समाचारं

त्वां शीघ्रेण पश्यामि! एप्पल्-मोबाइल-फोनाः विण्डोज-इत्येतत् सफलतया चालयितुं शक्नुवन्ति, किं कुक् तस्य विषये चिन्तयति?

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Windows 11 चालयितुं स्वस्य iPhone इत्यस्य उपयोगः? आम्, परस्परं असङ्गतौ यन्त्रौ, तन्त्रौ च एकस्मिन् दिने एकीकृत्य स्थापयितुं शक्यते ।

यद्यपि भवन्तः कस्यापि दिशि न पश्यन्ति तथापि एषः अतीव विचित्रः क्रीडाविधिः अस्ति ।परन्तु पर्दापृष्ठे, इदं iOS पारिस्थितिकीतन्त्रस्य अधिकं शिथिलीकरणं प्रतिनिधियति iOS इत्यस्य Androidization इत्येतत् कार्येषु अनुभवेषु च सीमितं न भवति इति भासते।

यः व्यक्तिः एतत् नूतनं कार्यं निर्मितवान् सः NTDEV इति प्रसिद्धः विदेशेषु प्रणालीसुव्यवस्थितीकरणदलम् अस्ति ते iPhone 15 Pro इत्यस्मिन् Windows 11 इत्यस्य सफलतया उपयोगं कृतवन्तः, सामान्यतया तस्य उपयोगं कर्तुं शक्नुवन्ति, येन iPhone इत्यनेन सह गडबडं कर्तुम् इच्छन्तीनां जनानां कृते नूतनं द्वारं उद्घाटितम्।

iPhone स्क्रीन् मध्ये Windows 11 डेस्कटॉप् पश्यन् Xiao Lei वास्तवमेव जिज्ञासुः आसीत् यत् NTDEV इत्यनेन सिस्टम् संस्थापनं कथं सम्पन्नम्? यथार्थानुभवस्य विषये किम् ? अतः, अस्ति अयं लेखः ।

iPhone इत्यत्र Windows कथं संस्थाप्यते ?

विभिन्नेषु मोबाईल-फोनेषु विण्डोज-प्रणालीं चालयितुं प्रयत्नः सर्वदा जीवनस्य सर्वेषां वर्गानां वार्षिक-सङ्ग्रहः आसीत् माइक्रोसॉफ्ट इत्यस्य मोबाईलफोनानां कृते अनुकूलितप्रणाल्याः अतिरिक्तं,गीक्स् अपि विण्डोज एक्सपी/७/८ इत्यादीनां पीसी-प्रणालीनां एण्ड्रॉयड्-फोनेषु फ्लैश-करणाय उत्सुकाः सन्ति, येन भवान् अस्मिन् ६-इञ्च्-पर्दे मेनू-कुंजी, शटडाउन च कुत्र अस्ति इति चिन्तयितुं प्रयत्नस्य मजां अनुभवितुं शक्नोति

परन्तु कतिपयान् प्रणालीन् विहाय ये देशीस्थापनस्य शर्ताः पूर्तयितुं शक्नुवन्ति, अधिकांशप्रणाली आभासीयन्त्राणां, अनुकरणकर्तृणां इत्यादीनां माध्यमेन संस्थाप्यते, आरभ्यते च, यत् मूलतः "युक्तिः" मार्गः अस्ति

अस्मिन् वर्षे पूर्वं "युक्तिभिः" अपि iOS इत्यत्र Windows चालयितुं असम्भवम् आसीत् यतोहि iOS App Store इत्यनेन प्रत्यक्षतया सिम्युलेटर् एप्स् इत्यस्य सर्वाणि अनुप्रयोगाः अङ्गीकृताः येषां सूचीकरणं अलमारयः भवति स्म, यत् स्वाभाविकतया सिमुलेटर् एप्स् इत्यस्य चालनार्थं स्थानं न त्यजति स्म

