समाचारं

हैरिस् प्रथमं प्रचारभाषणं करोति, ट्रम्पस्य आपराधिकवृत्तेः उपरि आक्रमणं करोति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् यान शान्शन्] "मया सर्वविध-अपराधिभिः सह व्यवहारः कृतः। यौन-अत्याचाराः ये महिलानां दुर्व्यवहारं कुर्वन्ति, उपभोक्तृन् वञ्चयन्ति ये धोखाधड़ीः, स्वार्थ-लाभार्थं नियम-भङ्गं कुर्वन्तः मृषावादिनः। अतः मम वचनं शृणुत, अहं जानामि डोनाल्ड किं प्रकारस्य of person is Trump?”

एसोसिएटेड् प्रेस तथा न्यूयॉर्क टाइम्स् इत्येतयोः समाचारानुसारं २२ जुलै दिनाङ्के स्थानीयसमये अमेरिकी उपराष्ट्रपतिः कमला हैरिस् इत्यनेन डेलावेर्-नगरस्य विल्मिङ्गटन-नगरे पूर्वस्य “बाइडेन्-हैरिस्”-अभियानस्य मुख्यालये भाषणं कृतम् प्रथमं प्रचारकार्यक्रमं त्यक्त्वा। अभियोजकत्वेन स्वस्य करियरं पश्चाद् पश्यन्ती सा स्वस्य रिपब्लिकन्-पक्षस्य प्रतिद्वन्द्वी पूर्व-अमेरिका-राष्ट्रपतिः डोनाल्ड ट्रम्प-इत्यस्य उपरि स्वाइप्-प्रहारं कृतवती ।

ट्रम्पः सम्प्रति बहुविधमुकदमेषु मग्नः अस्ति तथा च पूर्वं "हश मनी" प्रकरणे दोषी इति निर्णीतः अस्ति तथा च अस्मिन् प्रकरणे अभियोजकैः दाखिलेषु सर्वेषु ३४ आपराधिक-आरोपेषु दोषी आसीत्

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् हैरिस् इत्यनेन सैन्फ्रांसिस्को-जिल्ला-अधिवक्तृत्वेन, कैलिफोर्निया-महान्यायिकत्वेन च स्वस्य व्यावसायिकपृष्ठभूमिः बोधिता, यत् ट्रम्पस्य आपराधिक-अभिलेखस्य तीक्ष्णविपरीतम् आसीत् सा व्हाइट हाउसस्य कृते स्वस्य प्रचार-रणनीतिं चिन्तयति स्म, ब्रेविंग् च करोति स्म संप्रेषितः ।

सामान्यनिर्वाचनमतदानदिनात् १०६ दिवसाः अवशिष्टाः आसन्, तदा हैरिस् २२ तमे स्थानीयसमये विल्मिङ्गटननगरे प्रचारमुख्यालयम् आगता यतः सा डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं याचयिष्यति इति घोषितवती

लाइव-वीडियो-मध्ये ज्ञातं यत् न्यूनातिन्यूनं १०० कर्मचारीः तस्याः स्वागतार्थं "कमला" इति उद्घोषयन्ति स्म । कार्यालयं "हैरिस् फ़ॉर् प्रेसिडेंट", "रिस्टोर रो", "कमला" इति लिखितैः पोस्टरैः आच्छादितम् आसीत्, तत्र च केचन "बाइडेन्-हैरिस्" इति स्टिकर्-पत्राणि आसन्, येषां निष्कासनार्थं मम समयः नासीत्

नूतनकोरोनाविषाणुपरीक्षां कृत्वा स्वस्थः जातः बाइडेन् प्रचारकर्मचारिभिः सह दूरभाषेण भाषितवान् सः अवदत् यत्, "भवता मयि यत् परिश्रमं कृतं तत् सर्वं कमलायाः कृते दास्यति" इति।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​एकः संवाददाता घटनास्थले एव दृष्टवान् यत् बाइडेन्-महोदयस्य वचने केचन कर्मचारीः रोदिति स्म ।

ततः हैरिस् भाषणं कर्तुं मञ्चं गृहीतवान् बाइडेन् दूरभाषं न लम्बितवान्, सम्पूर्णं प्रक्रियां च अन्तर्जालद्वारा श्रुतवान् ।

