समाचारं

Fresh Morning Technology丨Zong Fuli Wahaha इत्यत्र स्वकर्तव्यं निरन्तरं कुर्वती अस्ति, Musk इत्यनेन उक्तं यत् 2026 तमे वर्षे Huawei इत्येतत् विश्वस्य शीर्ष 500 IoT कम्पनीषु शीर्षस्थाने पुनः आगच्छति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

21st Century Business Herald New Quality Productivity Research Institute व्यापक प्रतिवेदन

सुप्रभातम्, पुनः नूतनः दिवसः आरभ्यते। विगत २४ घण्टेषु प्रौद्योगिकी-उद्योगे कानि रोचक-विषयाणि घटितानि? आगच्छन्तु 21tech इत्यनेन सह पश्यन्तु।

[बृहत् मौसमस्य फलकम्] ।

1. वहाहा : ज़ोङ्ग फुलि इत्यनेन वहाहा समूहस्य प्रासंगिकप्रबन्धनदायित्वं निरन्तरं कर्तुं निर्णयः कृतः। २२ जुलै दिनाङ्के वहाहा इत्यनेन एकं वक्तव्यं प्रकाशितं यत् कम्पनीयाः स्थिरं स्वस्थं च विकासं सुनिश्चित्य भागधारकाणां मध्ये मैत्रीपूर्णपरामर्शानन्तरं सुश्री ज़ोङ्ग फुली इत्यनेन वहाहा समूहस्य प्रासंगिकप्रबन्धनदायित्वं निरन्तरं कर्तुं निर्णयः कृतः। वहाहा इत्यनेन सर्वेषां वर्गानां, मीडियानां च अद्यतनं ध्यानं दत्तस्य कृते अपि कृतज्ञतां प्रकटितवती, मीडियासम्पदां कब्जां कृत्वा क्षमायाचनां च कृतवती ।

2. कस्तूरी : टेस्ला आगामिवर्षे लघुपरिमाणेन मानवरूपी रोबोट् उत्पादयिष्यति। २२ जुलै दिनाङ्के टेस्ला-सङ्घस्य मुख्यकार्यकारी मस्कः सामाजिकमाध्यममञ्चेषु अवदत् यत् टेस्ला आगामिवर्षे आन्तरिकप्रयोगाय लघु-मात्रायां मानवरूपिणः रोबोट्-उत्पादनं करिष्यति, २०२६ तमे वर्षे अन्यकम्पनीनां कृते मानवरूपिणः रोबोट्-इत्यस्य बृहत्-उत्पादनं भविष्यति इति अपेक्षा अस्ति अस्मिन् वर्षे जूनमासे आयोजिते भागधारकसभायां मस्कः अवदत् यत् टेस्ला इत्यस्य भविष्यं ऑप्टिमस रोबोट् परियोजनायाः उपरि दावः अस्ति मानवरूपी रोबोट् मार्केट् इत्यस्य वर्तमानं वार्षिकं उत्पादनं १ अरब यूनिट् अस्ति, तथा च टेस्ला इत्यस्य भागस्य न्यूनातिन्यूनं १०% भागः गृह्णीयात् भविष्य।

3. हुवावे विश्वस्य शीर्ष ५०० IoT कम्पनीषु शीर्षस्थाने पुनः आगच्छति। २०२४ (नवमः) विश्वस्य शीर्ष-५०० अन्तर्जाल-वस्तूनाम् शिखरसम्मेलनं बीजिंग-नगरे जुलै-मासस्य १९ दिनाङ्के आयोजितम् ।तस्मिन् सत्रे "विश्व-शीर्ष-५००-अन्तर्जाल-वस्तूनाम्" इति सूची घोषिता सूचीयां स्थापिताः कम्पनयः विश्वस्य प्रायः ५० प्रमुखा अर्थव्यवस्थाभ्यः आगताः, यथा चीनदेशः, अमेरिकादेशः, रूसदेशः, फ्रान्स्देशः, जर्मनीदेशः, जापानदेशः, इरान् च । चीनदेशे इन्टरनेट् आफ् थिङ्ग्स् डिजिटल अर्थव्यवस्थायां १५० तः अधिकाः उच्चप्रौद्योगिकीयुक्ताः कम्पनयः सन्ति प्रथमवारं।

