समाचारं

अन्यत् पूर्णतया विदेशीयस्वामित्वयुक्तं प्रतिभूतिसंस्था आधिकारिकतया स्थापिता अस्ति!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता हान झाङ्गः

अद्यैव एनपी सिक्योरिटीज (चीन) कम्पनी लिमिटेड (एनपी सिक्योरिटीज (चीन) इति उच्यते) आधिकारिकतया स्थापिता । कम्पनी चीनदेशे स्थापनार्थं अनुमोदितं चतुर्थं पूर्णतया विदेशीयस्वामित्वयुक्तं प्रतिभूतिसंस्था अस्ति, यत्र गोल्डमैन् सैक्स (चीन) सिक्योरिटीज, जे.पी.मोर्गन सिक्योरिटीज (चीन), तथा च स्टैण्डर्ड चार्टर्ड सिक्योरिटीज (चीन) इत्येतयोः पश्चात्

बहुकालपूर्वं चीनप्रतिभूतिनियामकआयोगेन बीएनपी परिबास् (चीन) कम्पनी लिमिटेड् (बीएनपी परिबास् चीन इति उच्यते) इत्यस्य प्रतिभूतिनिवेशकोषकस्टडीयोग्यतायाः अनुमोदनं अपि कृतम्

बीएनपी परिबास् सिक्योरिटीज (चीन) इत्यस्य स्थापना अभवत्

Tianyancha App दर्शयति यत् BNP Paribas Securities (China) Co., Ltd परिबास्, यस्य भागधारणानुपातः १००% अस्ति ।


२०२१ तमस्य वर्षस्य अप्रैलमासे एव बीएनपी परिबास् चीन इत्यनेन चीनप्रतिभूति नियामकआयोगाय प्रतिभूतिकम्पन्योः स्थापनायाः अनुमोदनसामग्रीः प्रदत्ताः, ततः २०२२ तमस्य वर्षस्य अप्रैलमासे चीनप्रतिभूतिनियामकआयोगात् प्रथमा प्रतिक्रिया प्राप्ता अस्मिन् वर्षे एप्रिलमासे चीनप्रतिभूतिनियामकआयोगेन बीएनपी परिबास् प्रतिभूतिपत्रस्य (चीन) स्थापनायाः अनुमोदनं कृत्वा उत्तरं जारीकृतम्। अनुमोदनेन ज्ञायते यत् बीएनपी परिबास् सिक्योरिटीज (चीन) इत्यनेन एकस्मिन् समये चत्वारि व्यावसायिकयोग्यतानि प्राप्तानि सन्ति, यथा प्रतिभूतिदलाली, प्रतिभूतिस्वयं संचालनं, प्रतिभूतिनिवेशपरामर्शः, प्रतिभूतिसंपत्तिप्रबन्धनम् च।

सार्वजनिकसूचनाः दर्शयति यत् बीएनपी परिबास् यूरोपस्य प्रमुखः अन्तर्राष्ट्रीयवित्तीयसमूहः अस्ति तथा च विश्वस्य प्रणालीगतरूपेण महत्त्वपूर्णेषु बङ्केषु अन्यतमः अस्ति । बीएनपी परिबास् इत्यस्य आधिकारिकजालस्थले अनुसारं अस्य व्यवसायः ६३ देशान् क्षेत्रान् च व्याप्नोति, अत्र १८३,००० कर्मचारीः सन्ति । सम्पूर्णे विश्वे समर्थनक्षमताभिः सह, समूहस्य यूरोपे अग्रणीमञ्चाः कार्याणि च सन्ति तथा च अमेरिकादेशे एशियाप्रशान्तक्षेत्रे च सशक्तं उपस्थितिः अस्ति

१८६० तमे वर्षे बीएनपी परिबास्-संस्थायाः प्रथमं कार्यालयं शाङ्घाई-नगरे उद्घाटितम्, चीनदेशे प्रवेशं कृतवन्तः प्रथमेषु विदेशीयबैङ्केषु अन्यतमम् आसीत् ।

बीएनपी परिबास् एकदा घरेलुप्रतिभूतिव्यापारे संलग्नः आसीत् । २००२ तमे वर्षे मार्चमासे चाङ्गजियाङ्ग सिक्योरिटीज तथा बीएनपी परिबास् इत्यनेन चीन-विदेशीय-संयुक्त-उद्यम-प्रतिभूति-कम्पनीयाः स्थापनायाः रूपरेखासम्झौते हस्ताक्षरं कृतम् । तदनन्तरवर्षस्य नवम्बरमासे द्वयोः पक्षयोः स्थापितं संयुक्तं उद्यमं चाङ्गजियाङ्ग पेरिस् पेरेग्रीन् सिक्योरिटीज् उद्घाटितम्, यत्र बीएनपी परिबास् इत्यस्य ३३% भागाः सन्ति

