समाचारं

वैश्विक आपत्कालः, अनेके स्टॉक्स् दैनिकसीमाम् आहतवन्तः!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार Jiangyou

सोमवासरे उद्घाटने ए-शेयरेषु प्रातःकाले उतार-चढावः निरन्तरं भवति स्म, व्यक्तिगत-शेयरेषु पतने अपेक्षया अधिकं वृद्धिः अभवत् । माइक्रोसॉफ्ट-नीलपर्दे घटनायाः कारणात् वैश्विक-IT-प्रणाल्याः पतनम् अभवत्, तथा च घरेलु-सॉफ्टवेयर-अवधारणायाः भण्डारः प्रातःकाले दैनिक-सीमा-उत्थानम् आरब्धवान् । परन्तु अस्मिन् वर्षे निरन्तरं लोकप्रियाः बङ्काः, ऊर्जा, दूरसंचारसञ्चालकाः इत्यादयः लाभांश-अवधारणा-समूहाः दुर्बलरूपेण प्रदर्शनं कृतवन्तः, येन मार्केट्-सूचकाङ्कः अधः कर्षितः

प्रातःकाले समापनसमये शङ्घाई समग्रघटकसूचकाङ्के ०.७१%, शेन्झेन् समग्रघटकसूचकाङ्के ०.०४%, जीईएम-सूचकाङ्के किञ्चित् न्यूनता, विज्ञान-प्रौद्योगिकी-नवाचार-५० सूचकाङ्के च ०.४१% वृद्धिः अभवत् तेषां पतनात् अधिकं वृद्धिः अभवत्, ३१५७ स्टॉक्स् वर्धिताः, १९३४ स्टॉक्स् पतिताः च । प्रातःकाले विपण्यकारोबारः ४२६ अरब युआन् आसीत् ।


माइक्रोसॉफ्ट-नील-पर्दे वैश्विक-IT-दुर्घटनानां कारणं भवति

सॉफ्टवेयर-भण्डारः वर्धमानं प्रवृत्तिं प्रारभत ‍ ‍ ‍ ‍ ‍

CCTV News इत्यस्य अनुसारं १९ तमे स्थानीयसमये अमेरिकादेशे Microsoft Corporation इत्यस्य स्वामित्वं प्राप्तेषु केषुचित् अनुप्रयोगेषु सेवासु च प्रवेशविलम्बः, कार्यात्मका अक्षमता, अथवा "नीलपर्दे" इत्यादीनि समस्याः अभवन्, येन परिवहनं, चिकित्सा, वित्तीय, मीडिया इत्यादीनां समस्याः अभवन् विश्वस्य अनेकदेशेषु उद्योगाः सामान्यतया कार्यं कर्तुं असमर्थाः इति। अद्यापि पुनर्स्थापनकार्यं प्रचलति। बृहत्-प्रमाणेन विच्छेदः माइक्रोसॉफ्ट-संस्थायाः सेवां प्रदातुं युक्तायाः सुरक्षाप्रौद्योगिकी-कम्पनीयाः Zhongdike-इत्यनेन विमोचितेन सॉफ्टवेयर-अद्यतनेन सह सम्बद्धः आसीत् ।

केचन विशेषज्ञाः मन्यन्ते यत् एषा घटना वैश्विक-अन्तर्जाल-अन्तर्गत-संरचनायाः दुर्बलतां प्रकाशयति तथा च वैश्विक-सूचना-प्रौद्योगिकी-प्रणालीनां जटिलतायाः विषये, विभिन्नेषु क्षेत्रेषु जाल-अन्तर्निर्मित-अन्तर्निर्मितस्य उच्च-निर्भरतायाः सम्भाव्य-जोखिमानां विषये च अस्माकं सतर्काः भवितुं आवश्यकम् अस्ति

अद्य प्रातःकाले बीजिंग-स्टॉक-एक्सचेंज-मध्ये झोंगचेङ्ग-प्रौद्योगिक्याः दैनिक-सीमा-प्रवृत्तिः आरब्धा हेरेन्-प्रौद्योगिक्याः, हेङ्गफेङ्ग-सूचनायाः, अनशुओ-सूचनायाः, इत्यादयः दैनिक-सीमा-प्रहारं कृतवन्तः , जिदाझेङ्ग युआन् इत्यादीनि १०% दैनिकसीमा।


ओरिएंटल सिलेक्शन् इत्यस्य शेयर् मूल्यं अचानकं विस्फोटितम्

ओरिएंटल सेलेक्शन्, यस्य शेयरमूल्यं निरन्तरं अवसादितं भवति स्म, तस्य शेयरमूल्यं १०% अधिकं उच्छ्रितं कृत्वा प्रातःकाले सहसा उद्भवति स्म । प्राच्यचयनं अद्यतनकाले अन्तर्राष्ट्रीयमञ्चेषु भागं गृहीत्वा विदेशेषु ध्यानं आकर्षितवान् ।


समाचारस्य दृष्ट्या वैश्विकविकासस्य डिजिटल अर्थव्यवस्थायाः लाइव साक्षात्कारसम्मेलनं १२ जुलै दिनाङ्के आयोजितम् आसीत्।पपुआ न्यूगिनी, इक्वेटोरियल गिनी, क्यूबा, ​​थाईलैण्ड्, केप वर्डे इत्यादीनां देशानाम् प्रतिनिधिभिः प्राच्यचयनस्य लाइव प्रसारणकक्षे उपस्थिताः भूत्वा बहुभ्यः साक्षात्कारं स्वीकृतवन्तः लंगर । विश्लेषकाः मन्यन्ते यत् एतत् लाइव प्रसारणं डोङ्गफाङ्ग चयनस्य विदेशचयनयोजनया सह सङ्गतम् अस्ति तथा च ओरिएंटल चयनस्य विदेशचयनस्य मार्गं प्रशस्तं कर्तुं शक्नोति।

BOCOM International इत्यस्य मतं यत् हुई पिंग इत्यस्य स्वतन्त्रविकासस्य अनन्तरं ओरिएंटल चयनस्य रणनीतिः स्वसञ्चालित-उत्पादानाम् निर्माणे केन्द्रीभूता भविष्यति, यदा तु मुख्य-खाते-यातायातस्य वृद्धिः, ताओबाओ-चैनलस्य योगदानं च द्रष्टव्यम् अस्ति, तथा च तत्क्षणम् इत्यादयः नूतनाः व्यवसायाः खुदरा-विदेशयोः च अद्यापि प्रारम्भिकपदे एव सन्ति । बोकोम इन्टरनेशनल् इत्यनेन उक्तं यत् सः स्वस्य स्वसञ्चालित-उत्पाद-रणनीत्याः विषये आशावादी अस्ति तथा च अन्येषां एमसीएन-संस्थानां अपेक्षया उत्तम-लाभ-मार्जिनं व्यावसायिक-सीलं च अस्ति, अतः मूल्याङ्कन-प्रीमियमं प्राप्नोति

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)