परन्तु एषा स्थितिः किञ्चित्कालपूर्वं परिवर्तिता, यूरोपीयसङ्घस्य दबावेन एप्पल् इत्यनेन तृतीयपक्षस्य एप् स्टोर् उद्घाटयितुं निर्णयः कृतः, अस्मिन् वर्षे एप्रिलमासे प्रथमस्य रेट्रो गेम कन्सोल् एमुलेटर् इत्यस्य कृते एप् स्टोर् एप्लिकेशनं पारितम् एषा वार्ता सिम्युलेटर् इत्यस्य उत्साही जनयति स्म सम्पूर्णे विश्वे आनन्दिताः सन्ति, यतः iOS इत्यत्र App Store इत्यस्य प्रारम्भात् परं प्रथमवारं सिमुलेटर् एप् इत्यस्य अनुप्रयोगः पारितः अस्ति।

IGBA इत्यस्य पूर्वानुभवेन सह, अनेके सिमुलेटरलेखकाः क्रमशः घोषितवन्तः यत् तेषां एप्स् समीक्षायै प्रस्तूयन्ते यद्यपि सिमुलेटर एप्स् कृते प्रथमाः अधिकांशः आवेदनाः अस्वीकृताः, तथापि केचन एप्स् अन्ततः गौणम् अनुपालनसंशोधनानन्तरं अनुप्रयोगं पारितवन्तः , अद्यत्वे अस्माकं नायकः अपि अस्ति। उटीएम एसई।

रेट्रो गेम एमुलेटर् एप् इत्यस्मात् भिन्नं UTM SE इति वर्चुअल् मशीन् एप् अस्ति यत् "विण्डोज सिस्टम् इत्यस्य पुरातनं संस्करणं" चालयति यदा प्रथमवारं अलमार्यां स्थापयितुं प्रयत्नः कृतः तदा एप्पल् इत्यनेन निर्दयतापूर्वकं अङ्गीकृतम् यत् एतत् कृतवान् "विशेषतः रेट्रो गेम कन्सोल्स् इत्यस्य अनुकरणं" इत्यस्य शर्ताः न पूरयन्ति SE प्रारम्भिकसमीक्षां उत्तीर्णं न कर्तुं।

सौभाग्येन UTM SE इत्यस्य विकासदलः न त्यक्तवान्, परन्तु App इत्यस्य JIT प्रौद्योगिक्याः आवश्यकतां चतुराईपूर्वकं त्यक्तुं नेटिजनैः सह सहकार्यं कर्तुं चितवान्, तथा च Apple इत्यस्य समीक्षादलं सफलतया प्रत्ययितवान् यत् UTM SE अनुकरणार्थं एप् अस्ति तथा च पूर्वं विण्डोज-प्रणाल्याः, तथा च खिलाडिभ्यः रेट्रो-अनुभवाय अनुकरणं प्रदाति ।

तथापि UTM SE मूलतः वर्चुअल् मशीन सॉफ्टवेयर अस्ति, यस्य इदमपि अर्थः अस्ति यत् यावत् भवतः सिस्टम् इन्स्टॉलेशन पैकेज् एप् इत्यस्य चालनावश्यकतानां पूर्तिं करोति तावत् यावत् UTM SE इत्यत्र संस्थाप्य iPhone इत्यस्य माध्यमेन आरभ्यतुं शक्यते। मूलतः, उपयोक्तृभ्यः App इत्यत्र चालनं प्रतिबन्धयितुं UTM SE इत्यनेन App इत्यनेन यत् सिस्टम् संसाधनं प्रदातुं शक्यते, तत् प्रतिबन्धितं कृतम्, येन App केवलं Windows XP इत्यादीनां सिस्टम् इत्यस्य प्राचीनसंस्करणं चालयितुं शक्नोति स्म, मूलतः Windows 11 इत्यस्य संस्थापनम् असम्भवम् आसीत्

यतः विण्डोज ११ न केवलं ४GB अधिकं चालनस्मृतिः ६४GB अधिकं च प्रणालीस्थानम् आवश्यकं भवति, अपितु संस्थापनस्य आरम्भात् पूर्वं TPM 2.0 सुरक्षामॉड्यूल् सक्षमम् अस्ति वा इति सत्यापयितुं अपि आवश्यकम् अस्ति न वक्तव्यं यत् iPhone इत्यस्मिन् TPM 2.0 सुरक्षामॉड्यूल् नास्ति, तथा च 4GB RAM तथा 64GB भण्डारणस्थानं UTM SE इत्यस्य संसाधनसीमाम् अतिक्रमयति