परन्तु २००७ तमे वर्षे जनवरीमासे बीएनपी परिबास् इत्यनेन सीके परिबास् पेरेग्रीन् सिक्योरिटीज इत्यस्मात् निवृत्तेः घोषणा कृता । तस्मिन् समये बीएनपी परिबास् इत्यनेन उक्तं यत् संयुक्तोद्यमस्य भविष्यस्य विकासदिशायाः विषये द्वयोः पक्षयोः भिन्नाः विचाराः सन्ति । तदनन्तरं चाङ्गजियांग परिबास् पेरेग्रीन सिक्योरिटीज इत्यनेन स्वस्य नाम परिवर्तनं कृत्वा चाङ्गजियाङ्ग सिक्योरिटीज अण्डरराइटिङ्ग् एण्ड् स्पॉन्सरिंग कम्पनी लिमिटेड् इति कृतम्, यत् चाङ्गजियांग सिक्योरिटीज इत्यस्य निवेशबैङ्किंगसहायककम्पनी अस्ति इति

बहुकालपूर्वं बीएनपी परिबास् चीनदेशः निधिसंरक्षणयोग्यतायाः कृते अनुमोदितः आसीत्

अस्मिन् वर्षे जूनमासस्य मध्यभागे चीनप्रतिभूतिनियामकआयोगेन बीएनपी परिबास् चीनस्य प्रतिभूतिनिवेशकोषस्य संरक्षणयोग्यतायाः अपि अनुमोदनं कृतम्।

सार्वजनिकनिधिक्षेत्रे बीएनपी परिबास् इत्यस्य सहायककम्पनी बीएनपी परिबास् एसेट् मैनेजमेण्ट् बीई होल्डिङ्ग्स् इत्यस्याः हैफुटोङ्ग् फण्ड् कम्पनीयाः ४९% भागाः सन्ति तदतिरिक्तं चीनदेशे अनेकेषु कम्पनीषु भागं गृहीतवान् अथवा संयुक्तरूपेण संचालितवान्, यथा नानजिंग्-बैङ्के भागं गृहीत्वा नानजिङ्ग-बैङ्केन सह संयुक्त-उद्यमस्य स्थापनां कृत्वा बीएनपी-परिबास्-उपभोक्तृ-वित्तस्य स्थापनां कृतवान्, यत् बैंक-ऑफ्-सहितं संयुक्त-उद्यमम् अस्ति बीजिंग चीन-डच् जीवनबीमा संचालितुं, तथा च जीली ऑटोमोबाइल इत्यनेन सह संयुक्तं उद्यमं कृत्वा वाहनवित्तं प्रति जीली इत्यस्य स्थापनां कर्तुं, तथा च चीनस्य कृषिबैङ्कस्य वित्तीयप्रबन्धनस्य स्थापनायै एबीसी वित्तीयप्रबन्धनेन सह संयुक्तं उद्यमं स्थापितवान्।

एकदा बीएनपी परिबास्-कार्यकारिणः अस्य संवाददात्रे अवदन् यत् चीनदेशे अधिकतया अवगन्तुं चीनदेशे निवेशं कर्तुं च चीनदेशे सम्पत्तिप्रबन्धनकम्पनयः निरन्तरं नियोजिताः सन्ति। चीनसर्वकारः नियामकसंस्थाः च चीनदेशे अन्तर्राष्ट्रीयनिवेशकानां परिनियोजनस्य अतीव समर्थकाः सन्ति, येन पूंजीबाजारस्य द्विपक्षीय उद्घाटनस्य अग्रे विकासाय सहायता भविष्यति।

बैंकस्य रणनीतिकव्यापारस्य व्यापारपरिवर्तनस्य च निदेशकः फिलिप् बेनोइट् इत्यनेन अपि एतत् बोधितं यत् वयं चीनदेशे निवेशे अन्तर्राष्ट्रीयनिवेशकानां समर्थनं निरन्तरं करिष्यामः येन चीनीयविपण्यं अन्तर्राष्ट्रीयनिवेशकानां अधिकं ध्यानं आकर्षयिष्यति चीनदेशस्य प्रति अस्माकं प्रतिबद्धता दीर्घकालीनम् अस्ति।

