समाचारं

विश्वस्य दुष्टतमस्य सूचनाप्रौद्योगिकीविच्छेदस्य उत्तरदायी यूरोपीयसङ्घः इति माइक्रोसॉफ्ट् इति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल रिपोर्ट्, जुलै २३ : विदेशीयप्रतिवेदनानुसारं शुक्रवासरे सूचनाप्रौद्योगिकीविच्छेदेन क्राउड्स्ट्राइकस्य एण्टीवायरस-अद्यतनस्य समस्यायाः कारणेन ८५ लक्षं विण्डोज-यन्त्राणि प्रभावितानि अभवन्

माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् शुक्रवासरे विश्वस्य बृहत्तमस्य सूचनाप्रौद्योगिकीविच्छेदस्य दोषी यूरोपीयसङ्घः अस्ति यत् सुरक्षा-अद्यतनस्य त्रुटिः अस्ति।

वालस्ट्रीट् जर्नल् इत्यस्मै टिप्पण्यां माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् यूरोपीयआयोगेन २००९ तमे वर्षे समर्थितस्य सम्झौतेः अर्थः अस्ति यत् सः साइबरसुरक्षासंस्थायाः क्राउड्स्ट्राइक् इत्यस्य अद्यतनं अवरुद्ध्य सुरक्षापरिवर्तनं कर्तुं न शक्नोति यस्य कारणेन अनुमानतः ८५ लक्षसङ्गणकानां विकारः जातः

सहस्राणि विमानयानानि विलम्बितानि वा रद्दीकृतानि वा, येन यात्रिकाः विश्वस्य विमानस्थानकेषु अटन्ति, यूके-देशस्य एनएचएस-संस्था प्रभाविता अभवत्, सम्पर्करहित-देयता च कार्यं न करोति साइबर-आक्रमणानां निवारणाय निर्मितस्य CrowdStrike इत्यस्य Falcon-प्रणाल्याः त्रुटिपूर्णस्य अद्यतनस्य कारणेन एषः समस्या अभवत् । सङ्गणकस्य महत्त्वपूर्णभागस्य कर्नेल् इत्यस्य विशेषाधिकारयुक्तः प्रवेशः अस्ति ।

Microsoft इत्यस्य स्वामित्वं Windows Defender इति अस्ति, यत् तस्य आन्तरिकं CrowdStrike प्रतिस्थापनम् अस्ति, परन्तु यूरोपीयप्रतियोगितायाः अन्वेषणं परिहरितुं २००९ तमे वर्षे कृते सम्झौतेन धन्यवादेन बहुविधसुरक्षाप्रदातृभ्यः कर्नेल् स्तरे सॉफ्टवेयरं संस्थापयितुं शक्यते

एप्पल् प्रतिस्पर्धानियमानां विषये यूरोपीयसङ्घस्य निरीक्षणस्य अधीनं आगच्छति

२००० तमे वर्षस्य आरम्भात् आरभ्य यूरोपीय-आयोगेन माइक्रोसॉफ्ट-संस्थायाः आरोपः कृतः यत् तस्य लोकप्रियेन विण्डोज-सॉफ्टवेयर्-इत्यनेन अन्यकम्पनीभ्यः अन्यायपूर्णं लाभः अस्ति इति ।

माइक्रोसॉफ्ट-संस्थायाः मुख्यप्रतिद्वन्द्वी एप्पल्-कम्पनी २०२० तमे वर्षे स्वस्य मैक्-सङ्गणकानां कर्नेल्-प्रवेशं अवरुद्धवान्, तस्य तर्कः आसीत् यत् एतेन सुरक्षा-विश्वसनीयता च सुधारः भविष्यति इति ।

माइक्रोसॉफ्ट-संस्थायाः प्रवक्ता वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​समीपे अवदत् यत् यूरोपीयसङ्घस्य सम्झौतेन कम्पनी अपि एतादृशं परिवर्तनं कर्तुं असमर्था अस्ति ।

माइक्रोसॉफ्ट् इत्यनेन पुष्टिः कृता यत् ८५ लक्षं यावत् विण्डोज-यन्त्राणि अस्य विच्छेदेन प्रभावितानि सन्ति, यत् एतत् सॉफ्टवेयरं उपयुज्यमानानाम् सर्वेषां उपकरणानां १% तः न्यूनम् इति । परन्तु कम्पनी इत्यनेन उक्तं यत् एषः प्रभावः महत्त्वपूर्णः अस्ति यतोहि CrowdStrike इत्यस्य उपयोगः उद्यमैः बहुधा भवति ।

क्राउड्स्ट्राइक् इत्यनेन उक्तं यत् प्रभावितानां सङ्गणकानां बहूनां संख्या पुनः अन्तर्जालद्वारा अस्ति तथा च यत् घटितं तदर्थं क्षमायाचनां कृतवान्।

यूरोपः सम्प्रति एप्पल् इत्यस्मै नूतनस्य डिजिटल मार्केट्स् एक्ट् इत्यस्य अन्तर्गतं अन्येषु एप् स्टोर्स् तथा वेब ब्राउजर् इत्येतयोः मध्ये स्वस्य iPhone इत्यस्य प्रवेशं दातुं बाध्यं कर्तुं प्रयतते।

Euronews Next इत्यनेन टिप्पण्यार्थं Microsoft इत्यनेन सह सम्पर्कः कृतः ।