समाचारं

"Call of Duty: Modern Warfare 3 (2023)" अस्य मासस्य अन्ते Microsoft XGP इत्यत्र सम्मिलितं भविष्यति इति सूचना अस्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] 22 जुलाई दिनाङ्के समाचारानुसारं सुप्रसिद्धस्य श्वसनकर्ता eXtas1s इत्यस्य अनुसारं Activision इत्यस्य “Call of Duty: Modern Warfare 3 (2023)” आधिकारिकतया 24 जुलाई दिनाङ्के Microsoft इत्यस्य Xbox Game Pass (XGP) इति क्रीडासु सम्मिलितं भविष्यति सदस्यता सेवाएँ।


पूर्वं eXtas1s इत्यनेन Xbox Game Pass इत्यस्मिन् समाविष्टानि क्रीडाः, तत्सम्बद्धानि च सूचनानि बहुवारं समीचीनतया प्रकाशितानि सन्ति । eXtas1s इत्यस्य अनुसारं एषा सूचना “100% पुष्टिः” कृता अस्ति, यस्य अर्थः अस्ति यत् खिलाडयः शीघ्रमेव XGP मञ्चे अस्य क्रीडायाः रोमाञ्चकारी सामग्रीं अनुभवितुं शक्नुवन्ति।

ज्ञातव्यं यत् माइक्रोसॉफ्ट् इत्यनेन अद्यैव क्रीडासदस्यतासेवानां क्षेत्रे बहुधा चालनं कृतम् अस्ति, अपितु भविष्ये अधिकानि उच्चगुणवत्तायुक्तानि क्रीडाकार्यं प्रवर्तयितुं अपि योजना अस्ति

तदतिरिक्तं बहुविधस्रोतानां अनुसारं यथा यथा Microsoft इत्यस्य Activision Blizzard इत्यस्य अधिग्रहणं क्रमेण प्रगच्छति तथा तथा भविष्ये Activision Blizzard इत्यस्मात् अधिकानि क्लासिकक्रीडाः XGP मञ्चे योजिताः भविष्यन्ति यथा, "Crash Bandicoot Crazy Trilogy", "Tony Hawk: Pro Skater 1 + 2" remake, "Sparrow: Reignited Trilogy" इत्यादीनि कार्याणि अपि निकटभविष्यत्काले XGP इत्यत्र प्रारम्भस्य अपेक्षा अस्ति