समाचारं

ईवी महत्त्वाकांक्षाः स्थगिताः : फोर्डः कनाडादेशस्य विद्युत् एसयूवी उत्पादनं विलम्बयति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल न्यूज, जुलै २३, विदेशीयसमाचारानुसारं फोर्ड इत्यनेन कनाडादेशे स्वस्य ओकविल् असेंबली प्लाण्ट् इत्यत्र रणनीतिकपरिवर्तनस्य घोषणा कृता, यस्य मूलतः विद्युत्वाहनानां (EV) उत्पादनस्य योजना आसीत् अधुना, संयंत्रं स्वस्य लोकप्रियस्य F-Series पिकअप-ट्रकस्य बृहत्तराणि पेट्रोल-सञ्चालित-संस्करणानाम् उत्पादनं कर्तुं केन्द्रीक्रियते ।

द्वितीयत्रिमासे अमेरिकीविद्युत्वाहनविक्रये वर्धमानस्य अनन्तरं फोर्डस्य एषः निर्णयः अभवत् । पारम्परिकवाहननिर्मातृषु फोर्डः अस्य प्याक् अग्रणी अस्ति, यत्र विद्युत्वाहनविक्रयः वर्षे वर्षे ६१% वर्धमानः २३,९५७ वाहनानां कृते अभवत् । तत् त्रैमासिके कम्पनीयाः समग्रविक्रयवृद्धिं वर्धयितुं साहाय्यं कृतवान् तथा च जनरल् मोटर्स् इत्यस्मात् अग्रे द्वितीयबृहत्तम अमेरिकीविद्युत्वाहनविक्रेतृत्वेन तस्याः स्थितिं सुदृढं कृतवती

कनाडादेशे बृहत्तरस्य, गैसोलीन-सञ्चालितस्य एफ-श्रृङ्खला-पिकअप-ट्रकस्य निर्माणे केन्द्रीकरणस्य निर्णयः २०२७ तमे वर्षे ओकविल्-नगरे त्रिपङ्क्ति-विद्युत्-एसयूवी-इत्यस्य प्रक्षेपणस्य फोर्डस्य मूलयोजनायाः परिवर्तनं चिह्नयति, यस्य विलम्बः विद्युत्वाहनस्य माङ्गल्याः कारणं कृतवान् Growth इति न्यूनम् आसीत् अपेक्षितापेक्षया, यथा एप्रिलमासे सूचितम्। परिवर्तनस्य अभावेऽपि फोर्डः विद्युत्वाहनस्थानस्य प्रति प्रतिबद्धतां पुनः अवदत् किन्तु नूतनानि उत्पादनस्थानानि न निर्दिष्टवान् ।