हैरिस् बाइडेन् तस्य पत्नीं जिल् बाइडेन् च धन्यवादं दत्तवान् यत् "ते अस्माकं कृते यथार्थतया परिवारवत् सन्ति" इति बाइडेन् पश्चात् दूरभाषेण अवदत् यत् "इदं परस्परं... अहं भवन्तं सर्वदा पश्यामि, बालक। ,अहं भवन्तं प्रेम करोमि।

तस्मिन् दिने हैरिस् इत्यनेन घोषितं यत् सा बाइडेन्-अभियानस्य अध्यक्षं जेन् ओ'मैली डिल्लन् इत्यस्मै स्वस्य अभियानस्य प्रभारी एव तिष्ठतु इति आह, उत्तरार्द्धेन प्रस्तावः स्वीकृतः इति ।

तदतिरिक्तं बाइडेन् इत्यस्य अभियानप्रबन्धिका जूली चावेज् रोड्रीग्जः अपि तत्रैव तिष्ठति ।

यदा सिनेट्-सदस्य सदस्यत्वेन निर्वाचितः भवितुं पूर्वं अभियोजकरूपेण स्वस्य कार्यक्षेत्रस्य विषये कथयति स्म तदा हैरिस् इत्यनेन उक्तं यत् सा सर्वविध-अपराधिभिः सह व्यवहारं कृतवती अस्ति तथा च "अहं जानामि यत् ट्रम्पः कीदृशः व्यक्तिः अस्ति" इति कैलिफोर्निया-प्रचारवित्त-अभिलेखानां अनुसारं तत्कालीन-कैलिफोर्निया-महान्यायिकस्य हैरिस्-महोदयस्य पुनर्निर्वाचन-अभियानस्य समये ट्रम्पः २०११ तमे वर्षे हैरिस्-इत्यस्य अभियान-खाते ५,००० डॉलर-रूप्यकाणि दानं कृतवान्, ततः २०१३ तमे वर्षे अतिरिक्तं १,००० डॉलर-रूप्यकाणि दानं कृतवान्

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उल्लेखः अस्ति यत् डेमोक्रेट्-दलस्य आशा अस्ति यत् हैरिस्-महोदयः बाइडेन्-महोदयात् अपेक्षया ट्रम्प-विरुद्धं अधिकं प्रभावी दूतः भविष्यति, विशेषतः गर्भपात-अधिकारस्य विषये, ट्रम्पस्य आपराधिक-अभिलेखस्य विषये च।

हैरिस् इत्यनेन पूर्वमेव एतां तुलनां आकर्षयितुं आरब्धम् अस्ति । सा अवलोकितवती यत् सा "बृहत् वालस्ट्रीट्-बैङ्कान्" गृहीतवती, यदा ट्रम्पः वित्तीय-धोखाधड़ी-दोषी अभवत्

हैरिस् इत्यनेन उक्तं यत् तस्याः अभियानं केवलं "ट्रम्पविरुद्धं युद्धं" इत्यस्मात् अधिकं विषयः अस्ति। सा स्वं ट्रम्पं च "अमेरिका-भविष्यस्य कृते द्वौ अत्यन्तं भिन्नौ दृष्टौ" प्रतिनिधित्वं कुर्वती इति वर्णितवती, ट्रम्पः आशास्ति यत् "अमेरिकादेशं तस्मिन् काले पुनः नेष्यति यदा अस्माकं बहवः अमेरिकनसहकारिणः पूर्णस्वतन्त्रतां अधिकारान् च न प्राप्नुवन्ति स्म" इति

सा ट्रम्पस्य नीतीनां आलोचनां कृतवती यत् सामाजिकसुरक्षां, मेडिकेर् च "चॉपिंग ब्लॉक् इत्यत्र" स्थापयति, स्वास्थ्यसेवा च "प्रत्येकस्य अमेरिकनस्य अधिकारः" न अपितु "धनिनां विशेषाधिकारः" इति व्यवहरति अमेरिका पूर्वमेव एतेषु मार्गेषु गतः, "ते च समृद्धिं न जनयन्ति। ते असमानतां आर्थिक-अन्यायं च जनयन्ति। वयं पुनः न गच्छामः।"

डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वस्य अभियानस्य घोषणायाः अनन्तरं हैरिस् इत्यस्याः प्रथमं प्रचारभाषणम् अस्ति । न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​भाषणं "ऊर्जायुक्तम्" इति उक्तम् ।

स्वविरोधिनां आक्रमणस्य हैरिस् इत्यस्याः रणनीतिः अपि अभियानस्य पूर्वं राजनैतिकपरामर्शदातृभिः पूर्वानुमानितस्य वाक्पटुतायाः प्रतिध्वनिं करोति । डेमोक्रेटिक-रणनीतिज्ञः रोडेल् मोलिनेउ, यः अभियोजकः, कैलिफोर्निया-महान्यायिकः च तथा च हैरिस्, अमेरिकी-सिनेटरः, "तस्याः वर्षाणां मुकदम-अनुभवस्य उपयोगं कृत्वा जनमतस्य न्यायालये ट्रम्पस्य प्रभावीरूपेण आरोपं कर्तुं" समर्थः भविष्यति

डेमोक्रेटिकदलस्य अन्तः हैरिस् इत्यस्य समर्थनं तीव्रगत्या ठोसरूपेण भवति चेत्, डेमोक्रेटिकराष्ट्रीयसमितेः अध्यक्षेन घोषितं यत् १९ अगस्तदिनाङ्के डेमोक्रेटिकराष्ट्रीयसम्मेलनस्य पूर्वं उम्मीदवारस्य निर्धारणाय दलं ऑनलाइन मतदानं करिष्यति, यत्र ७ अगस्तपर्यन्तं मतदानं भविष्यति इति अपेक्षा अस्ति

सीबीएस तथा यूगॉव इत्यनेन जुलैमासस्य २१ तः २२ पर्यन्तं कृते सर्वेक्षणे ज्ञातं यत् ७९% डेमोक्रेटिकमतदातारः बाइडेन् इत्यस्य उत्तराधिकारी भवितुं डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः भवितुम् हैरिस् इत्यस्य समर्थनं कृतवन्तः, यदा तु २१% डेमोक्रेटिकमतदातारः अन्ये उम्मीदवाराः प्राधान्यं ददति स्म

ट्रम्पः २१ दिनाङ्के सीएनएन-सङ्घस्य नूतनप्रतिद्वन्द्विनः प्रति स्वस्य अवमाननं प्रकटितवान् । सः अवदत् यत् यदि हैरिस् डेमोक्रेटिकपक्षस्य नामाङ्कनं सफलतया प्राप्तुं शक्नोति तर्हि सः प्रतिद्वन्द्विनं सहजतया पराजयिष्यति "बाइडेन् इत्यस्मात् अपेक्षया हैरिस् इत्यस्य पराजयः सुकरं भविष्यति" इति । ७८ वर्षीयः पुरुषः यस्य दक्षिणकर्णव्रणः "हत्यायाः प्रयासस्य" अनन्तरं स्वस्थः भवितुम् आरब्धः आसीत्, सः २० दिनाङ्के "उन्मत्तवत् हसति" इति कारणेन हैरिस् इत्यस्य उपरि अपि आक्रमणं कृतवान्

रायटर्-पत्रिकायाः ​​सूत्रानाम् उद्धृत्य उक्तं यत् ट्रम्प-अभियान-दलेन एतत् संकेतं प्रेषितम् यत् सः हैरिस्-इत्यस्य बाइडेन्-महोदयस्य आप्रवास-नीत्या सह यथासम्भवं निकटतया सम्बद्धं करिष्यति, आर्थिकदृष्ट्या च तस्य उपरि आक्रमणं करिष्यति इति।

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् अस्मिन् काले ५९ वर्षीयः जमैका-देशस्य भारतीय-अमेरिका-देशस्य च हैरिस् ७८ वर्षीयेन ट्रम्पेन सह नूतनं अन्तरक्रियाशीलं सम्बन्धं निर्मास्यति, येन "सजीवं पीढी-सांस्कृतिकं विभक्त-पर्दे चित्रं" प्रदास्यति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।