समाचारं

डॉ. ली शेङ्गः मृत्योः परं "उत्कृष्ट साम्यवादी दलस्य सदस्यः" इति उपाधिं प्राप्तवान् ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूल शीर्षकम् : वेन चिकित्सा विश्वविद्यालयस्य प्रथमसम्बद्धस्य अस्पतालस्य दलसमित्या मरणोत्तरं कामरेड ली शेङ्ग इत्यस्मै "उत्कृष्ट साम्यवादी दलस्य सदस्यः" इति उपाधिः प्रदत्ता)

ली शेङ्गस्य कार्यस्य छायाचित्रम् (“हृदयविज्ञानविभागः, वेन् चिकित्साविश्वविद्यालयस्य प्रथमः सम्बद्धः अस्पतालः” WeChat official account) इत्यस्य स्क्रीनशॉट्)

२१ जुलै दिनाङ्के प्रथमस्य चिकित्साविद्यालयस्य (सूचना-इञ्जिनीयरिङ्गस्य विद्यालयस्य) दलसमित्या वेन्झौ-चिकित्साविश्वविद्यालयस्य प्रथमसम्बद्धस्य अस्पतालस्य च दलसमित्या मरणोत्तरं कामरेड् ली शेङ्गं "उत्कृष्टसाम्यवादीदलस्य सदस्यः" इति उपाधिं प्रदातुं निर्णयः कृतः

पूर्वं निवेदितम्

वेन्झोउ-नगरस्य वैद्यः ली शेङ्गः बहिःरोगीसेवायां मारितः आसीत् अन्तःस्थः - हत्यारा रोगीणां परिवारस्य सदस्यः आसीत् ।

२० जुलै दिनाङ्के प्रातःकाले वेन्झौ चिकित्साविश्वविद्यालयस्य प्रथमसंबद्धचिकित्सालये (अतः परं "वेन्झौ प्रथमचिकित्सालये" इति उच्यते) शोकलेखः प्रकाशितः यत् १९ जुलै दिनाङ्के मध्याह्न प्रायः १३:०० वादने विभागस्य डॉ. ली शेङ्गः अस्पतालस्य हृदयरोगचिकित्सा बहिःरोगीचिकित्सालये आसीत् , अचानकं छूरीधारिणा पुरुषेण घातितः अभवत्, येन बहुविधाः गम्भीराः चोटाः अभवन् । अस्य घटनायाः अनन्तरं तत्क्षणमेव संयुक्तचिकित्सायै अनेके विशेषज्ञाः संगठिताः डॉ. ली शेङ्गः अन्ततः अतिशयेन चोटैः घातितः अभवत्, उद्धारप्रयासाः च अप्रभाविणः अभवन् ।

वेन्झोउ प्रथमचिकित्सालये उक्तं यत् डॉ. ली शेङ्गः एकः मेहनती, समर्पितः, समर्पितः च चिकित्साकर्मचारी आसीत्, सर्वेषां कर्मचारिणां च डॉ. ली शेङ्गस्य मृत्योः विषये गभीरा शोकसंवेदना प्रकटिता। सम्प्रति प्रासंगिकं पश्चात्तापकार्यं व्यवस्थितरूपेण क्रियते।

सार्वजनिकसूचनाः दर्शयति यत् ली शेङ्गः वेन्झौ प्रथमचिकित्सालये हृदयचिकित्साविभागस्य उपस्थितः चिकित्सकः, हृदयरोगचिकित्सासमूहस्य नेता, वेन्झौ चिकित्सासङ्घस्य हृदयरोगव्यावसायिकसमितेः हस्तक्षेपसमूहस्य सदस्यः च अस्ति हृदयरोगाणां निदानं चिकित्सा च ।

१९ जुलै दिनाङ्के अपराह्णे वेन्झौ-पुलिसः अवदत् यत् - २०२४ तमस्य वर्षस्य जुलै-मासस्य १९ दिनाङ्के प्रायः १३:१८ वादने जनसमूहस्य कृते एकः फ़ोनः आगतवान् यत् वेन्झोउ प्रथम-अस्पताले वैद्यं घातयित्वा भवनात् एकः पुरुषः कूर्दितवान् इति घटनायाः निवारणाय तत्क्षणमेव पुलिसाः घटनास्थले गतवन्तः। सम्प्रति भवनात् उत्प्लुत्य आहतः वैद्यः, यः पुरुषः च उद्धारितः अस्ति। प्रकरणस्य अग्रे अन्वेषणं क्रियते।

