समाचारं

विश्वव्यापी निःशुल्क शिपिंग! ० रिटर्न्, ० रिफण्ड्, ० मालवाहनबीमा च कृत्वा ताओबाओ वस्त्रव्यापारिणः विशालं लाभांशं प्राप्नुवन्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने Taobao इत्यनेन "Global Free Shipping Plan for Big Clothing" इत्यस्य आरम्भः कृतः अस्ति मञ्चे केचन उच्चगुणवत्तायुक्ताः भण्डाराः पूर्वमेव आमन्त्रणानि प्राप्तवन्तः सन्ति व्यापारिकप्रतिक्रियायाः आधारेण मञ्चेन प्रदत्ताः नीतयः अतीव प्रभाविणः सन्ति ।


अस्य प्रतिरूपस्य अन्तर्गतं मञ्चः व्यापारिभ्यः उच्चविदेशीयडाकशुल्कसहायतां प्रदास्यति तथा च विदेशेषु उपभोक्तृभ्यः प्रत्यक्षतया निःशुल्कं शिपिङ्गं प्रदास्यति, येन व्यापारिणः विदेशेषु तीव्रगत्या विकासे साहाय्यं करिष्यन्ति। परियोजनायाः प्रथमचरणं सिङ्गापुर, मलेशिया, दक्षिणकोरिया, हाङ्गकाङ्ग, मकाऊ, ताइवान इत्यादीन् एशियाप्रदेशान् आश्रित्य वर्षस्य अन्ते एशियातः आस्ट्रेलियापर्यन्तं विस्तारं करिष्यति, तथा च क्रमेण वैश्विकं निःशुल्कं शिपिङ्गं प्राप्स्यति

विद्यमानस्य Taobao तथा Tmall भण्डारस्य आधारेण व्यापारिणां अन्यं भण्डारं उद्घाटयितुं वा उत्पादानाम् कृते विशेषसेटिंग्स् कर्तुं आवश्यकता नास्ति यावत् ते योजनायां सम्मिलिताः भवन्ति तावत् ते प्रत्यक्षतया विश्वस्य अरबौ उपभोक्तृभ्यः उत्पादानाम् प्रदर्शनं विक्रेतुं च शक्नुवन्ति देशे विदेशे च निरन्तरं मूल्यं भवति।

व्यापारिणां स्वतन्त्रमूल्यनिर्धारणं मालवाहनाधिकारः च भवति, सीमापारं रसदविषये विचारस्य आवश्यकता नास्ति । विदेशेषु उपभोक्तृभ्यः आदेशं प्राप्त्वा केवलं मालम् आन्तरिकसमेकनगोदामं प्रति प्रेषयन्तु, गोदामे आगमनसमये मालस्य पुष्टिः भविष्यति 0 रिटर्न्स्, 0 रिफण्ड्, 0 मालवाहनबीमा च।

"एषा घरेलुव्यापारं कुर्वतां ताओबाओ-व्यापारिणां कृते सुसमाचारः अस्ति। ताओबाओ-नगरे विदेशेषु व्यापारं कर्तुं सर्वाधिकं लाभः 0 रिटर्न्, 0 रिफण्ड्, तथा च सीमापार-ई-वाणिज्यक्षेत्रे वरिष्ठः व्यवसायी विश्लेषकाः तत् सूचितवन्तः ताओबाओ इत्यनेन न्यूनदहलीजेन न्यूनव्ययेन च विदेशं गमनस्य नूतनं प्रतिरूपं निर्मितम्, यत् व्यापारिणां कृते परिचालनव्ययस्य वृद्धिं विना नूतनविदेशविपणानाम् विस्तारं कर्तुं व्यापारिणां सहायकं भवति

घरेलु ई-वाणिज्यस्पर्धा अधिकाधिकं तीव्रं भवति, शौक ई-वाणिज्य इत्यादीनां उदयमानानाम् मञ्चानां विकासस्य दरः अपि मन्दः अभवत्, विशेषतः वस्त्रस्य कृते अस्मिन् वर्षे जूनमासस्य १८ दिनाङ्के महिलानां वस्त्रस्य प्रतिफलनस्य दरः अपि मन्दः अभवत् लघु विडियो लाइव प्रसारण मञ्चः उच्चः एव अभवत्, उच्चप्रतिफलं, उच्चसूची, उच्चव्ययः च "इदं कठिनतरं कठिनतरं भवति" इति व्यापारिणां मध्ये सहमतिः अभवत् । एतादृशेषु परिस्थितिषु बहवः व्यापाराः विदेशं गन्तुं दृष्टिम् अस्थापयन्ते ।

