्कारे अवदत् यत्, "जापानी-माध्यमानां समाचाराः अमेरिका-देशस्य अनुसरणं कुर्वन्ति तथा च रूस-देशः जघन्यः इति वर्णितः अस्ति, परन्तु तत् वस्तुतः अहं न पश्यामि "अमेरिका-देशः, नाटो च अपि द्वन्द्वस्य कारणेषु अन्यतमः अस्ति, परन्तु रूसः सः एकतः दुष्टः इति मन्यते अतः अहं रूसस्य पक्षं कर्तुम् इच्छामि।"

जापानी-माध्यमेन प्रकाशिता नवीनतमवार्ता जापानी-अन्तर्जाल-माध्यमेन ध्यानं आकर्षितवती, केचन जापानी-जालकाः सुवर्ण-लेपितानां कृतिनां विषये चिन्तयन्ति, येषां विषये बहुधा सूचनाः प्राप्ताः सन्ति परन्तु केचन नेटिजनाः स्मरणं कृतवन्तः यत् जापानीमाध्यमेन उजागरितानां वार्तानां अनुसारं मृतानां जापानीजनानाम् आयुः अन्ये च मूलभूतसूचनाः कनेको इत्यस्य कृतिना सह असङ्गताः सन्ति।