परन्तु एतेषां प्रतिबन्धानां कृते NTDEV न स्थगितम् तेन UTM SE कृते Windows 11 इत्यस्य नूतनं सुव्यवस्थितं संस्करणं निर्मितम्, TPM 2.0 तथा 4GB भण्डारणम् इत्यादीनि अनिवार्यसत्यापनपरिपाटनानि अपसारितानि, अपि च अत्यावश्यकविण्डोज-आधिकारिक-कार्यक्रमाः, अनुप्रयोगाः च बहूनां विलोपिताः ११ संस्थापनानन्तरं सञ्चिकायाः ​​आकारः ४०GB तः ४GB तः न्यूनः अभवत् ।

सुव्यवस्थितं विण्डोज ११ अन्ततः UTM SE इत्यस्य संचालनस्य आवश्यकतां पूरयति NTDEV इत्यस्य ज्वलन्तप्रक्रियायाः घोषणा न कृता, परन्तु नियमितसञ्चालनप्रक्रियायाः सदृशी भवितुमर्हति, तथा च इदं प्रणाली iPhone 15 Pro इत्यत्र शीघ्रमेव सफलतया आरब्धा आसीत् परन्तु NTDEV इत्यस्य अनुसारं केवलं प्रणालीं आरभ्य २० निमेषाधिकं समयः भवति, तदनन्तरं सॉफ्टवेयर-अनुभवः अपि अतीव दुर्बलः भवति, तथा च प्रणाली-अनुकूलनं दुर्बलं भवति, यस्य परिणामेण प्रणाली-डेस्कटॉप् बलात् क्रॉप् भवति, यत् उत्तमं न दृश्यते

यदि UTM SE इत्यत्र Windows XP इत्येतत् अद्यापि रेट्रो गेम्स् क्रीडितुं शक्नोति तर्हि Windows 11 इत्येतत् सम्पूर्णं ओवरहाल् अस्ति न्यूनातिन्यूनं एतावता विमोचितानाम् स्क्रीनशॉट् इत्यस्मात् न्याय्यं चेत् मूलतः अप्रयोज्यम् अस्ति । परन्तु एतत् सफलं प्रकरणं NTDEV इत्यस्मै बहु विश्वासं दत्तवान् यत् केवलं अनुकूलनं निरन्तरं कर्तुं आवश्यकम्, शीघ्रं वा पश्चात् विण्डोज 11 iPhone इत्यत्र सामान्यतया चालयितुं शक्नोति।

यद्यपि वर्तमानकाले केवलं कतिचन स्क्रीनशॉट् सन्ति तथापि एनटीडीईवी इत्यनेन ट्विट्टरे घोषितं यत् भवतः सन्दर्भार्थं प्रासंगिकपरीक्षणस्य संस्थापनस्य च विडियो अपलोड् करिष्यति इच्छुकाः मित्राणि स्वस्य ट्विटर-खातेः अनुसरणं कर्तुं शक्नुवन्ति अथवा घरेलु-बृहत्-जनानाम् तत् स्थानान्तरणस्य प्रतीक्षां कर्तुं शक्नुवन्ति।

iOS "पैतृकविधयः" परित्यज्य मुक्ततां प्रति गच्छति

iOS इत्यस्य प्रारम्भिकसफलता तस्य बन्दस्वभावात्, एप्स्-प्रणालीषु च कठोरप्रतिबन्धानां कारणात् उत्पन्ना, येन स्मार्टफोनस्य द्रुतविकासस्य कालखण्डे iOS उपयोक्तृभ्यः उत्तमं अनुभवं प्रदातुं शक्नोति स्मयस्मिन् युगे एण्ड्रॉयड्-फोनेषु "एकवर्षे लघु-सिम्स्, वर्षद्वये च बृहत्-स्लग्" आसीत्, तस्मिन् युगे iOS-इत्यस्य सुचारुतया उपयोगस्य त्रयः वर्षाणां अनुभवः जनानां हृदयेषु गभीररूपेण जडः आसीत्, तस्मात् iPhone-इत्येतत् सर्वाधिकं लोकप्रिय-स्मार्टफोनेषु अन्यतमं कृतवान् .

