समाचारं

समाचारः- एलजी एनर्जी इत्यनेन मिशिगन-संयंत्रस्य निर्माणे विलम्बः कृतः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी कम्प्रीहेंसिव रिपोर्ट] 22 जुलाई दिनाङ्के विदेशीयमाध्यमानां समाचारानुसारं एलजी न्यू एनर्जी मिशिगननगरे जनरल् मोटर्स् (जीएम) इत्यनेन संयुक्तरूपेण निवेशितस्य निर्मितस्य च तृतीयस्य बैटरीकारखानस्य निर्माणं स्थगयिष्यति। एषः निर्णयः विद्युत्वाहनविपण्ये वर्तमानस्य दुर्बलमागधायाः वैश्विकआपूर्तिशृङ्खलायाः अनिश्चिततायाः च आधारेण रणनीतिकसमायोजनम् अस्ति


एलजी न्यू एनर्जी तथा जनरल् मोटर्स् इत्यनेन संयुक्तरूपेण २०२२ तमे वर्षे परियोजनायाः निर्माणस्य आरम्भः कृतः, यत्र अमेरिकादेशस्य मिशिगननगरे द्वयोः कम्पनीयोः संयुक्तरूपेण निवेशितस्य तृतीयस्य बैटरीकारखानस्य निर्माणार्थं २.६ अरब अमेरिकीडॉलर् व्ययस्य योजना अस्ति

मूलयोजनायाः अनुसारं नूतनं कारखानम् २०२४ तमस्य वर्षस्य उत्तरार्धे सम्पन्नं भविष्यति, २०२५ तमस्य वर्षस्य आरम्भे च सामूहिक-उत्पादनस्य प्रथमचरणं प्रविशति ।वार्षिक-उत्पादन-क्षमता ५० गीगावाट्-घण्टाः (GWh) इति योजना अस्ति, यत् समर्थनार्थं पर्याप्तम् अस्ति ५०० किलोमीटर् अधिकस्य एकवारं चार्जिंग-परिधियुक्ताः ७,००,००० वाहनाः उच्च-प्रदर्शन-शुद्ध-विद्युत्-वाहनानां उत्पादनस्य माङ्गं कुर्वन्ति । परन्तु यथा यथा विपण्यस्थितिः परिवर्तते तथा तथा अस्य समयसूचनायाः समायोजनं कर्तव्यं भविष्यति ।

एलजी न्यू एनर्जी इत्यस्य अनुसारं समाप्तेः विलम्बस्य मुख्यकारणं विद्युत्वाहनानां विपण्यमागधायां मन्दता अस्ति । यद्यपि विद्युत्वाहनविपण्ये अन्तिमेषु वर्षेषु तीव्रवृद्धिः दृश्यते तथापि विपण्यमागधायां अद्यतनदुर्बलतायाः कारणात् बैटरीनिर्मातृषु पर्याप्तं दबावः अभवत् अस्य परिवर्तनस्य प्रतिक्रियारूपेण एलजी न्यू एनर्जी इत्यनेन स्वस्य निवेशरणनीतिं लचीलतया समायोजयितुं निर्णयः कृतः यत् यदा विपण्यमागधा वर्धते तदा उत्पादनक्षमतां शीघ्रं पुनर्स्थापयितुं विस्तारयितुं च शक्नोति।