समाचारं

कोरियन एयर इत्यस्य नवीनतमं बोइङ्ग् ७८७-१० विमानं तस्य बेडेषु सम्मिलितं भवति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टरः गुआन् जिचेन् तथा निउ किङ्ग्यन्) २२ जुलै दिनाङ्के कोरियाई एयर इत्यनेन घोषितं यत् तस्य नवप्रवर्तितं बोइङ्ग् ७८७-१० यात्रीविमानं आधिकारिकतया बेडेषु सम्मिलितम् अस्ति तथा च प्रथमवारं २५ जुलै दिनाङ्के परिचालनं प्राप्स्यति।सियोलतः मार्गः इन्चेओन् अन्तर्राष्ट्रीयविमानस्थानकं टोक्यो नारिटा अन्तर्राष्ट्रीयविमानस्थानकं यावत् ।


अस्मिन् समये प्रवर्तमानस्य बोइङ्ग् ७८७-१० मॉडल् इत्यस्मिन् उच्च-इन्धन-दक्षता, न्यून-कार्बन-उत्सर्जनम् इत्यादीनि पर्यावरण-अनुकूल-विशेषतानि सन्ति इति अवगम्यते अस्य मॉडलस्य धडस्य दीर्घता ६८.३ मीटर् अस्ति, यत् समानश्रृङ्खलायाः बोइङ्ग् ७८७-९ मॉडल् इत्यस्मात् प्रायः ५ मीटर् दीर्घम् अस्ति, तथा च १५% अधिकान् यात्रिकान् मालवाहनान् च परिवहनं कर्तुं शक्नोति तदतिरिक्तं समानप्रकारस्य विद्यमानविमानानाम् तुलने बोइङ्ग् ७८७-१० यात्रीविमानस्य प्रत्येकस्य आसनस्य ईंधनस्य उपभोगस्य दरं कार्बन उत्सर्जनं च २०% अधिकं न्यूनीकृतम् अस्ति

तस्मिन् एव काले कोरियाई एयर इत्यनेन स्वस्य बोइङ्ग् ७८७-१० विमानं ३२५ आसनैः सह विन्यस्तं, यत्र ३६ बिजनेस क्लास् आसनानि २८९ इकोनॉमी क्लास् आसनानि च सन्ति, अपि च नूतनेन केबिन इन्टीरियर् इत्यनेन सुसज्जितम् अस्ति