समाचारं

नूतनगृहस्य शय्याकक्षे खाड़ीजालकस्य उपरि पर्दाः कुत्र स्थापनीयाः ?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना बहवः नूतनाः गृहाः शय्यागृहस्य डिजाइनमध्ये बे खिडकयः सन्ति ।

खाड़ीजालकयुक्तस्य शय्यागृहस्य कृते कथं पर्दाः स्थापनीयाः ? शय्याकक्षे स्थापितं वा खाड़ीजालकस्य अन्तः वा ? अन्यविधिना वा प्रयोगः ? सम्पादकः भवद्भिः सह बे विण्डो पर्दास्थापनस्य त्रीणि पद्धतयः विस्तरेण साझां करोतु ।

1. पर्दाः सर्वे बे खिडक्यां स्थापिताः सन्ति

बृहत्तरबे खिडकीयुक्तेषु अपार्टमेण्टेषु भवान् एतां संस्थापनपद्धतिं चिन्वितुं विचारयितुं शक्नोति । बे खिडक्यां पर्दां स्थापयित्वा शय्याकक्षे स्थानं न गृह्णीयात्, येन सम्पूर्णं शय्यागृहं अधिकं विशालं वायुमण्डलीयं च दृश्यते । परन्तु यदि अपार्टमेण्टस्य बे खिडकी तुल्यकालिकरूपेण लघु भवति तर्हि सम्पादकः भवन्तः सर्वान् पर्दान् बे खिडक्यां स्थापयितुं न अनुशंसति, यतः एवं कृत्वा शय्यागृहं लघुतरं दृश्यते, यत् प्रतिकूलं भवति





बे खिडक्यां एकं मन्त्रिमण्डलं योजयित्वा तस्य उपयोगं डेस्करूपेण कुर्वन्तु, येन स्थानं विशालं उज्ज्वलं च भवति ।



2. पर्दाः सर्वे शय्याकक्षे स्थापिताः सन्ति

सामान्यतया एवं स्थापितानां पर्दानां दीर्घता अधिकतया भूमौ समीपे एव भवति । सौन्दर्यदृष्ट्या एषा स्थापनापद्धतिः अधिका सुन्दरी दृश्यते, विशेषतः येषां अपार्टमेण्ट्-स्थानानां कृते लघु-बे-जालकाः सन्ति, भवन्तः अस्मात् उपायात् शिक्षितुं शक्नुवन्ति परन्तु सर्वेषां ध्यानं दातुं योग्यं यत् यदा शय्याकक्षे पर्दाः स्थापिताः भवन्ति तदा तस्य अर्थः अस्ति यत् बे खिडकीमेजः प्रायः सूर्यप्रकाशस्य सम्मुखीभवति, येन बे खिडकीमेजस्य सेवाजीवनं परोक्षरूपेण न्यूनीकरिष्यते





3. शय्याकक्षे ब्लैकआउट् पर्दाः, बे खिडक्यां च अर्धपारदर्शिकाः पर्दाः

एषा पद्धतिः पूर्वयोः संस्थापनविधियोः लाभं चतुराईपूर्वकं संयोजयति, तेषां दोषान् पूरयति च । प्रभावस्य दृष्ट्या इदं सुन्दरं भव्यं च अस्ति यत् प्रकाश-सञ्चारक-पर्दे (खिडकी-पर्दे) उपरि आकर्षयित्वा व्यक्तिगत-गोपनीयतां सुनिश्चितं कर्तुं शक्यते तथा च सूर्य-रक्षण-कार्यं निश्चितम् अस्ति अतः अधिकांशजनानां कृते एषः एव विकल्पः ।





दिवा अन्तः खिडकीपटलं पिधाय, ततः अन्तरिक्षं उज्ज्वलं भविष्यति परन्तु रात्रौ न चकाचौंधं जनयति, बाह्यपर्दां पिधाय, ततः भवतः निद्रा न बाधिता भविष्यति