व्यक्तिः अपि अवदत् यत् वर्तमानविदेशेषु ई-वाणिज्यमञ्चानां तुलने ताओबाओ-व्यापारिणां नूतनं खातं उद्घाटयितुं वा नूतनानि उत्पादनानि सज्जीकर्तुं वा आवश्यकता नास्ति तेषां केवलं विदेशेषु अतिरिक्तव्ययस्य विना मालविक्रयणस्य अनुबन्धे हस्ताक्षरस्य आवश्यकता वर्तते दरस्य मालवाहनबीमायाः च उच्चं घरेलुप्रतिफलं।

वर्तमान समये नियमितरूपेण पुरुषाणां महिलानां च वस्त्राणां अतिरिक्तं विदेशेषु विपण्येषु व्यापकफैशनवर्गेषु व्यापारिणः यथा क्रीडा तथा बहिः वस्त्रं, जूतानां पुटस्य च साजसज्जा, बालवस्त्रं जूता च इत्यादयः ताओबाओ इत्यस्य कार्यक्रमे भागं ग्रहीतुं पञ्जीकरणं कर्तुं शक्नुवन्ति।


(चित्रस्य स्रोतः: Taobao Tmall व्यापारी कार्यपीठः, Qianniu मुखपृष्ठम्)

Statista इत्यस्य अनुसारं वैश्विकपरिधानविपणनं २०२३ तमे वर्षे ६७३ अरब अमेरिकीडॉलर् यावत् भविष्यति, उपभोक्तृणां फैशनप्रवृत्तिषु अनुसरणं नित्यं वर्धमानं प्रवृत्तिं दर्शयति स्मार्टफोनस्य लोकप्रियतायाः, महामारीयाः प्रभावेण च परिधानवर्गे ई-वाणिज्यस्य प्रवेशस्य दरः महतीं वर्धितः अस्ति

द्रुतफैशन-उद्योगे ताओबाओ-वस्त्रव्यापारिणां विश्वव्यापीरूपेण निरपेक्षाः लाभाः सन्ति । तेषां प्रमुखः ई-वाणिज्यसञ्चालनस्य अनुभवः अस्ति तथा च "विश्वकारखाना" समर्थितः आपूर्तिशृङ्खलाक्षमता अस्ति।

iFashion इत्यादीनि मानकानि Taobao Apparel द्वारा स्थापितानि चीनस्य परिधान-ई-वाणिज्य-विपण्यस्य मार्गदर्शनं कृतवन्तः, ततः अपस्ट्रीम-डाउनस्ट्रीम-उद्योगशृङ्खलासु गतवन्तः, द्रुत-नव-आगमनस्य, उच्च-आवृत्ति-विविधशैल्याः च लक्षणं निर्मितवन्तः पूर्वं अधिकांशः अफलाइन-ब्राण्ड् केवलं त्रैमासिकरूपेण एव नूतनानि उत्पादनानि प्रक्षेपयितुं शक्नोति स्म, परन्तु ताओबाओ-नगरे वस्त्रव्यापारिणां कृते नूतनानां उत्पादानाम् आवृत्तिः साप्ताहिकरूपेण बहुधा लघुः कर्तुं शक्यते

वस्त्रव्यापारिणां प्रथमसीमारूपेण ताओबाओ अत्यन्तं समृद्धं विविधं च उत्पादस्य आपूर्तिं सञ्चितवान् अस्ति - ताओबाओ इत्यत्र प्रतिवर्षं प्रायः २० लक्षं नवीनवस्त्रभण्डाराः उद्घाट्यन्ते, यत्र विक्रयणार्थं १० कोटिभ्यः अधिकाः उत्पादाः सन्ति, येन वस्त्रक्रयणार्थं ४० कोटिभ्यः अधिकाः उपयोक्तारः आकर्षयन्ति on Taobao every year , येषु प्रायः २ कोटिः उपयोक्तारः सप्ताहे एकवारं औसतेन Taobao इत्यत्र वस्त्राणि क्रीणन्ति ।

२० वर्षपूर्वस्य तुलने विदेशेषु ताओबाओवस्त्रस्य सारः "चीनीसौन्दर्यशास्त्रस्य" विदेशविस्तारस्य समीपे एव अस्ति । इतिहासे एतत् प्रथमवारं भविष्यति यत् चीनीयवस्त्रव्यापारिणः "इष्टका-उलूखल-प्रतिरूपस्य" अवलम्बनं विना स्वकीयानां ब्राण्ड्-अवधारणया, मौलिक-शैल्याः च सह बृहत्-परिमाणेन विदेशं गमिष्यन्ति |.

"नवीन ऊर्जा इव परिधानं चीनदेशे निर्मितस्य उन्नतस्य उद्योगस्य अपि प्रतिनिधित्वं करोति।" खरब-डॉलर-रूप्यकाणां उद्योगः।

leifeng.com