परन्तु iOS इत्यस्य बन्दस्वभावः अनन्तरं समस्यानां श्रृङ्खलायाः कृते अपि गुप्तसंकटान् सृजति ।

प्रथमं यत् भारं वहति तत् एकाधिकारस्य विषयः अस्ति ।

iOS इत्यस्य बन्दस्वभावः एप्पल् इत्यस्य पारिस्थितिकनिर्माणं अपि अधिकं प्रभावितं कुर्वन् अस्ति ।

एण्ड्रॉयड्-प्रणालीनां अनुवर्तनेन अतिक्रमणेन च अधुना iOS इत्यस्य निमीलितस्वभावेन आनिताः केचन लाभाः नष्टाः अभवन् । सिस्टम् प्रवाहशीलतायाः दृष्ट्या एण्ड्रॉयड्, आईओएस च सम्प्रति परस्परं सममूल्यौ स्तः, एण्ड्रॉयड् आईओएस इत्यस्य अतिक्रमणं करोति इति इदानीं वार्ता नास्ति एण्ड्रॉयड् इव।"

एप्पल् इत्यस्य दृष्ट्या iOS इत्यस्य निमीलितस्वभावः आधारः "पैतृकविधिः" च अस्ति, तस्य परित्यागः सर्वथा असम्भवः । तथापि समयः परिवर्तमानः अस्ति, iOS इत्यनेन अपि परिवर्तनं कर्तव्यम्, विशेषतः यदा यूरोपः अमेरिका च क्रमेण महत् दण्डं आरोपयन्ति तदा iOS अपि मुक्ततां आलिंगयितुं बाध्यः भवति

तृतीयपक्षस्य App stores इत्यस्य अनुमतितः आरभ्य simulator apps इत्यस्य उद्घाटनपर्यन्तं Apple iOS इत्यस्य सुरक्षां परिवर्तनं विना विकासकानां उपयोक्तृणां च कृते प्रणाल्याः मुक्ततां सुधारयितुम् प्रयतते यद्यपि उपर्युक्ताः उपायाः दीर्घकालं यावत् कार्यान्विताः न सन्ति तथापि तेषां कृते पूर्वमेव It अस्ति iOS पारिस्थितिकीतन्त्रे अनेके प्रभावाः अभवन् ।

प्रथमं तृतीयपक्षीयप्रणालीभिः सह संगतता अस्ति तथापि इदानीं वर्चुअल् मशीन् App इत्यस्य समर्थनेन iPhone इत्यनेन पूर्वमेव विण्डोज एक्सपी इत्यादीनि प्रणाल्यानि सुचारुतया चालयितुं शक्यन्ते, येन प्रत्यक्षतया... iPhone.उपयोगस्य व्याप्तिः। यद्यपि बहुषु सन्दर्भेषु केवलं "मनोरञ्जनार्थं" उपयोक्तुं शक्यते तथापि आवश्यकतायां पोर्टेबल विण्डोज सङ्गणकरूपेण अपि उपयोक्तुं शक्यते ।

द्वितीयः तृतीयपक्षीयः एप् मॉलः अस्ति, यः iOS इकोसिस्टम् इत्यस्य उपरि एप्पल् इत्यस्य नियन्त्रणं न्यूनीकरोति यद्यपि तृतीयपक्षीय एप् मॉल्स् इत्यत्र सूचीकृतानां एप्स् इत्यस्य समीक्षा एप्पल् इत्यनेन करणीयम्, तथापि ते अधिकं स्वतन्त्रतां ददति, तृतीयपक्षस्य एप् मॉल इत्यस्मात् डाउनलोड् कृतानि एप्स् च "एप्पल् करं" दातुं आवश्यकता नास्ति, यत् एप्पल् इत्यस्य आयोगं न्यूनीकर्तुं याचमानानां विकासकानां कृते महत् प्रलोभनम् अस्ति, एप्पल् इत्यस्य iOS राजस्वं च अधिकं न्यूनीकरिष्यति

