समाचारं

प्रथमं "केप् आफ् गुड् होप्" इति विज्ञानसलोन् शाङ्घाईनगरे आयोजितम्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:सम्प्रति क्वाण्टम् कम्प्यूटिङ्ग् त्वरितविकासस्य चरणे प्रविष्टा अस्ति ।


अद्यैव शङ्घाईनगरे प्रथमः "केप आफ् गुड होप्" विज्ञानसैलन् आयोजितः, यत्र चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य शङ्घाईसंशोधनसंस्थायाः कार्यकारीनिदेशकः लू चाओयाङ्गः क्वाण्टमयान्त्रिकस्य उद्योग-विश्वविद्यालय-शोधशृङ्खलायां केन्द्रितः आसीत् "वैज्ञानिकगणः" इति कार्यं कृतवान् ।

"क्वाण्टम यांत्रिकी इत्यनेन प्रत्यक्षतया अथवा परोक्षतया ट्रांजिस्टर, लेजर, इलेक्ट्रॉन माइक्रोस्कोप, परमाणुचुम्बकीय अनुनादः इत्यादीनि प्रौद्योगिकीनां श्रृङ्खला उत्पन्ना, येन अस्माकं जीवनं गहनतया परिवर्तितं, अस्माकं जीवने एकीकृतं च। १९९० तमे दशके क्वाण्टम् नियन्त्रणप्रौद्योगिक्याः कृते सफलतापूर्वकं प्रगतिः कृता अस्ति

२०२० तमे वर्षे चीनस्य विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य शोधदलेन ७६ फोटॉन-क्वाण्टम-गणना-प्रोटोटाइप्-इत्यत्र गणना-वेगः सम्पन्नः श्रेष्ठता" "देशः । २०२३ तमे वर्षे लु चाओयाङ्गः तस्य सहकारिभिः सह २५५-फोटोन्-क्वाण्टम्-सङ्गणक-प्रोटोटाइप् "जिउझाङ्ग-३" इति सफलतया निर्मितवान्, पुनः सम्बन्धितक्षेत्रेषु विश्वविक्रमं भङ्गं कृतवान्

सम्प्रति क्वाण्टम् कम्प्यूटिङ्ग् त्वरितविकासस्य चरणे प्रविष्टा अस्ति । एकतः उद्योगः क्यूबिट्-सङ्ख्यां वर्धयितुं तथा च क्यूबिट्-तर्क-द्वारस्य गुणवत्तां सुधारयितुम् अपि कठिनं कार्यं कुर्वन् अस्ति अपरतः शिक्षा-संस्था उद्योगश्च त्रुटि-शुद्धि-तन्त्राणि, त्रुटि-शुद्धि-दक्षतां च दूरीकर्तुं परिश्रमं कुर्वन् अस्ति

चाइना साइंस एण्ड टेक्नोलॉजी स्टार इत्यस्य संस्थापकसाझेदारः मी लेइ इत्यनेन उक्तं यत् स्टार्टअप्स अन्यत् शक्तिः अस्ति यस्याः अवहेलना क्वाण्टम् कम्प्यूटिङ्ग् टेक्नोलॉजी उद्योगस्य विकासे कर्तुं न शक्यते तेषु अधिकांशः वैज्ञानिकसंशोधनसंस्थाभ्यः अथवा प्रौद्योगिकीकम्पनीभ्यः बहिः जन्म प्राप्नोति, सर्वान् आच्छादयति सॉफ्टवेयर-हार्डवेयर-पक्षेषु, मूलभूत-समर्थन-उपकरणानाम्, उच्च-स्तरीय-अनुप्रयोगानाम् च । आशास्ति यत् सर्वेषां वर्गानां वैज्ञानिकानां, उद्यमिनः, सर्वकाराणां, अन्यशक्तीनां च सहकारेण क्वाण्टम् कम्प्यूटिंग् इत्यस्य प्रचारः वैज्ञानिक-प्रौद्योगिकी-क्रान्तिस्य नूतन-चक्रस्य औद्योगिक-परिवर्तनस्य च कृते एकं सफलता-बिन्दुषु अन्यतमं भवितुं शक्यते |.

भविष्ये "केप आफ् गुड होप्" विज्ञानसैलून नियमितरूपेण आयोजितं भविष्यति, यत्र क्वाण्टम् कम्प्यूटिङ्ग्, आरआईएससी-वी, जीनसम्पादनं, सिंथेटिकजीवविज्ञानं, नियन्त्रणीयं परमाणुसंलयनं, वाणिज्यिकं एयरोस्पेस्, कृत्रिमबुद्धिः इत्यादयः अत्याधुनिकप्रौद्योगिकीः च सन्ति जलवायुपरिवर्तनं, जनसंख्यावृद्धिः इत्यादिषु उष्णविषयेषु अपि केन्द्रीभवति ।