आर्थिकपर्यवेक्षकसंजालेन ज्ञातं यत् यदा सः छूरेण आहतः अभवत् तदा ली शेङ्गः बहिःरोगीचिकित्सालयं गन्तुं अतिरिक्तसमयं कार्यं कुर्वन् आसीत्, मध्याह्नभोजनाय समयः अपि न प्राप्तः घटनायाः अनन्तरं ली शेङ्गस्य बहवः सहकारिणः, सहपाठिनः, केचन रोगिणः च सामाजिकमञ्चेषु शोकसन्देशान् प्रकाशितवन्तः । तेषां सम्पर्कं प्राप्तः ली शेङ्गः उत्तमः वैद्यः आसीत् ।

१९ जुलै दिनाङ्के आर्थिकपर्यवेक्षकजालेन वेन्झौ प्रथमचिकित्सालये सार्वजनिकहॉटलाइनं सम्बद्धविषयेषु फ़ोनं कृतम्, परन्तु कर्मचारिणः प्रतिक्रियां दातुं असुविधाजनकं इति व्यक्तवन्तः चिकित्सालयस्य प्रचारकार्यालयं प्रति आह्वानस्य उत्तरं कोऽपि न दत्तवान्।


चित्रे वेन्झोउ-पुलिसद्वारा निर्गतं सूचना दृश्यते

प्लस् नम्बरं कृत्वा बहिःरोगीचिकित्सालये गच्छन् मृतः

वेन्झौ प्रथमचिकित्सालये अस्मिन् क्षेत्रे प्रभावशालिषु चिकित्सालयेषु अन्यतमः इति कथ्यते, यत्र प्रतिदिनं बहूनां बहिःरोगिणः भ्रमणं कुर्वन्ति, यत्र १०,००० तः २०,००० पर्यन्तं जनाः भवन्ति

चिकित्सालये एकः शल्यचिकित्सकः यः ली शेङ्ग् इत्यनेन परिचितः अस्ति सः इकोनॉमिक ऑब्जर्वर इत्यस्मै अवदत् यत् ली शेङ्गः उत्साही अस्ति तथा च प्रत्येकं बहिःरोगीचिकित्सालये गच्छन् बहु संख्यां योजयति अतः १९ दिनाङ्के सः दृष्टवान् यत् प्रायः १ वादने भ्रमणं समाप्तं नासीत् p.m., सः अद्यापि मध्याह्नभोजनं न कृतवान् आसीत्।

उपर्युक्तः शल्यचिकित्सकः लाइव्-वीडियो दृष्ट्वा आर्थिक-पर्यवेक्षक-जालपुटे अवदत् यत् यः व्यक्तिः ली शेङ्ग-इत्यस्य उपरि आक्रमणं कृतवान् सः वेन्झोउ प्रथम-अस्पताले शल्यचिकित्सां प्राप्तस्य रोगी-परिवारस्य सदस्यः आसीत्

सम्प्रति सार्वजनिकसूचनासु Li Sheng इत्यस्य विषये आयुः सूचना नास्ति । अन्तर्जालमाध्यमेन ३९ वर्षीयः अयं अफवाः सत्यः नास्ति इति आर्थिकपर्यवेक्षकजालम् अवगच्छति।

दशसहस्राणि मिलीलीटरं रक्तं प्रविष्टम्, वृद्धः निर्देशकः च उद्धारकार्यं कृतवान्

उपर्युक्तस्य शल्यचिकित्सकस्य मते आक्रमणकाले ली शेङ्गः तस्य यकृत्, अग्नाशयः, आन्तराणि, उदरस्य महाधमनी, शिराकावा च सर्वाणि भग्नाः अभवन्, तस्मात् सः उद्धारार्थं शल्यक्रियाकक्षं प्रति त्वरितरूपेण प्रेषितः संवहनीशल्यक्रिया, यकृत्शल्यक्रिया, जठरान्त्रशल्यक्रिया, अग्नाशयशल्यक्रिया, मूत्ररोगविज्ञानम् इत्यादयः विभागाः सहितं दर्जनशः चिकित्साकर्मचारिणः उद्धारकार्यं कृतवन्तः। अस्पतालस्य ७० वर्षीयः दिग्गजनिदेशकः यकृतपित्तशल्यक्रियाविशेषज्ञः च झाङ्ग कियुः अपि शल्यक्रियाकक्षं प्रति त्वरितवान् ।

उपर्युक्तः वैद्यः स्मरणं कृतवान् यत् उद्धारः प्रायः सायं १ वादने आरब्धः, प्रायः ९ वादनपर्यन्तं च अभवत् । उद्धारकाले ली शेङ्गस्य रक्तचापः सर्वदा अतीव न्यूनः आसीत् प्रथमं उच्चचापः ६०, ततः निम्नचापः ४०.पश्चात् निम्नचापः २० यावत् न्यूनीभूतः, रक्तचापः अपि वर्धयितुं न शक्तवान्