'न पुनः तावत् सुरक्षितम्', परन्तु iOS अतीतं गन्तुं न शक्नोति

उपयोक्तृणां कृते यद्यपि अधिकं मुक्तं पारिस्थितिकीतन्त्रं उन्नतम् अनुभवं आनेतुं शक्नोति तथापि यथा यथा iOS पारिस्थितिकीतन्त्रे एप्पल्-संस्थायाः नियन्त्रणं न्यूनं भवति तथा तथा उपयोक्तृभ्यः सुरक्षाविषया नूतना चिन्ता अभवत् एप्पल् इत्यस्य समीक्षायाः प्रारम्भिकप्रतिश्रुतिरूपेण अपि एप् स्टोर इव अनन्तरं अपडेट् इत्यस्य निरीक्षणं कठिनं भवति, येन एप् इत्यस्य दीर्घकालीनसुरक्षां सुनिश्चितं कर्तुं कठिनं भवति।

अतः अनेके उपयोक्तारः एप्पल् इत्यस्मै आह्वानं कुर्वन्ति यत् iOS इत्यस्य सुरक्षां गोपनीयतां च नष्टं न भवेत् इति पर्यवेक्षणं भवतु तथापि एप्पल् इत्यनेन पूर्वं अत्यन्तं बन्दं पारिस्थितिकीतन्त्रं प्रति प्रत्यागन्तुं न अर्हति।

एकतः न्यासविरोधी खड्गः डेमोक्लेस् इत्यस्य खड्गः सर्वदा उच्चैः लम्बमानः अस्ति, एप्पल् स्पष्टतया अस्य कृते दशदशकोटिरूप्यकाणां दण्डं न इच्छति।

अपरपक्षे पारिस्थितिकी-अन्तर-सञ्चालनक्षमता प्रवृत्तिः भवति सक्रियरूपेण अन्येषां प्रचालनतन्त्राणां कृते iOS अधिकं प्रासंगिकं भवति ।

अपि च, अन्तिमेषु वर्षेषु एप्पल् क्रमेण स्वस्य राजस्वस्य ध्यानं सॉफ्टवेयर-सामग्री-पारिस्थितिकीतन्त्रं प्रति स्थानान्तरितवान् यद्यपि तृतीयपक्षीय-अनुप्रयोग-मॉलस्य सॉफ्टवेयर-राजस्वस्य उपरि निश्चितः प्रभावः भवति तथापि अधिकांशः लाभः अद्यापि एप्-भण्डारे एव अस्ति, एप्पल्-संस्था अपि परिवर्तमानः अस्ति अधिकान् विकासकान् आकर्षयितुं तस्य आयोगः।

सामग्रीराजस्वस्य विषये एप्पल् टीवी विश्वस्य लोकप्रियतमेषु मीडियामञ्चेषु अन्यतमं भवति, एप्पल् टीवी+ उपयोक्तृणां संख्यायां तीव्रगत्या वर्धमानम् अस्ति Coupled with Apple’s continue investment in the content ecosystem, its market position अस्य वृद्धिः अपि निरन्तरं भवति ।

iOS पारिस्थितिकीतन्त्रस्य क्रमिकं उद्घाटनं अपरिहार्यम् अस्ति, अतः यद्यपि तस्य समक्षं बहवः नूतनाः आव्हानाः सन्ति तथापि निःसंदेहं अधिकानि नवीनतानि संभावनाश्च आनयिष्यति। एप्पल् इत्यस्य कृते मूलं भवति यत्, उपयोक्तृणां विकासकानां च वर्धमानानाम् आवश्यकतानां पूर्तये, प्रणालीसुरक्षां उपयोक्तृगोपनीयतां च निर्वाहयन् मुक्ततायाः बन्दीकरणस्य च मध्ये सन्तुलनं अन्वेष्टव्यम्

विण्डोज ११ चालयन् आईफोन् नूतनः आरम्भः भविष्यति।