4. माइक्रोसॉफ्टस्य तकनीकीविफलतायाः कारणेन 1 अरब अमेरिकी डॉलरात् अधिकं वैश्विकहानिः भवितुम् अर्हति। समाचारानुसारं अमेरिकनसंशोधनसङ्गठनस्य एण्डर्सन् आर्थिकसमूहस्य मुख्यकार्यकारी पैट्रिक एण्डर्सन् इत्यनेन अनुमानितम् यत् माइक्रोसॉफ्टस्य तकनीकीविफलतायाः कारणेन आर्थिकहानिः १ अरब अमेरिकीडॉलर् अधिकं भवितुम् अर्हति इति यद्यपि CrowdStrike इत्यनेन क्षमायाचना कृता तथापि प्रभावितग्राहकानाम् क्षतिपूर्तिः भविष्यति वा इति प्रतिक्रिया न दत्ता। रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रस्य शोधकर्तारः जेम्स् लुईस् इत्यस्य मतं यत् ग्राहकैः सह क्राउड्स्ट्राइकस्य अनुबन्धेषु छूट-खण्डाः भवितुम् अर्हन्ति येन ते क्षतिपूर्तिं परिहरितुं शक्नुवन्ति

5. BMW China इत्यनेन प्रतिक्रिया दत्ता यत् 4S भण्डारः कारं न वितरति इति।22 जुलाई दिनाङ्के BMW 4S भण्डारस्य कारवितरणं नकारयितुं सद्यः एव उष्णचर्चाकृतानां घटनानां प्रतिक्रियारूपेण BMW China इत्यनेन प्रतिक्रिया दत्ता यत् "अस्माभिः प्रासंगिकसामग्री अवलोकिता, आन्तरिकरूपेण च प्रारम्भिकं अन्वेषणं कृतम्। अत्र सम्बद्धाः प्रकरणाः सर्वे व्यक्तिगतप्रकरणाः सन्ति, तथा च The specific प्रत्येकस्य प्रकरणस्य परिस्थितिः भिन्ना भवति वयं सक्रियरूपेण प्रासंगिकव्यापारिभिः सह संवादं कुर्मः तथा च BMW अधिकृतविक्रेतृभ्यः आग्रहं कुर्मः यत् ते "आटोमोबाइलविक्रयप्रबन्धनपरिहाराः" तथा च प्रासंगिककायदानानि, विनियमाः, अनुबन्धसम्झौतानां च पालनं कुर्वन्तु, उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं कुर्वन्तु, तथा च सुनिश्चितं कुर्मः यत् उपभोक्तृणां सन्तोषजनकं सेवां प्राप्नुवन्तु।”

6. फोर्ब्स् इत्यनेन "चीनदेशे 2024 सर्वोत्तमाः सीईओ" इति घोषितम्, यत्र पिण्डुओडुओ चेन् लेई, झाओ जियाझेन्, शाओमी लेई जुन्, नोङ्गफू स्प्रिंग् झोङ्ग सुइसुई इत्यादयः सूचीयां सन्ति जुलैमासस्य २२ दिनाङ्के फोर्ब्स् इति पत्रिकायाः ​​"२०२४ चीनस्य सर्वोत्तमाः मुख्यकार्यकारी" इति सूची प्रकाशिता । सूचीयाः अनुसारं शीर्षदशसु उत्तम-सीईओ-मध्ये पिण्डुओडुओ-सह-सीईओ चेन् लेई तथा झाओ जियाझेन्, शाओमी-सीईओ ली जून, CATL-सीईओ जेङ्ग युकुन्, बीवाईडी-सीईओ वाङ्ग चुआन्फु, सीट्रिप्-समूहस्य सीईओ सन जी, मिडिया-समूहस्य सीईओ फङ्ग होङ्गबो, सुङ्ग्रो च सन्ति पावर सप्लाई सीईओ काओ रेन्क्सियन, हैयर स्मार्ट होम सीईओ ली हुआगांग, नोंगफू स्प्रिंग सीईओ झोंग सुइसुई तथा नेटईज सीईओ डिंग लेई। फोर्ब्स् इत्यनेन उक्तं यत् अस्मिन् वर्षे सूचीयां सीईओ-क्रमाङ्कनस्य क्रमे विशेषः बलः न दत्तः शीर्षदश-सीईओ-जनानाम् नेतृत्वे कम्पनीनां शेयर-मूल्यानि कार्यप्रदर्शन-मूल्यांकन-काले औसतेन ४७% वर्धितानि।