"भूमिग्रहणम्" त्वरयतु।

विदेशीयप्रतिभूतिसंस्थानां दलस्य विस्तारः निरन्तरं भवति

अन्तिमेषु वर्षेषु पूंजीविपण्यस्य उद्घाटनं निरन्तरं प्रचलति । अस्मिन् वर्षे मार्चमासे चीनप्रतिभूतिनियामकआयोगेन "प्रतिभूतिकम्पनीनां सार्वजनिकनिधिनाञ्च पर्यवेक्षणं सुदृढं कर्तुं प्रथमश्रेणीनिवेशबैङ्कानां निवेशसंस्थानां च निर्माणे त्वरिततां (परीक्षणं)" इति रायाः जारीकृताः यस्मिन् स्पष्टतया उल्लेखः कृतः यत् सः संस्थागतविस्तारं निरन्तरं करिष्यति घरेलुसञ्चालनेषु योग्यविदेशीयवित्तपोषितसंस्थानां उद्घाटनं समर्थनं च करणीयम्।

चीन प्रतिभूति नियामकआयोगेन प्रकाशितस्य प्रतिभूतिकम्पनीनां नवीनतमनिर्देशिकायाः ​​अनुसारं मम देशे १४६ प्रतिभूतिसंस्थाः सन्ति, तथा च कुलम् १८ विदेशीयस्वामित्वयुक्ताः प्रतिभूतिसंस्थाः सन्ति, येषु १४ विदेशीयनियन्त्रितप्रतिभूतिसंस्थाः सन्ति, यत्र गोल्डमैनसैक्स (चीन) सिक्योरिटीज, जेपी मोर्गन सिक्योरिटीज (चीन), स्टैण्डर्ड चार्टर्ड सिक्योरिटीज (चीन) च सर्वाणि पूर्णतया विदेशीयस्वामित्वयुक्तानि प्रतिभूतिसंस्थानि सन्ति ।

अस्मिन् वर्षे फरवरीमासे चीनप्रतिभूतिनियामकआयोगेन सिटीग्रुप् ग्लोबल फाइनेंशियल होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य आवेदनदस्तावेजेषु प्रतिक्रियाः प्रदत्ताः येन पूर्णस्वामित्वयुक्ता प्रतिभूतिकम्पनी सिटीग्रुप् सिक्योरिटीज (चीन) कम्पनी लिमिटेड् इत्यस्य स्थापना कृता। मार्चमासे मम देशस्य प्रथमा नवस्थापिता पूर्णतया विदेशीयस्वामित्वयुक्ता प्रतिभूतिसंस्था स्टैण्डर्ड चार्टर्ड् सिक्योरिटीज इति बीजिंगनगरे आधिकारिकतया स्वद्वाराणि उद्घाटितवती। अप्रैलमासे चीनप्रतिभूतिनियामकआयोगेन बीएनपी परिबास् सिक्योरिटीज (चीन) कम्पनी लिमिटेड् इत्यस्य स्थापनायाः अनुमोदनं कृतम् । चीन-प्रतिभूति-नियामक-आयोगेन प्रकटिता सूचना दर्शयति यत् सम्प्रति विदेशीय-प्रतिभूति-संस्थाः यथा मिजुहो-प्रतिभूति, सिटी-प्रतिभूति-निक्को-प्रतिभूति-, किङ्ग्डाओ-यिकाई-प्रतिभूति-संस्थाः च मार्केट्-प्रवेशस्य प्रतीक्षां कुर्वन्ति

उद्योगस्य अन्तःस्थजनाः अवदन् यत् विदेशीयप्रतिभूतिकम्पनीनां स्वकीयाः लक्षणानि सन्ति सामान्यतया एतादृशाः कम्पनयः विदेशीयशेयरधारकाणां कृते वैश्विकदृष्टिकोणं प्राप्तवन्तः, सीमापारव्यापारेषु कतिपयेषु लाभाः च सन्ति। विदेशीयशेयरधारकाणां वैश्विकव्यापारकवरेजः निवेशसंशोधनक्षमता च विदेशीयप्रतिभूतिसंस्थानां कृते वैश्विकदृष्टेः सीमापारव्यापारशक्तेः च महत्त्वपूर्णः स्रोतः अभवत् समग्रतया, QFII तथा अन्येषां विदेशीयवित्तपोषितसंस्थानां ग्राहकव्यापारस्य, विदेशेषु IPOs, सीमापारं सम्पत्तिप्रबन्धनस्य च दृष्ट्या विदेशीयपुञ्जस्य केचन लाभाः सन्ति

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)