समाचारं

22 जुलाई दिनाङ्के विदेशीयमाध्यमविज्ञानजालस्थलात् सारः : प्रकाशः अतिचालकतां उत्तेजितुं शक्नोति वा?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ जुलै (सोमवासरे) दिनाङ्के समाचारानुसारं सुप्रसिद्धविदेशीयवैज्ञानिकजालस्थलानां मुख्यसामग्री निम्नलिखितरूपेण अस्ति ।

"विज्ञानसमाचारः" इति जालपुटम् (www.sciencenews.org)

प्रकाश ऊर्जा उत्तेजनाअतिचालकता ?एकः नूतनः अध्ययनः वादविवादं पुनः प्रज्वलयति

अतिचालक न्यूनतापमानेषु प्रतिरोधं विना विद्युत् प्रसारयति । परन्तु २०११ तमे वर्षात् केचन वैज्ञानिकाः दावान् कृतवन्तः यत् केचन पदार्थाः तीव्र-अतिलघु-लेजर-नाडीभिः आहताः भवन्ति चेत् पारम्परिकसीमायाः बहु अधिके तापमाने संक्षेपेण अतिचालकतां प्रदर्शयितुं शक्नुवन्ति

पूर्वसंशोधनेन ज्ञातं यत् क्युप्रेट्-पक्षिणः प्रकाशस्य सम्पर्कं कृत्वा अस्थायीरूपेण स्वस्य परावर्तनक्षमतायां परिवर्तनं कुर्वन्ति । अस्य परिवर्तनस्य अर्थः अस्ति यत् प्रतिरोधस्य न्यूनता एकं पिकोसेकेण्ड् (सेकेण्ड् इत्यस्य खरबभागः) यावत् अल्पं स्थातुं शक्नोति । परन्तु अतिचालकतायाः अतिरिक्तं अन्यैः कारकैः अयं परिवर्तनः भवितुं शक्नोति इति समीक्षकाः मन्यन्ते ।

जर्मनीदेशस्य मैक्स प्लैङ्क् इन्स्टिट्यूट् इत्यस्य भौतिकशास्त्रज्ञः आन्द्रिया कैवेलेरी तस्य दलेन सह अद्यैव नेचर इति पत्रिकायां ज्ञापितं यत् प्रयोगे ताम्रं प्रकाशेन आहतस्य अनन्तरं मुक्तं भविष्यति।चुम्बकीय क्षेत्र , तेषां मतं यत् एतत् अतिचालकतायाः मेस्नर्-प्रभावस्य प्रमाणम् अस्ति । तदपि शैक्षणिकमण्डलेषु अस्य निष्कर्षस्य स्वीकारः भिन्नः अस्ति, मताः च विभक्ताः एव तिष्ठन्ति ।

शोधं दर्शयति यत् प्रकाशः अतिचालकतां नाशयितुं शक्नोति, परन्तु प्रकाशः अतिचालकतां प्रेरयति इति विचारः आश्चर्यजनकः विवादास्पदः च अस्ति । अतः कावेलेरी तस्य सहकारिभिः सह मेस्नर्-प्रभावस्य अधिकं अध्ययनं कृतम् । तेषां ध्यानं यिट्रियमबेरियमताम्र-आक्साइड् (YBCO) इति यौगिकवर्गे आसीत् येषु प्रकाश-प्रेरित-अतिचालकतायाः लक्षणं दृश्यते ।

दलेन चुम्बकीयक्षेत्रस्य मापनार्थं वाईबीसीओ-पार्श्वे स्थितस्य गैलियम-फॉस्फाइड्-स्फटिकस्य उपयोगः कृतः । तेषां ज्ञातं यत् यदि YBCO अतिचालकः भवति तर्हि Meissner प्रभावेण तस्य आन्तरिकचुम्बकीयक्षेत्रस्य निष्कासनं भविष्यति । अनेन वाईबीसीओ इत्यस्य धारायाम् चुम्बकीयक्षेत्रस्य बलं वर्धते इति ते अवलोकितवन्तः ।

"विज्ञान दैनिक" इति जालपुटम् (www.sciencedaily.com)

