समाचारं

यूरोपीयसङ्घः हङ्गरीदेशं प्रमुखसम्मेलनस्य आतिथ्यं कर्तुं वंचयति, बोरेल् : अस्माभिः संकेतं प्रेषयितव्यम्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् Liu Chenghui] रूसस्य नेतात्वस्य अनन्तरमेव रूसदेशं गतस्य हङ्गरीदेशस्य विषये यूरोपीयसङ्घस्य असन्तुष्टिः अद्यापि वर्तते। २२ जुलै दिनाङ्के स्थानीयसमये यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधिः यूरोपीयआयोगस्य उपाध्यक्षः च बोरेल् इत्यनेन घोषितं यत् सः आगामिमासे हङ्गरीदेशेन आयोजितां यूरोपीयसङ्घस्य विदेशमन्त्रिणां रक्षामन्त्रिणां च समागमं स्थानान्तरयितुं योजनां करोति बेल्जियमदेशस्य ब्रुसेल्स्-नगरं प्रति । हङ्गरीदेशस्य विदेशमन्त्री पीटर स्जिज्जार्टो इत्यनेन यूरोपीयसङ्घस्य कदमस्य पूर्वानुमानं कृत्वा तस्य आलोचना कृता आसीत् यत् सः "खेदजनकः" "भोला" च इति ।

रायटर्, ब्लूमबर्ग् इत्येतयोः समाचारानुसारं तस्मिन् दिने यूरोपीयसङ्घस्य विदेशमन्त्रिणां सभायां भागं गृहीत्वा बोरेल् इत्यनेन उपर्युक्तवार्ता घोषिता । हङ्गरीदेशे मूलतः २८-२९ अगस्तदिनाङ्के विदेशमन्त्रिणां सभायाः आतिथ्यं कर्तुं योजना आसीत्, तदनन्तरं रक्षामन्त्रिणां समागमः भविष्यति । अमेरिकीमाध्यमेन एतत् हङ्गरीदेशस्य प्रधानमन्त्री ओर्बन् इत्यस्य कृते यूरोपीयसङ्घस्य विदेशनीतिकार्यक्रमस्य स्वरूपनिर्माणस्य प्रयासस्य उत्तमः अवसरः इति वर्णितम्, तथा च स्जिज्जार्टो इत्यस्य प्रकाशस्य अवसरः इति।

परन्तु बोरेल् इत्यनेन प्रकाशितं यत् यूरोपीयसङ्घस्य सदस्यराज्यानि अद्यापि द्वयोः सभयोः भागं गृह्णीयुः वा इति विषये सहमतिः न प्राप्ताः। सः अवदत् यत् अधिकांशः यूरोपीयसङ्घस्य देशाः हङ्गरीदेशं प्रति संकेतं प्रेषयितुम् इच्छन्ति इति दृष्ट्वा सः उभयसमागमं ब्रुसेल्स्-नगरं प्रति स्थानान्तरयितुं चितवान् ।

बोरेल् इत्यनेन उक्तं यत् यूरोपीयसङ्घः "संकेतं प्रेषयितुं अर्हति", "यद्यपि केवलं प्रतीकात्मकः संकेतः अस्ति", यूरोपीयसङ्घस्य नीतीनां उल्लङ्घनस्य कार्याणां कृते हङ्गरीदेशेन "केचन औपचारिकपरिणामाः" भवितुमर्हन्ति सः अपि अवदत् यत् हङ्गरीदेशेन रूसदेशः यूरोपीयसङ्घस्य अपेक्षया "युद्धसमर्थकः" इति लेबलं कर्तव्यम् इति ।

सभायां उपस्थितानां अधिकारिणां मते २२ दिनाङ्के समागमस्य समये यूरोपीयसङ्घस्य अनेकेषां देशानाम् विदेशमन्त्रिणः प्रत्यक्षतया स्जिज्जार्टो इत्यस्य प्रति असन्तुष्टिं प्रकटितवन्तः, ओर्बन् इत्यस्य रूसयात्रायाः, ट्रम्पेन सह मिलितुं अमेरिकादेशस्य यात्रायाः च आलोचनां कृतवन्तः। पुर्तगालीदेशस्य विदेशमन्त्री पाउलो राङ्गेल् इत्यनेन उक्तं यत्, "एतत् अतीव स्पष्टं, निःसंदेहं पुनः पुनः उक्तम्" इति ।

