समाचारं

तारायुक्ते आकाशे नियुक्तिः!प्लूटो २४ दिनाङ्के विरोधे एकवर्षे पृथिव्याः समीपे एव भविष्यति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, तियानजिन्, २२ जुलै (रिपोर्टरः झोउ रुञ्जियान्) २४ जुलै दिनाङ्के प्लूटो सूर्यस्य विरोधं करिष्यति। विरोधात् पूर्वं पश्चात् च प्लूटो पृथिव्याः समीपस्थः, बृहत्तमः प्रतीयमानव्यासः, उज्ज्वलतमः च अस्ति, येन मनुष्याणां कृते अस्य वामनग्रहस्य अवगमनस्य उत्तमः अवसरः प्राप्यते

खगोलविज्ञानविशेषज्ञानाम् अनुसारम् अस्मिन् विरोधे प्लूटो इत्यस्य कान्तिः प्रायः १४.४ भवति, यत् अत्यन्तं मन्दं भवति सामान्यदूरबीणानि वा लघु खगोलीयदूरबीणानि वा अस्य विषये किमपि कर्तुं न शक्नुवन्ति अतः अधिकांशजनानां कृते एषा खगोलीयघटना द्रष्टुं असम्भवम् , वयं केवलम् एतत् अवसरं स्वीकृत्य प्लूटो-विषये ज्ञातुं शक्नुमः ।

प्लूटो-समूहस्य कृते जनाः अपरिचिताः न सन्ति, यतः कदाचित् एषः ग्रहाणां मध्ये आसीत्, सौरमण्डले च नवमः ग्रहः आसीत् तथापि पश्चात् ग्रहपङ्क्तौ "शुद्धः" अभवत्, वामनग्रहे अवनतः च

यद्यपि वामनग्रहत्वेन वर्गीकृतः अस्ति तथापि अस्य नाटकीय-इतिहासस्य विशेषकक्षायाश्च कारणात् अद्यत्वे अपि अनेकेषां खगोलशास्त्र-उत्साहिनः अस्य विषये चर्चां कुर्वन्ति ते प्रतिवर्षं प्लूटो-विरोधं प्राप्य कुत्र गच्छति इति विषये ध्यानं दातुं न विस्मरन्ति ।

प्लूटोविरोधः एकां खगोलीयघटनां निर्दिशति यस्मिन् प्लूटो सूर्यस्य परितः कक्षायां पृथिव्याः सूर्यस्य च सह मोटेन रेखायां गच्छति, पृथिवी च सूर्यस्य प्लूटोस्य च मध्ये स्थिता भवति

तियानजिन् खगोलविज्ञानसङ्घस्य निदेशकः तियानजिन् विज्ञानप्रौद्योगिकीसङ्ग्रहालयस्य खगोलविज्ञानस्य लोकप्रियीकरणविशेषज्ञः सोङ्ग युआन्युआन् इत्यनेन उक्तं यत् प्लूटो इदानीं एफेलियन् (सूर्यात् दूरतमं बिन्दुम्) प्रति गच्छति, प्रतिवर्षं विरोधे सः दूरतरः अन्धकारमयः च भविष्यति १९८९ तमे वर्षे प्लूटो-देशः पेरिहेलिओन् (सूर्यस्य समीपस्थः बिन्दुः) अतीतः, तस्मिन् वर्षे विरोधे तस्य कान्तिः १३.७ परिमाणं प्राप्तवान् । तदनन्तरं प्लूटो-देशः एफेलियन-नगरं प्रति गन्तुं आरब्धवान्, प्रतिवर्षं सूर्यस्य विरोधे सः दूरतरः आसीत्, अतः तस्य कान्तिः वर्षे वर्षे न्यूनीभवति स्म २११४ तमे वर्षे यदा एफेलियन्-पर्यन्तं गच्छति तदा विरोधे प्लूटो-नगरस्य कान्तिः अपि केवलं १६ तमे परिमाणे एव भवति, येन बृहत्-रन्ध्र-दूरबीनेन द्रष्टुं कठिनं भवति

"अस्मिन् विरोधे प्रकाशप्रदूषणरहितवातावरणे अनुभविनो खगोलशास्त्रस्य उत्साहिणः बृहत्व्यासस्य खगोलीयदूरबीणानां उपयोगं कृत्वा स्वयमेव चुनौतीं दातुं शक्नुवन्ति, प्लूटोस्य 'सत्यं मुखं' द्रष्टुं शक्नुवन्ति वा इति।

"नवग्रहाः" युगे प्लूटो सूर्यात् दूरतमः, लघुतमः द्रव्यमानः च ग्रहः अस्ति । वैज्ञानिकानां दृष्टौ प्लूटो सर्वदा रहस्येन आवृतः अस्ति । सम्प्रति केवलं संयुक्तराज्यसंस्थायाः "नवक्षितिज"-अन्वेषणेन २०१५ तमे वर्षे प्लूटो-नगरेण उड्डीयमानस्य किञ्चित् अन्वेषणं कृतम्, प्लूटो-देशे पर्वताः, हिमपाताः, गभीराः उपत्यकाः, वालुका-टीलाः च सन्ति इति ज्ञातम्

सोङ्ग युआन्युआन् इत्यनेन परिचयः कृतः यत् यद्यपि प्लूटो ग्रहमञ्चात् निवृत्तः अस्ति तथापि मानवजातेः "नवमग्रहस्य" अन्वेषणं कदापि न स्थगितम् । अनेके खगोलशास्त्रज्ञाः मन्यन्ते यत् "नवग्रहः" सौरमण्डले कुत्रचित् प्रच्छन्नः अवश्यमेव मनुष्याणां आविष्कारं प्रतीक्षते । किं वास्तवमेव एतादृशः "जनितः" ग्रहः अस्ति ? प्रतीक्षामः पश्यामः च। (उपरि)