7. एलपीआर पुनः न्यूनीकृतः भवति, उद्योगः च भविष्यवाणीं करोति यत् वर्षस्य उत्तरार्धे विद्यमानबन्धकव्याजदरेषु न्यूनीकरणं कार्यसूचौ भविष्यति। २२ जुलै दिनाङ्के चीनस्य जनबैङ्केन राष्ट्रिय-अन्तर्बैङ्क-वित्तपोषण-केन्द्रं २०२४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्के ऋण-बाजार-उद्धृत-व्याज-दरस्य (LPR) घोषयितुं अधिकृतं कृतम् ।१-वर्षीयः एलपीआर ३.३५%, ५-वर्षीयः अपि च ततः अधिकः एलपीआर ३.८५ अस्ति %, and the 1-year 1-अवधि-5-वर्षीय-एलपीआर-योः द्वयोः अपि पूर्वमासात् 10BP-पर्यन्तं न्यूनता अभवत्, येन नूतनानि ऐतिहासिक-निम्न-स्तराः स्थापिताः । एतत् एलपीआर समायोजनं न केवलं नूतनगृहक्रेतृभ्यः लाभं जनयिष्यति, अपितु वर्तमानकाले ऋणं परिशोधयन्तः परिवारेभ्यः अपि लाभं दास्यति। गुआंगडोङ्ग प्रान्तीय आवासनीतिसंशोधनकेन्द्रस्य मुख्यशोधकः ली युजिया अवदत् यत्, “अवश्यं, सम्प्रति विभिन्नस्थानेषु विद्यमानबन्धकेषु व्याजदरेषु कटौतीयाः उच्चाः आह्वानाः सन्ति, ते आधारबिन्दुं न्यूनीकर्तुं अधिकं भवन्ति वर्तमान नवीन बंधकव्याजदराणां प्रारम्भिकविद्यमानबन्धकव्याजदराणां च वर्तमानान्तरं निरन्तरं वर्धते, it may एतेन वर्षस्य उत्तरार्धे विद्यमानबन्धकव्याजदराणां न्यूनीकरणं कार्यसूचौ स्थापयति।”.

8. दौबाओ एआइ प्रशिक्षणस्तरस्य डब्ल्यूपीएस-सहकार्यं नकारयति। डौबाओ इत्यनेन जुलैमासस्य २२ दिनाङ्के अपराह्णे "डौबाओ इत्यस्य विषये मिथ्या-अफवानां विषये वक्तव्यं" प्रकाशितम् । वक्तव्ये उक्तं यत् अद्यैव व्यक्तिगतप्रयोक्तृभ्यः मीडियाभ्यः च अनुमानं लक्षितम् यत् Doubao स्वस्य अप्रकाशितायाः AI सामग्रीविषये पृच्छितुं शक्नोति तथा च AI प्रशिक्षितुं WPS मेघसामग्रीणां उपयोगं कर्तुं शक्नोति एषा अफवाहः सर्वथा असत्यः अस्ति। वक्तव्ये उक्तं यत् Doubao इत्यस्य विषये काश्चन ग्रन्थसूचनाः सार्वजनिकसूचनाः सन्ति, तथा च Doubao तथा WPS इत्यनेन AI प्रशिक्षणे किमपि प्रकारस्य सहकार्यं न कृतम्, न च तेषां उपयोक्तृणां अप्रकटितनिजीदत्तांशस्य उपयोगः कृतः प्रशिक्षणार्थं .

