समाचारं

प्रदर्शने सहसा न्यूनता अभवत्!Uniqlo Greater China CEO : चीनीयग्राहकानाम् मानसिकता परिवर्तिता अस्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

#UNIQLO कार्यकारीणां कथनमस्ति यत् चीनीय उपभोक्तृणां मानसिकता परिवर्तिता# अद्यैव यूनिक्लो इत्यनेन स्वस्य नवीनतमवित्तीयप्रतिवेदनं प्रकाशितम्। तृतीयत्रिमासे चीनीबाजारे यूनिक्लो इत्यस्य प्रदर्शनस्य विषये यूनिक्लो ग्रेटर चाइना इत्यस्य मुख्यकार्यकारी पान निङ्ग इत्यनेन ब्रीफिंग् इत्यस्मिन् शोक उक्तं यत् चीनीयग्राहकानाम् मानसिकता परिवर्तिता अस्ति तथा च ते वस्त्रक्रयणकाले ब्राण्ड्-नाम-वस्तूनि न चिन्वन्ति। पान निङ्ग इत्यस्य मतं यत् चीनीयग्राहकानाम् कृते यूनिक्लो इत्यस्य प्राधान्यं ब्राण्ड् भवितुं क्षमता अस्ति ।

अवगम्यते यत् २०२४ वित्तवर्षात् आरभ्य त्रयेषु वर्षेषु यूनिक्लो प्रतिवर्षं प्रायः ५० भौतिकभण्डारं बन्दं कृत्वा नवीनीकरणं कर्तुं योजनां करोति अपरतः न्यूनविक्रययुक्तानि भण्डाराणि बन्दं करिष्यति प्रत्येकस्य भण्डारस्य नवीकरणद्वारा १.५ गुणाधिकं . चीनीयबाजारस्य विषये पान निङ्ग इत्यनेन प्रकटितं यत् सः शङ्घाई, ग्वाङ्गझौ इत्यादिषु स्थानेषु प्रमुखभण्डारस्य नवीनीकरणं करिष्यति, तत्सहकालं चेङ्गडु, चोङ्गकिङ्ग्, तियानजिन्, क्षियान्, कुन्मिङ्ग्, झेङ्गझौ इत्यादिषु "बृहत्नगरेषु" प्रमुखभण्डारं उद्घाटयिष्यति महतीं क्षमतायुक्तं किन्तु अद्यापि कोऽपि प्रमुखभण्डारः उद्घाटितः नास्ति।"