समाचारं

कोरियादेशस्य मीडिया : सूचनाप्रौद्योगिकीविशालकायस्य संस्थापकस्य काकाओ इत्यस्य गिरफ्तारीयाः आवश्यकतायाः समीक्षा भवति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, 22 जुलाई (सिन्हुआ) योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियादेशस्य अन्तर्जालविशालकायस्य काकाओ इत्यस्य संस्थापकस्य किम बम-सू इत्यस्य अधिग्रहणकाले स्टॉकमूल्येषु दुर्भावनापूर्णरूपेण हेरफेरस्य कारणेन 22 तमे दिनाङ्के गिरफ्तारीयाः आवश्यकतायाः अन्वेषणं कृतम् एस एम मनोरञ्जन।

समाचारानुसारं सियोलदक्षिणजिल्लान्यायालयेन किम बम्-सू इत्यस्य गृहीतस्य आवश्यकतायाः विषये समीक्षा कृता यत् तस्मिन् एव दिने पूंजीबाजारकानूनस्य उल्लङ्घनस्य शङ्का अस्ति। किम बम्-सू इत्यस्य अभियोजकेन आहूतः १३ दिवसाभ्यन्तरे एतत् अभवत् । किम बम्-सू तस्मिन् दिने प्रायः १:४३ वादने न्यायालयम् आगत्य मीडियानां विविधप्रश्नानां कृते मौनं कृत्वा सीधा न्यायालयं प्रविष्टवान् ।

समाचारानुसारं अभियोजकाः मन्यन्ते यत् किम बम्-सू इत्यनेन गतवर्षस्य फरवरीमासे काकाओ इत्यस्य एसएम इन्टरटेन्मेण्ट् इत्यस्य अधिग्रहणे चतुर्दिनेषु (१६, १७, २७, २८ फरवरी) प्रायः २४० अरब वोन (प्रायः १.२६ अरब आरएमबी) निवेशः कृतः इति शङ्का वर्तते। युआन्) इत्यनेन स्टॉकमूल्यं वर्धयितुं प्रतियोगिनः HYBE इत्यस्य सार्वजनिक-अधिग्रहणे बाधां जनयितुं च एसएम-शेयराः क्रीताः । तेषु २८ तमे दिने एचवाईबीई इत्यस्य एसएम-शेयरस्य सार्वजनिकरूपेण अधिग्रहणस्य अन्तिमतिथिः आसीत् यतोहि एसएम इत्यस्य शेयरमूल्यं तस्मिन् दिने सार्वजनिक-अधिग्रहणमूल्यात् (१२०,००० वोन) अधिकं बन्दं जातम्, अन्ततः एचवाईबीई इत्यनेन अधिग्रहणं त्यक्तम् ।

कथ्यते यत् यदा किम बम्-सू अभियोजकेन आहूतः तदा सः अवदत् यत् सः प्रासंगिकं प्रतिवेदनं प्राप्य तस्य अनुमोदनं कृतवान्, परन्तु विशिष्टाधिग्रहणपद्धतेः प्रक्रियायाश्च प्रतिवेदनं न प्राप्तवान्। अस्मिन् मासे १८ दिनाङ्के सः अपि समूहस्य असाधारणसभायां उपस्थितः सन् शङ्कां अङ्गीकृतवान्, कदापि अवैधव्यवहारं न निर्देशितवान्, न सहितवान् इति च अवदत्

प्रतिवेदने इदमपि उक्तं यत् काकाओ इत्यस्य मुख्यनिवेशाधिकारी (CIO) बे जे-ह्युन् गतवर्षस्य नवम्बरमासे एव अभियोजकैः गृहीतः अभियोगः च कृतः, अस्मिन् वर्षे मार्चमासे जमानतरूपेण मुक्तः च अभवत्। काकाओ इत्यनेन सह साझेदारीम् अकरोत् इति शङ्कितः निजीइक्विटीकोषसञ्चालनकम्पन्योः वन एशिया पार्टनर्स् इत्यस्य प्रतिनिधिः ए अपि अस्मिन् वर्षे एप्रिलमासे गृहीतः आरोपः च कृतः, तस्मिन् दिने जमानतेन मुक्तः च अभवत् (चीन-सिंगापुर जिंग्वेई एपीपी)