दशसहस्राणि मिलीलीटरं रक्ताधानानन्तरं ली शेङ्गः अन्ततः उद्धारं कर्तुं असमर्थः अभवत् ।

दुःखदघटनायाः अनन्तरं बहवः वैद्याः, परिचारिकाः च शोकेन, भयेन च आवृताः आसन् । वयं सर्वे जोखिमे स्मः इति वैद्यः अवदत् ।


चित्रे वेन्झौ चिकित्साविश्वविद्यालयस्य प्रथमं सम्बद्धं चिकित्सालयं दृश्यते (दत्तांशमानचित्रम्) ।

अनेकसहकारिणां रोगिणां च दृष्टौ ली शेङ्गः

ली शेङ्गस्य निधनानन्तरं बहवः सहकारिणः WeChat Moments इत्यत्र शोकसन्देशं स्थापितवन्तः ।

"किमर्थम् एतावन्तः जनाः दुःखिताः सन्ति, रात्रौ निद्रां कर्तुं असमर्थाः च सन्ति? यतः एतादृशः उत्तमः वैद्यः एतादृशः एव अन्ते भविष्यति इति कोऽपि स्वीकुर्वितुं न शक्नोति।" चिकित्सादलस्य नेता ।

अन्यः वैद्यः लिखितवान् यत् - सः अस्माकं हृदयविज्ञानविभागे सर्वोत्तमः वैद्यः अस्ति, bar none सः एव प्रथमः व्यक्तिः यस्य विषये वयं समस्यानां सम्मुखीभवन्ति। सः वैद्येषु अन्यतमः अस्ति यः स्वरोगिणां प्रति सर्वाधिकं समर्पितः अस्ति सः रोगिणां उद्धारार्थं अन्तिमं स्नातकोत्तरपरीक्षां त्यक्तवान्, अतः आजीवनं उपवरिष्ठवैद्यपदे पदोन्नतिः न अभवत् सः अपि बहिः आशावादीतमः व्यक्तिः अस्ति, तस्य हासे सर्वाणि चिन्तानि अपि अन्तर्धानं भवन्ति ।

एकः वैद्यः ली शेङ्ग इत्यस्य कार्ये द्वितीयदिने मिलितवान् । स्वस्य धारणायां ली शेङ्गः छात्रावासस्य द्वितीयतलस्य उपरि निवसति स्म सः सर्वं दिवसं स्थूलं आङ्ग्लचिकित्सापुस्तकं धारयति स्म, सर्वदा प्रसन्नः च आसीत् : "तस्य हास्यं, आशावादः, वातावरणं च सर्वदा आकर्षयति स्म अस्माकं कृते तस्य आकर्षणं हास्यं च प्रत्येकं मिलित्वा मां सर्वदा श्रमं जनयति” इति ।

अन्यः सहकर्मी लिखितवान् यत्- सामूहिकं अनिद्रा, निद्रायां असमर्थता, भारी धुन्धः च अस्ति एतादृशः दयालुः उज्ज्वलः च वैद्यः शिक्षकः च WeChat इत्यत्र दूरभाषे एवम् एव सन्ति, रोगानाम् उपचारं कृत्वा जनान् उद्धारयति, जनान् पाठयति, शिक्षयति च, विस्मरति च निद्रां खादितुम् । कति जनाः अनुग्रहिताः अद्यापि धन्यवादवचनं ऋणीः सन्ति?

सामाजिकमञ्चेषु बहवः रोगिणः अपि ली शेङ्गस्य शोकं कृतवन्तः । एकस्य रोगी परिवारस्य सदस्यः सार्वजनिकरूपेण अवदत् यत् तस्य पितामहस्य हृदयस्य स्टेण्ट् शल्यक्रिया डॉ. ली शेङ्ग इत्यनेन कृता यत् “प्रथमं कश्चन तस्य अनुशंसा कृत्वा अवदत् यत् सः अतीव उत्तमः वैद्यः अस्ति अहम् अद्यापि चिन्तयन् आसम्, किम् एतावत् उत्तमम् ? पश्चात् अहं श्रुतवान् सः रोगानाम् चिकित्सां कुर्वन् अस्ति तथा च शैक्षणिककार्यं कर्तुं वा कागदपत्राणि लिखितुं वा समयः नास्ति..." पितामहस्य शल्यक्रिया सफला अभवत्। अधुना, सा स्वपितामहं डॉ. ली शेङ्गस्य विषये दुर्वार्ता वक्तुं न साहसं करोति, "अहं अस्मि भयभीतः यत् सः तत् स्वीकुर्वितुं न शक्नोति, अपि च अग्रिमसमीक्षायाः समये अवश्यमेव पृच्छितव्यं भविष्यति यत् यदि भवान् डॉ. ली..."