1. हाइड्रोजन भंगुरतायाः संहितायां दरारः : हाइड्रोजन भंगुरतायाः उत्तमपूर्वसूचनायाः आधारं स्थापयितुं

आधारभूतसंरचनापरियोजनानां कृते सामग्रीनां चयनं कुर्वन् प्रायः धातुः तेषां स्थायित्वस्य कृते चयनं भवति । परन्तु यदा धातुः जलवायुसमृद्धवातावरणे संसर्गं प्राप्नोति तदा ते भंगुराः भूत्वा विफलाः भवन्ति । जलवायुभंगुरता इति नाम्ना प्रसिद्धा एषा घटना १९ शताब्द्याः मध्यभागात् आरभ्य अप्रत्याशिततायाः, निपुणतायाः कठिनतायाः च कारणात् शोधकर्तारः भ्रमितवती अस्ति Science Advances इति पत्रिकायां प्रकाशितं अद्यतनं शोधं अस्मान् हाइड्रोजनस्य भंगुरतायाः आत्मविश्वासेन भविष्यवाणीं कर्तुं एकं पदं समीपं नयति।

अयं अध्ययनं वाशिङ्गटन-ली-विश्वविद्यालयस्य, टेक्सास्-एण्ड्-एम-विश्वविद्यालयस्य च शोधकर्तृणां सहकार्यम् आसीत् । तेषां कृते इन्कोनेल् ७२५ इत्यस्मिन् निकेल-आधारितमिश्रधातुः यत् प्रारम्भे निर्दोषः, दराररहितः च आसीत्, तस्य बलस्य, जंगप्रतिरोधस्य च कृते प्रसिद्धे दरारनिर्माणप्रक्रियायाः अध्ययनं कृतवन्तः

सम्प्रति अनेकाः परिकल्पनाः सन्ति ये जलवायुभंगुरतायाः तन्त्रस्य व्याख्यानं कर्तुं प्रयतन्ते । अस्य अध्ययनस्य परिणामाः दर्शयन्ति यत् एकः प्रसिद्धः धारणा - हाइड्रोजन-वर्धितः स्थानीयप्लास्टिसिटी (HELP) - अस्मिन् मिश्रधातुः न प्रवर्तते

शोधकर्तारः पश्यन्ति यत् प्लास्टिसिटी अथवा अपरिवर्तनीयविकृतिः पदार्थे एकरूपं न भवति अपितु विशिष्टक्षेत्रेषु स्थानीयं भवति । एचईएलपी परिकल्पनायां उक्तं यत् दराराः सर्वाधिकस्थानीयप्लास्टिसिटीयुक्तेभ्यः प्रदेशेभ्यः उत्पद्यन्ते । "मम ज्ञाने अस्माकं अध्ययनं प्रथमं यत् वास्तविकसमये दरारस्य उत्पत्तिः कुतः भवति इति पश्यति तथा च पश्यति यत् उच्चतमस्थानीयप्लास्टिसिटीप्रदेशे न आरभ्यते।

वास्तविकसमये दरारस्य उत्पत्तिं निरीक्षितुं महत्त्वपूर्णम् अस्ति । यदा दारणानां प्रादुर्भावानन्तरं नमूनानां परीक्षणं कृतम् तदा हाइड्रोजनः पूर्वमेव पदार्थात् पलायितः आसीत्, येन क्षतिकारकं तन्त्रं ज्ञातुं न शक्यते स्म

अस्य शोधस्य महत्त्वं अस्ति यत् जलवायुभंगुरतायाः उत्तमपूर्वसूचनानां आधारं स्थापयितुं साहाय्यं करोति । जीवाश्म-इन्धनस्य कृते जलवायुः भविष्ये स्वच्छ-ऊर्जा-विकल्पः भवितुम् अर्हति इति कारणतः भविष्ये जलवायु-अर्थव्यवस्थायां अप्रत्याशित-विफलतां निवारयितुं एतस्य नाजुकतायाः पूर्वानुमानं महत्त्वपूर्णं भवति

2. कारणसंरचना निर्धारयति यत् सङ्गणकस्य अनुकरणेषु चेतनायाः अस्तित्वं न भवितुं शक्नोति