【अत्यन्तं रोचकं समाचारम्】

1. एनवीडिया चीनस्य कृते एआइ चिप्स् इत्यस्य विशेषसंस्करणं विकसितुं शक्नोति। अधुना एव एनवीडिया चीनीयविपण्यस्य कृते ब्ल्याक्वेल् आर्किटेक्चर इत्यस्य आधारेण नूतनं प्रमुखं एआइ चिप् विकसयति इति ज्ञातम् । चिप् इत्यस्य नाम "B20" इति अस्ति, अमेरिकीनिर्यातनियन्त्रणविनियमानाम् अनुपालनं करिष्यति । एनवीडिया "बी२०" चिप्स् प्रारम्भं वितरणं च कर्तुं इन्स्पर् इन्फॉर्मेशन इत्यनेन सह सहकार्यं करिष्यति इति अपि वार्तायां उक्तम् । जुलैमासस्य २२ दिनाङ्के एन्विडिया इत्यनेन उक्तं यत् सः टिप्पणीं न करिष्यति, यदा तु इन्स्पर् इन्फॉर्मेशन इत्यनेन एषा वार्ता असत्यम् इति उक्तम् । यदा अमेरिकादेशेन २०२३ तमे वर्षे चीनस्य अत्याधुनिक-अर्धचालकानाम् निर्यातनियन्त्रणं सुदृढं कृतम्, तदा आरभ्य एनवीडिया-संस्थायाः चीन-विपण्यस्य कृते विशेषतया अनुकूलिताः त्रीणि चिप्-विकसितानि सन्ति, यथा एच्.जी.एक्स.

2. सैमसंग इत्यनेन एनविडिया इत्यस्य कृते HBM3 मेमोरी इत्यस्य सामूहिकं उत्पादनं आरब्धम् इति कथ्यते । समाचारानुसारं उद्योगस्य अन्तःस्थैः ज्ञातं यत् Samsung Electronics इत्यनेन अद्यैव Nvidia इत्यस्य HBM3 योग्यतापरीक्षां उत्तीर्णं जातम्, सामूहिकरूपेण उत्पादनं आरब्धम्, Nvidia इत्यस्मै HBM3 स्मृतिः आपूर्तिं करोति च। एतत् प्रथमवारं यत् Samsung Electronics इत्यनेन Nvidia इत्यस्मै HBM3 मेमोरी आपूर्तिः कृता अस्ति । एचबीएम-आपूर्तिकारणात् अपर्याप्तं जातं सामान्य-उद्देश्य-डीआरएएम-आपूर्तिं पूरयितुं प्योङ्गटाक्-पी४-कारखानं केवलं डीआरएएम-उत्पादयति इति उत्पादनपङ्क्तौ परिणमयिष्यते

【प्रवृत्ति नवीन उत्पाद】

1. गूगल जेमिनी पेरिस् ओलम्पिकस्य प्रसारणे भागं गृह्णीयात्। पेरिस-ओलम्पिक-क्रीडायाः उद्घाटनं जुलै-मासस्य २६ दिनाङ्के भविष्यति ।अमेरिका-देशस्य बृहत्-माध्यमेन गूगल-एनबीसी-युनिवर्सल-योः सहकार्यं कृत्वा पेरिस्-ओलम्पिक-क्रीडायाः प्रसारणे कृत्रिम-बुद्धि-प्रौद्योगिक्याः समावेशः कृतः एनबीसीयूनिवर्सल् गूगलस्य एप्लिकेशन-उत्पादानाम् श्रेणीं उपयुज्यते, यत्र सर्च, मैप्स्, जेमिनी च सन्ति, येन दर्शकान् आकर्षयिष्यति ये लाइव-टीवी-दर्शनस्य अभ्यस्ताः न सन्ति, विशेषतः युवानां पीढीनां कृते।

2. कुआइशौ रङ्गदृष्टिक्षतिसहायकविधिः लाइवप्रसारणदृश्येषु विस्तारिता भविष्यति। २२ जुलै दिनाङ्के कुआइशौ इत्यनेन आँकडानि प्रकाशितानि यत् वर्णदृष्टिदोषयुक्ताः प्रायः २०८ लक्षं उपयोक्तारः प्रतिदिनं कुआइशौ इत्यत्र लघुविडियो द्रष्टुं "रङ्गदृष्टिसहायविधिः" इति कार्यं चालू कुर्वन्ति कुआइशौ इत्यनेन घोषितं यत् एषः सहायकविधिः लाइव-प्रसारण-परिदृश्येषु अपि विस्तारितः भविष्यति, पेरिस्-ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः पूर्वं च प्रारम्भः भविष्यति । कुआइशौ अस्मिन् वर्षे जूनमासे चीनस्य केन्द्रीयरेडियो-दूरदर्शनेन सह अनुज्ञापत्रसहकार्यसम्झौतां कृतवान्, २०२४ तमे वर्षे पेरिस-ओलम्पिकस्य कृते आग्रहेण लघु-वीडियो-अधिकारं च प्राप्तवान्, २०२४ तमे वर्षे पेरिस-ओलम्पिकस्य अधिकारधारकः प्रसारकः च अभवत्