समाचारं

[100 निजी उद्यमाः वदन्ति] CanSino Biologics इत्यस्य Zhu Tao: टीका नवीनतायां निवेशं वर्धयन्तु

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिंगापुर जिंग्वेई, २३ जुलै (लिन वानसी) "चीनदेशे उच्चमूल्यानां टीकाप्रकाराः प्रयोगे कार्यरताः च सन्ति, परन्तु एतेषु अधिकांशः उच्चमूल्यकटीकाः अद्यापि आयातस्य उपरि अवलम्बन्ते। चीनस्य जनस्वास्थ्यस्य आवश्यकतां पूरयन्तः नवीनताः विकसिताः सन्तः द्रुतगतिना उन्नयनम्।" रोगनियन्त्रणस्य, औषधनियामकप्राधिकारिणां, उद्यमानाम् च सामान्यलक्ष्यं टीकाः सर्वदा एव अभवन्" इति कैनसिनो बायोलॉजिक्सस्य मुख्यवैज्ञानिकपदाधिकारी झू ताओ अद्यैव चीन-सिङ्गापुरजिंग्वेइ इत्यनेन सह साक्षात्कारे अवदत्।

झू ताओ २० वर्षाणि यावत् टीकासंशोधनं, विकासं, अनुप्रयोगं च कर्तुं प्रवृत्तः अस्ति । सः दर्शितवान् यत् टीका-उद्योगस्य महत्त्वपूर्णं आर्थिकं मूल्यं वर्तते यथा, गर्भाशयस्य कर्करोगस्य टीकानां वैश्विकं विपण्यं ८ अरब अमेरिकी-डॉलर्-अधिकं भवति, निमोनिया-टीकानां अपि ६ अर्ब-अमेरिकीय-डॉलर्-अधिकं भवति ।

टीका-उद्योगे "नवीन-उत्पादक-शक्तयोः" विकासस्य विषये चर्चां कुर्वन् झू ताओ इत्यस्य मतं यत् टीका-नवीनीकरणे निवेशः वर्धितः, ध्वनि-नवाचार-प्रोत्साहन-तन्त्रं स्थापनीयम्, रोग-नियन्त्रणं, औषध-निरीक्षणं, उद्योगं च इत्येतयोः मध्ये संयुक्त-सहकार्य-तन्त्रं च स्थापनीयम् चीनस्य कृते टीकानां विकासं त्वरितुं तथा विश्वे जनस्वास्थ्यस्य कृते तत्कालं आवश्यकानि टीकाः प्रदातुं संघाः स्थापिताः भवेयुः।

सः अवदत् यत् टीकानिर्माणक्षेत्रे केचन निर्मातारः एकस्यैव टीकाप्रकारस्य उत्पादनं यावत् सीमिताः सन्ति, यस्य परिणामेण संसाधनानाम् प्रसारः अपव्ययः च भवति

"टीकानां अनुसन्धानं, विकासः, उत्पादनं च एतादृशी प्रक्रिया अस्ति या पूंजी, प्रौद्योगिक्याः, प्रतिभायाः च निवेशे अत्यन्तं निर्भरं भवति। तथापि यदि प्रत्येकं निर्माता केवलं विशिष्टविविधतायाः विषये केन्द्रीक्रियते तर्हि निवेशितानां संसाधनानाम् पूर्णतया अनुकूलनं उपयोगः च न भविष्यति, यत् भविष्यति निःसंदेहं सम्पूर्णे उद्योगे प्रभावः भवति इति झू ताओ इत्यनेन उक्तं यत् जनानां जीवनस्य सुरक्षायाः प्रत्यक्षतया सम्बद्धस्य विशेषस्य उत्पादस्य रूपेण टीकानां उत्पादनप्रक्रिया राष्ट्रियकायदानानां, विनियमानाम्, प्रासंगिकमानकानां च सख्यं अनुपालनं कर्तव्यम्। चीनस्य टीका-उद्योगस्य विकासेन टीका-कम्पनीनां वृद्ध्या च नियामक-अधिकारिणः अपि बहूनां टीका-निर्मातृणां सम्मुखे अपूर्व-चुनौत्यस्य सामनां कुर्वन्ति

झू ताओ टीका-उद्योगस्य अनुकूलनस्य विषये अपि निकटतया ध्यानं ददाति यत् प्रथमं, सर्वकारेण टीका-उद्योगस्य योजनां मार्गदर्शनं च सुदृढं कर्तव्यं, प्रासंगिक-प्रणालीं स्थापयितव्यं, सुधारणीयानि च, पायलट्-आयुक्त-उत्पादन-आदि-रूपेषु संसाधन-विनियोगस्य अनुकूलनं करणीयम्, प्रोत्साहयितुं च टीकानिर्माणस्य एकाग्रतायाः, परिमाणस्य अर्थव्यवस्थायां च सुधारार्थं उद्योगस्य उत्पादनक्षमतां पुनः सजीवं कर्तुं उद्यमानाम् मध्ये सहकार्यम्।

द्वितीयं, नियामकप्राधिकारिभिः टीकानिर्माणप्रक्रियायाः पर्यवेक्षणं वर्धयितव्यं यत् प्रत्येकं निर्माता प्रासंगिकविनियमानाम् मानकानां च सख्यं पालनं कर्तुं शक्नोति, उल्लङ्घनस्य दण्डं वर्धयितुं, प्रभावी निवारकं च निर्मातुम् अर्हति।

तृतीयः टीका अर्थशास्त्रस्य अनुसन्धानं टीका-बाजार-उत्तर-मूल्यांकनं च सुदृढं कर्तुं, टीकायाः ​​आर्थिकमूल्यं, आर्थिकगुणं, आपूर्ति-माङ्ग-लक्षणं, मूल्यं, विपण्यं, वित्तपोषणम् इत्यादीनां पक्षानां व्यापकं मूल्याङ्कनं विश्लेषणं च कर्तुं, अनुवर्तन- टीकाप्रक्षेपणानन्तरं मूल्याङ्कनं कृत्वा संसाधनप्रसारणस्य अपशिष्टस्य च समाधानं कर्तुं, न्यूनदक्षतायुक्तानां, पर्यवेक्षणं कर्तुं कठिनं च उद्यमानाम् उन्मूलनं कर्तुं, देशस्य टीकाकरणरणनीतयः निर्मातुं च आँकडासमर्थनं प्रदातुं सक्रियभूमिकां निर्वहति।

(अधिकं रिपोर्टिंग् सुरागं प्राप्तुं कृपया अस्य लेखस्य लेखकेन लिन् वानसी इत्यनेन सह सम्पर्कं कुर्वन्तु: [email protected]) (China-Singapore Jingwei APP)

  (अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः कृपया विपण्यां प्रवेशे सावधानाः भवन्तु।)

  चीन-सिंगापुर Jingwei द्वारा सर्वाधिकाराः सुरक्षिताः कोऽपि इकाई वा व्यक्तिः लिखितप्राधिकरणं विना अन्यरीत्या पुनरुत्पादनं, उद्धरणं वा उपयोगं कर्तुं वा न शक्नोति।

प्रभारी सम्पादकः : चांग ताओ लुओ कुन्