किं कृत्रिमबुद्धिः चेतनायाः विकासं कर्तुं शक्नोति ? जर्मनीदेशस्य रुहर्-यूनिवर्सिटैट् बोचम् इत्यस्मिन् द्वितीयदर्शनसंस्थायाः डॉ. वान्जा विस् इत्यस्य मतं यत् एतत् असम्भवम् अस्ति।फिलोसोफिकल स्टडीज इति पत्रिकायां प्रकाशितस्य अद्यतनलेखे डॉ. विस् चेतनायाः अस्तित्वाय आवश्यकानां परिस्थितीनां परीक्षणं कृत्वा पहिचानं करोतिमस्तिष्क सङ्गणकेन सह तुलनाः कृताः । सः अवदत् यत् मनुष्याणां यन्त्राणां च मध्ये विशेषतः मस्तिष्कप्रदेशानां, स्मृतिः, गणना-एककानां च संगठने महत्त्वपूर्णाः भेदाः सन्ति । डॉ. विस् इत्यस्य मतं यत् "कारणसंरचना चेतनायाः प्रासंगिकः महत्त्वपूर्णः अन्तरः भवितुम् अर्हति।"

डॉ. विस् स्वस्य शोधकार्य्ये ब्रिटिश-न्यूरोवैज्ञानिकेन कार्ल-फ्रिस्टन्-इत्यनेन प्रस्तावितस्य मुक्त-ऊर्जा-सिद्धान्तस्य अपि उल्लेखं कृतवान् । अस्मिन् सिद्धान्ते उक्तं यत् ये प्रक्रियाः जीवजीवादिषु स्वसंगठनतन्त्रेषु निरन्तरं अस्तित्वं सुनिश्चितं कुर्वन्ति, ते सूचनाप्रक्रियारूपेण द्रष्टुं शक्यन्ते मानवशरीरे अस्मिन् शरीरस्य तापमानं, रक्ते प्राणवायुस्तरः, रक्तशर्करा इत्यादीनां महत्त्वपूर्णमापदण्डानां नियमनस्य प्रक्रिया अन्तर्भवति । सङ्गणके अपि एतादृशी सूचनाप्रक्रिया कार्यान्वितुं शक्यते, परन्तु सङ्गणकः स्वस्य तापमानं रक्तशर्करायाः स्तरं वा न नियन्त्रयति, अपितु एतासां प्रक्रियाणां अनुकरणं करोति

शोधकर्तारः मन्यन्ते यत् चेतना अपि तथैव भवितुम् अर्हति । यदि चेतना जीवितस्य कृते लाभप्रदं भवति तर्हि मुक्तशक्तिसिद्धान्तानुसारं ये शारीरिकप्रक्रियाः जीवस्य निर्वाहने योगदानं ददति ताः चेतनानुभवेन अवशिष्टाः लेशाः अवश्यं धारयितव्याः, येषां वर्णनं "चेतनायाः गणनासहसंबन्धाः" इति सूचनाप्रक्रियाप्रक्रियारूपेण कर्तुं शक्यते यद्यपि सङ्गणके एतत् सम्भवति तथापि सङ्गणकेन न केवलं चेतन-अनुभवस्य अनुकरणं कर्तुं, अपितु प्रतिकृतिं कर्तुं अतिरिक्तशर्ताः पूर्तव्याः भवेयुः

अतः डॉ. विस् स्वस्य लेखे चेतनजीवाः चेतनायाः गणनासहसंबन्धान् यथा कार्यान्वयन्ति तथा च सङ्गणकाः अनुकरणेषु यथा कार्यान्वन्ति तस्य भेदानाम् विश्लेषणं करोति एतेषां अधिकांशस्य भेदस्य चैतन्येन सह किमपि सम्बन्धः नास्ति इति सः मन्यते । यथा - इलेक्ट्रॉनिकसङ्गणकानां विपरीतम् अस्माकं मस्तिष्कं अतीव ऊर्जा-कुशलं भवति, परन्तु एषा चेतनायाः आवश्यका स्थितिः भवितुम् असम्भाव्यम् ।

