समाचारं

दक्षिणे गाजापट्टे इजरायल्-देशस्य बम-प्रहारेन मृतानां संख्या ७० यावत् वर्धते

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, गाजा, २२ जुलै (रिपोर्टर हुआङ्ग जेमिन्) प्यालेस्टिनी गाजा पट्टिका स्वास्थ्यविभागेन २२ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इजरायलसेना तस्मिन् दिने गाजापट्टे दक्षिणे खान यूनिस् इति नगरे बमप्रहारं कृतवती, यत्र न्यूनातिन्यूनं ७० जनाः मृताः,... २०० तः अधिकाः जनाः घातिताः ।

२२ तमे दिनाङ्के प्यालेस्टिनी न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं इजरायलस्य अनेकाः युद्धविमानाः खान यूनिस् इत्यस्य पूर्वीयसमुदायस्य सघनरूपेण बमप्रहारं कृतवन्तः। आक्रमणात् पूर्वं स्थानीयजनाः पश्चिमदिशि बृहत्प्रमाणेन निष्कासितवन्तः, परन्तु समयः कठिनः आसीत्, बहुसंख्याकाः जनाः अपि क्षतिग्रस्ताः अभवन् ।

निकटपूर्वे प्यालेस्टाइनशरणार्थीनां कृते संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्था २२ तमे दिनाङ्के सामाजिकमाध्यमेषु उक्तवती यत् खान यूनिस् इत्यत्र सहस्राणि जनाः पुनः द्वन्द्वात् सैन्यकार्यक्रमेभ्यः च पलायिताः सन्ति भयस्य विस्थापनस्य च "चक्रम्" अपि गतं अस्ति दीर्घः एषा स्थितिः विक्षोभजनकः अस्ति।

इजरायल रक्षासेना 22 तमे दिनाङ्के एकं वक्तव्यं प्रकाशितवती यत् इजरायलसेना तस्मिन् दिने पूर्वं खान यूनिस् इत्यस्य पूर्वसमुदायस्य जनान् निष्कासयितुं पृष्टवती यतः गुप्तचराः दर्शयन्ति यत् एतेषु क्षेत्रेषु "आतङ्कवादिनः" कार्यं कुर्वन्ति, द प्यालेस्टिनी इस्लामिक रेजिस्टेंस मूवमेण्ट् च रॉकेट्-प्रहारं कुर्वन्ति (हमास) तत्रापि सैनिकानाम् पुनः समूहीकरणस्य प्रयासः कृतः । तस्मिन् दिने खान यूनिस्-नगरे वायुसेना-तोप-एककाः ३० तः अधिकानि "आतङ्कवादीनां आधारभूतसंरचनानि" आहतवन्तः ।

जुलैमासात् आरभ्य इजरायलसैनिकाः खान यूनिस् इत्यस्य उपरि अनेकवारं आक्रमणं कृतवन्तः । १३ तमे दिनाङ्के इजरायलसेना खान यूनिस्-नगरस्य मावासी-क्षेत्रे बम-प्रहारं कृत्वा न्यूनातिन्यूनं ९० जनाः मृताः, प्रायः ३०० जनाः च घातिताः । १६ तमे दिनाङ्के मावासीक्षेत्रे इजरायलस्य वायुप्रहारेन न्यूनातिन्यूनं १७ जनाः मृताः, २६ जनाः च घातिताः ।

प्यालेस्टिनी-गाजा-पट्टी-स्वास्थ्यविभागेन २२ तमे दिनाङ्के प्रकाशितस्य नवीनतम-आँकडानां अनुसारं गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् गाजा-पट्ट्यां इजरायल-सैन्य-कार्यक्रमेषु ३९,००० तः अधिकाः जनाः मृताः, अधिकाः घातिताः च अभवन् ८९,००० जनाः ।