अद्यतनकाले यूरोपीयसङ्घस्य परिवर्तनशीलराष्ट्रपतिपदं "अधिग्रहणं" कृतवान् हङ्गरीदेशः विदेशकार्येषु महत्त्वाकांक्षां बहुधा दर्शितवान् ओर्बन् युक्रेन, रूस, चीनदेशयोः भ्रमणं कृतवान्, अमेरिकीराष्ट्रपतिना ट्रम्पेन सह अपि अमेरिकादेशे मिलितवान् सः एतां श्रृङ्खलां करिष्यति भ्रमणस्य नाम शान्तिमिशनभ्रमणम्। परन्तु एतेन केचन यूरोपीयसङ्घस्य नेतारः निरन्तरं "स्वरक्षणं भङ्गयन्ति" तथा च दावान् कुर्वन्ति यत् हङ्गरी यूरोपीयसङ्घस्य प्रतिनिधित्वं न करोति, यूरोपीयसङ्घतः प्रासंगिकं प्राधिकरणं न प्राप्तवान् इति।

बोरेल् इत्यनेन एतस्य वार्तायाः घोषणायाः बहुपूर्वं विदेशीयमाध्यमेन उक्तं यत् बोरेल् एकस्मिन् समये हङ्गरीदेशेन आयोजितस्य विदेशकार्याणां सम्मेलनस्य बहिष्कारार्थं कूटनीतिकशिखरसम्मेलनस्य आयोजनं करिष्यति इति यूरोपीयसङ्घस्य एकः राजनयिकः अवदत् यत् - "यदि तस्मिन् दिने उच्चप्रतिनिधिः (बोरेल्) विदेशकार्याणां औपचारिकसमागमस्य आयोजनं करोति तर्हि मन्त्रिणः बुडापेस्ट्-नगरं गन्तुं न शक्नुवन्ति

स्जिज्जार्टो १९ दिनाङ्के अवदत् यत् सः यूरोपीयसङ्घस्य केचन विदेशमन्त्रिणः "केचन युक्तीनां प्रयोगं कर्तुं प्रयतन्ते" इति समाचारान् अवलोकितवान्, परन्तु एतत् आश्चर्यं न भवति यतोहि बोरेल् "विगतपञ्चवर्षेषु यूरोपे न्यूनतमा सफला विदेशनीतिः" इति कालखण्डं दृष्टवान् सः बोरेल् इत्यस्य चालनं प्रत्यक्षतया "खेदजनकम्" अतीव "बाल्यरूपेण" च आह्वयत् ।

पूर्वं केचन यूरोपीयसङ्घस्य सदस्यराज्याः यूरोपीयआयोगः च अवदन् यत् हङ्गरीदेशस्य यूरोपीयसङ्घस्य राष्ट्रपतित्वकाले हङ्गरीदेशे आयोजितेषु मन्त्रिसमागमेषु तेषां सहभागिता न्यूनीकर्तुं तेषां अभिप्रायः अस्ति

पोलिटिको न्यूज नेटवर्क् इत्यनेन उक्तं यत् हङ्गरीदेशेन आयोजितं सम्मेलनं देशस्य कृते विश्वमञ्चे स्वस्य प्रदर्शनार्थं भव्यं कार्यक्रमं भवितुम् अर्हति स्म अस्य सम्मेलनस्य बहिष्कारेण यूरोपीयसङ्घस्य देशैः ओर्बन् इत्यस्य उपेक्षा प्रकाशिता।

रूसी उपग्रहसमाचारसंस्थायाः प्रतिवेदनानुसारं यूरोपीयसङ्घस्य नित्यं "स्तब्धतायाः" सम्मुखे Szijjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjj.com इत्यनेन २२ तमे दिनाङ्के उक्तं यत् यूरोपीयसङ्घस्य विदेशमन्त्रिपरिषद् इत्यनेन किमपि प्रमाणं न प्रदत्तं यत् ओर्बन् इत्यस्य यूरोपीयसङ्घस्य दुरुपयोगस्य शङ्का अस्ति राष्ट्रपतिपदं परिवर्त्य तदनुसारं कार्यं कुर्वन् यूक्रेनशान्तिपरिकल्पनायाः परिधिमध्ये रूसस्य भ्रमणम्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।