परन्तु सङ्गणकस्य मस्तिष्कस्य च अन्यः मुख्यः अन्तरः तेषां कारणसंरचनायां वर्तते : पारम्परिकसङ्गणके प्रथमं दत्तांशं प्रसंस्करणार्थं स्मृत्याः केन्द्रीयसंसाधन-एककं प्रति भारितव्यं, ततः पुनः स्मृतौ संगृहीतं भवितुमर्हति मस्तिष्के तादृशः पृथक्त्वं नास्ति, प्रदेशानां कारणसम्बन्धाः च भिन्नरूपं गृह्णन्ति । डॉ. विस् इत्यस्य मतं यत् मस्तिष्कस्य पारम्परिकसङ्गणकस्य च चेतनायां एषः एकः प्रमुखः भेदः भवितुम् अर्हति ।

Scitech Daily जालपुटम् (https://scitechdaily.com)

1. It’s not science fiction: शोधकर्तारः मेटासर्फेस् ट्रैक्टर-पुञ्जं विकसितवन्तः

ऑस्ट्रेलियादेशस्य एआरसी सेण्टर आफ् एक्सीलेन्स फ़ॉर् ट्रांसलेटेड् मेटा-ऑप्टिकल सिस्टम्स् (TMOS) इत्यस्य शोधकर्तृभिः हल्केन ट्रैक्टर-पुञ्जस्य विकासः कृतः यत् अनाक्रामक-चिकित्सा-प्रक्रियाणां परिवर्तनं करिष्यति मेटासर्फेस् इत्यनेन सक्षमानां ट्रैक्टर-पुञ्जानां निर्माणे तेषां महती प्रगतिः अभवत् । एते किरणाः कणान् स्वं प्रति आकर्षयन्ति, विज्ञानकथा उपन्यासेभ्यः काल्पनिकैः ट्रैक्टरपुञ्जैः प्रेरिताः च सन्ति । Acs Photonics इति पत्रिकायां प्रकाशितस्य शोधकार्य्ये एतत् दलं वर्णयति यत् तेषां कृते सिलिकॉन् मेटासर्फेस् इत्यनेन उत्पद्यमानानां विद्युत्चुम्बकीयपुञ्जानां उपयोगः कथं भवति स्म । पूर्वं विद्युत्चुम्बकीयपुञ्जाः विशालविशेषप्रकाशमॉड्यूलेटर् (SLMs) इत्यनेन उत्पद्यन्ते स्म, परन्तु एतेषां प्रणालीनां आकारः भारः च हस्तगतयन्त्रेषु तेषां उपयोगं निवारयति स्म मेटासर्फेस् केवलं १/२००० मिलीमीटर् स्थूलतायाः नैनोपैटर्न्ड् सिलिकॉन् इत्यस्य स्तरः अस्ति । दलस्य आशा अस्ति यत् एतत् तन्त्रं एकस्मिन् दिने बायोप्सीषु अ-आक्रामकरूपेण उपयोक्तुं शक्यते, यथा वर्तमानपद्धतीनां विपरीतम्, यथा चिमटी-प्रयोगः, येन परितः ऊतकानाम् क्षतिः भवितुम् अर्हति

अस्य विशेषस्य विद्युत्चुम्बकीयपुञ्जस्य पूर्वं उत्पन्नविद्युत्चुम्बकीयपुञ्जानां अपेक्षया अनेकाः लाभाः सन्ति, यतः निवेशपुञ्जस्य कृते आवश्यकाः परिस्थितयः पूर्वपुञ्जानां अपेक्षया अधिकलचीलाः भवन्ति, एसएलएम-पुञ्जस्य आवश्यकता नास्ति, तस्य आकारः, भारः, शक्तिः च पूर्वप्रणाल्याः अपेक्षया महत्त्वपूर्णतया न्यूनाः भवन्ति

