समाचारं

जापानीमाध्यमेन एतां वार्ता भग्नवती यत् बाइडेन् इत्यस्य निवृत्तेः प्रभावः जापानस्य प्रधानमन्त्रिणः चयनस्य उपरि भवितुम् अर्हति, किशिदा इत्यस्य मित्राणि च किशिदा इत्यस्य निर्वाचनात् निवृत्तिम् आग्रहं कृतवन्तः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन २१ जुलै दिनाङ्के दौडतः निवृत्तेः घोषणा कृता, स्थानीयसमये जापानस्य टोक्यो प्रसारणनिगमेन उक्तं यत् एतस्य प्रभावः जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने सितम्बरमासे भवितुं शक्नोति, यतः केचन किशिदा फुमिओ इत्यस्य मित्राणि अपि किशिदा इत्यस्य निर्वाचनात् निवृत्तेः आग्रहं कुर्वन्ति। जापानस्य प्रतिनिधिसभायाः नियन्त्रणं सम्प्रति लिबरल् डेमोक्रेटिक पार्टी, कोमेइटो इत्येतयोः सत्ताधारी गठबन्धनेन भवति, अत्यन्तं परिस्थितयः विहाय, लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य विजेता जापानस्य नूतनः प्रधानमन्त्री भविष्यति इति अपेक्षा अस्ति

जापानस्य प्रधानमन्त्री फुमियो किशिदा अमेरिकीराष्ट्रपतिः बाइडेन् च सञ्चिकाचित्रम्

बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनात् निवृत्तेः घोषणां कृत्वा डेमोक्रेटिकपक्षस्य उम्मीदवारस्य नामाङ्कनार्थं हैरिस् इत्यस्य समर्थनं कृत्वा २१ तमे स्थानीयसमये सोशल मीडिया एक्स इत्यत्र पोस्ट् कृतवान् पूर्वं बहुभिः अमेरिकीमाध्यमैः ज्ञापितं यत् सामान्यनिर्वाचने बाइडेनस्य ट्रम्पस्य पराजयः कठिनः भविष्यति इति दर्शयन्तः मतदानपरिणामादिकारकान् दृष्ट्वा ओबामा, पेलोसी च सहितं शीर्षस्थे डेमोक्रेट्-दलस्य सदस्याः निजीरूपेण बाइडेन्-महोदयेन दौडतः निवृत्तिविषये विचारं कर्तुं आह्वानं कृतवन्तः।

जापानीमाध्यमानां समाचारानुसारं बाइडेन् इत्यस्य निर्वाचनात् निवृत्तेः विषये २२ तमे दिनाङ्के फुमियो किशिडा इत्यनेन उक्तं यत्, “यतो हि अस्मिन् विषये अमेरिकादेशे आन्तरिकराजनीतिः सम्मिलितः अस्ति, अतः अहम् अस्मिन् विषये प्रत्यक्षतया टिप्पणीं कर्तुं परिहरिष्यामि, परन्तु अहं मन्ये बाइडेन् इत्यनेन निर्णयः कृतः यत् इन तस्य स्वकीयः दृष्टिकोणः राजनैतिकः अस्ति "अमेरिकादेशः जापानस्य मित्रराष्ट्रः अस्ति, अमेरिकी-सर्वकारः काः नीतयः स्वीकुर्वति, तेषु वयं ध्यानं दास्यामः" इति सः अपि अवदत् यत् अमेरिकी-निर्वाचनस्य परिणामः किमपि न भवतु, वयं संवादं करिष्यामः | तथा अमेरिकीसर्वकारेण सह निकटतया समन्वयं कुर्वन्ति।

टोक्यो प्रसारणनिगमेन उक्तं यत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं सेप्टेम्बरमासे भविष्यति, किशिदा फुमिओ पुनः निर्वाचनार्थं सज्जा अस्ति। परन्तु "किशिदागुटस्य" केचन सदस्याः मन्यन्ते यत् "यदि विजयस्य सम्भावना नास्ति तर्हि ते स्वकीर्तिं रक्षितुं निर्वाचनात् निवृत्ताः भवेयुः" इति समाचारानुसारं बाइडेन् इत्यस्य निवृत्तेः प्रभावः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य दिशि भवितुं शक्नोति।

अधुना किशिदा-मन्त्रिमण्डलस्य अनुमोदन-रेटिंग् अद्यापि न्यूनं वर्तते । मैनिची शिम्बुन् इति पत्रिकायाः ​​२१ जुलै दिनाङ्के ज्ञापितं यत् नवीनतमेन मतदानपरिणामेषु किशिदा-मन्त्रिमण्डलस्य समर्थनस्य दरः २१% इति ज्ञातम् । मीडिया-मतदानस्य परिणामानुसारं किशिदा-मन्त्रिमण्डलस्य समर्थन-दरः १३ मासान् यावत् क्रमशः ३०% न्यूनः अस्ति । केचन जापानीमाध्यमाः अवदन् यत् बाइडेन् इत्यनेन निर्वाचनात् निवृत्तेः घोषणायाः अनन्तरं "बाइडेन्", "तस्य निवृत्तेः घोषणा कृता", "उपराष्ट्रपतिः हैरिस्" इत्यादीनि पदानि जापानीयानां सामाजिकमाध्यमानां X इत्यत्र लोकप्रियपदानि अभवन्