"अस्य यन्त्रस्य संकुचितः आकारः उच्चदक्षता च भविष्ये नवीनप्रयोगं जनयितुं शक्नोति" इति शोधकर्तारः अवदन् "कणानां निष्कासनार्थं मेटासर्फेस् इत्यस्य उपयोगस्य क्षमता न्यूनतया आक्रामकपद्धत्या वेदनाम् न्यूनीकृत्य बायोप्सीक्षेत्रे प्रभावं कर्तुं शक्नोति।

2. दीर्घकालीनवेदनाप्रहेलिकायां लुप्तः खण्डः?नवीनतया आविष्कृतं प्रोटीनकार्यम्

जर्मनीदेशस्य मैक्स डेल्ब्रुक् केन्द्रस्य शोधदलेन दीर्घकालीनवेदना अतिसंवेदनशीलतां प्रवर्धयितुं PIEZO2 प्रोटीनस्य नूतना भूमिका आविष्कृता अस्ति। आविष्कारः वेदनानिवारणौषधानां सम्भाव्यं नूतनं मार्गं प्रददाति तथा च वोल्टेज-गेटेड् सोडियम-चैनलेषु केन्द्रित-उपचाराः नैदानिक-समाधानरूपेण किमर्थं न्यून-प्रदर्शनं कृतवन्तः इति विषये प्रकाशं प्रसारयितुं शक्नोति। अध्ययनं ब्रेन इति प्रमुखे न्यूरोलॉजिकलपत्रिकायां प्रकाशितम् ।

PIEZO2 प्रोटीन मानवसंवेदीग्राहकेषु आयनचैनलम् निर्माति । पूर्वसंशोधनेन ज्ञातं यत् मस्तिष्कं प्रति स्पर्शस्य प्रसारणे आयनमार्गाः सम्मिलिताः भवन्ति । PIEZO2 जीनस्य "कार्यस्य हानिः" उत्परिवर्तनयुक्ताः जनाः सौम्यस्पर्शस्य वा स्पन्दनस्य वा प्रति न्यूनसंवेदनशीलाः भवन्ति । तस्य विपरीतम्, PIEZO "लाभ-कार्य-उत्परिवर्तन"-युक्तेषु रोगिषु प्रायः जटिल-विकास-विकारैः निदानं भवति । परन्तु कार्यलाभ-उत्परिवर्तनानि यांत्रिक-अतिसंवेदनशीलतायाः सह सम्बद्धानि सन्ति वा इति कदापि न प्रदर्शितम् ।

अस्य सम्बन्धस्य अध्ययनार्थं शोधकर्तारः तथाकथितौ "कार्यलाभ" मूषकौ निर्मितवन्तः, प्रत्येकं उत्परिवर्तितस्य PIEZO2 जीनस्य भिन्नं संस्करणं वहति स्म विद्युत्शारीरिकपद्धतीनां उपयोगेन शोधकर्तारः आनुवंशिकरूपेण परिवर्तितमूषकात् पृथक्कृतानां संवेदी न्यूरॉन्सानाम् विद्युत्क्रियाकलापं मापितवन्तः । तेषां ज्ञातं यत्, अपेक्षितरूपेण स्पर्शग्राहकानाम् संवेदनशीलीकरणस्य अतिरिक्तं, PIEZO2 जीनस्य उत्परिवर्तनेन नोसिसेप्टर् - न्यूरॉन्स ये कष्टप्रदं यांत्रिक-उत्तेजनं ज्ञायन्ते - यांत्रिक-उत्तेजनस्य प्रति महत्त्वपूर्णतया अधिकं संवेदनशीलाः अपि अभवन्

तदतिरिक्तं शोधकर्तारः पश्यन्ति यत् वेदनाग्राहकाः यांत्रिक-उत्तेजनेन सक्रियः भवन्ति, सामान्यतया लघुस्पर्शः ।

अयं अध्ययनः प्रथमः अस्ति यत् PIEZO2 जीनस्य लाभ-कार्य-उत्परिवर्तनं वेदनाग्राहकैः सह सम्बद्धं करोति । निष्कर्षेषु सूचितं यत् PIEZO2 चैनल उद्घाटनतन्त्रस्य एकः विशिष्टः पक्षः नूतनैः वेदना-औषधैः लक्षितः भवितुम् अर्हति । (लिउ चुन) ९.