समाचारं

"सर्वं जीवनं छतभङ्गं कृत्वा व्यतीतवती", हैरिस् अमेरिकादेशस्य राष्ट्रपतित्वात् कियत् दूरम् अस्ति?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतस्य पुत्री ओबामा इत्यस्य महिलासंस्करणम्... राजनीतिक्षेत्रे हैरिस् इत्यस्य कार्यक्षेत्रस्य ७० सेकेण्ड् यावत् समीक्षा

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये जुलैमासस्य २१ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनात् स्वस्य निवृत्तेः घोषणां कृतवान् । दौडतः निवृत्तेः घोषणां कृत्वा बाइडेन् इत्यनेन उक्तं यत् सः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनार्थं अमेरिकी उपराष्ट्रपतिं कमला हैरिस् इत्यस्य पूर्णतया समर्थनं समर्थनं च करिष्यति इति

५९ वर्षीयः हैरिस् वकीलः, जिलाधिवक्ता, कैलिफोर्निया-महान्यायिकः, कैलिफोर्निया-अमेरिका-सीनेटरः च इति कार्यं कृतवान् । २०२० तमस्य वर्षस्य नवम्बरमासे यदा बाइडेन् अमेरिकीनिर्वाचने विजयं प्राप्य व्हाइट हाउस्-मध्ये प्रवेशं कर्तुं प्रवृत्तः आसीत् तदा तस्य रनिंग मेट् हैरिस् अपि तस्याः करियरस्य शिखरं प्राप्तवान् । हैरिस् इत्यस्याः विजयः अमेरिकन-इतिहासस्य महत्त्वपूर्णः माइलस्टोन् अस्ति, सा च अनेकानि प्रथमानि निर्मितवती - प्रथमा महिला, प्रथमा कृष्णवर्णीया व्यक्तिः, प्रथमा दक्षिण-एशिया-देशस्य अमेरिकनः च यः अमेरिका-देशस्य उपराष्ट्रपतिरूपेण कार्यं करोति अस्मिन् विषये केचन माध्यमाः टिप्पणीं कृतवन्तः यत् हैरिस् निःसंदेहं "अमेरिकनस्वप्नस्य" साकारीकरणस्य अन्यत् उदाहरणम् अस्ति सा स्वजीवने अमेरिकनसमाजस्य "काचस्य छतम्" भङ्गं कुर्वती अस्ति

अमेरिकी उपराष्ट्रपतिः हैरिस् इत्यस्य सञ्चिकाचित्रम् (फोटोस्रोतः सीसीटीवी न्यूजः)

श्वेतवर्णीयविद्यालयेषु “द्वितीयश्रेणीनागरिकाः”

हैरिस् इत्यस्याः जन्म १९६४ तमे वर्षे अक्टोबर्-मासे कैलिफोर्निया-देशे अभवत् ।तस्याः पिता जमैका-देशात् आफ्रिका-देशस्य प्रवासी अस्ति, तस्याः माता दक्षिणभारतस्य तमिल-देशस्य अस्ति । मातापितृणां तलाकस्य अनन्तरं हैरिस् तस्य माता च परस्परं आश्रितौ, अतीव निकटसम्बन्धः च आसीत् ।

बाल्ये हैरिस् प्रायः प्रतिवर्षं परिवारं द्रष्टुं भारतं गच्छति स्म । तस्याः मातृपितामहौ भारतस्य चेन्नैनगरस्य अनन्यसमुद्रतटसमुदाये बेसन्तनगरे निवसन्ति स्म । चेन्नैनगरे स्थित्वा हैरिस् प्रायः स्वपितामहेन सह समुद्रतटे गच्छति स्म, यः अपि स्वमित्रैः परितः आसीत् ।

१९६९ तमे वर्षे यदा ५ वर्षीयः हैरिस् प्रथमदिने बालवाड़ीं प्रति बसयानेन गता तदा सा स्वं घोरं राष्ट्रियविमर्शस्य मध्ये अभवत् यत् कृष्णवर्णीयाः श्वेतवर्णीयाः च एकत्र विद्यालयं गन्तुं शक्नुवन्ति वा इति हैरिस्-परिवारः उत्तर-कैलिफोर्निया-नगरस्य बर्कले-नगरस्य पश्चिमभागे निवसति, यस्मिन् क्षेत्रे कृष्णवर्णीयाः जनाः एव निवसन्ति । बसयानं तां नगरं पारं समीपस्थं विद्यालयं प्रति नीतवान् यत् अधिकसम्पन्नं श्वेतवर्णीयं परिसरे अस्ति । पञ्चाशत् वर्षाणाम् अनन्तरं सा तदानीन्तनस्य डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य प्राथमिकनिर्वाचने प्रतिद्वन्द्वी जो बाइडेन् इत्यस्मै स्वस्य अनुभवं कथितवती । सा स्वस्य भावि-धावनसहचराय अवदत् यत् - "कैलिफोर्निया-देशे एकः लघुः बालिका आसीत् या श्वेतवर्णीय-सार्वजनिकविद्यालयेषु एकीकृता कृष्णवर्णीया द्वितीयश्रेणीनागरिकः आसीत् । सा प्रतिदिनं विद्यालयं प्रति बसयानेन गच्छति स्म । सा बालिका अहमेव आसीत्

राष्ट्रपतिपदस्य उम्मीदवारस्य कृते बाइडेन् इत्यनेन सह स्पर्धां कृतवान्

१९८९ तमे वर्षे कैलिफोर्नियाविश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा हैरिस् विधिशास्त्रे डॉक्टरेट् पदवीं प्राप्तवान्, १९९० तमे वर्षे जूनमासे कैलिफोर्निया-न्यायिके प्रवेशं प्राप्तवान् ।ततः परं सः कैलिफोर्निया-न्यायव्यवस्थायाः पङ्क्तौ निरन्तरं वर्धमानः अस्ति

२००४ तमे वर्षे हैरिस् सैन्फ्रांसिस्को-जिल्लाधिवक्तारूपेण कार्यं कृतवान् २०१० तमे वर्षे कैलिफोर्निया-महान्यायिकपदे पदोन्नतः अभवत्, २०१४ तमे वर्षे पुनः निर्वाचितः च । तदतिरिक्तं सा मुक्तन्यायदत्तांशकोशं निर्मितवती, यत् आपराधिकन्यायदत्तांशं सुलभरूपेण जनसामान्यं प्रति उपलब्धं करोति । २०१६ तमे वर्षे हैरिस् कैलिफोर्निया-अमेरिका-देशस्य सिनेटर्-रूपेण निर्वाचितः, अमेरिकी-सीनेट्-मध्ये द्वितीया आफ्रिका-अमेरिका-देशस्य महिला-सीनेटर्-रूपेण निर्वाचिता ।

हैरिस् इत्यस्याः महत्त्वाकांक्षाः तत्रैव न स्थगयन्ति, यतः सा अमेरिकादेशस्य उच्चतमस्थानं प्रति स्वस्य दृष्टिम् अस्थापयति । २०१९ तमस्य वर्षस्य जनवरीमासे सा ओक्लैण्ड्-नगरभवनस्य सोपानयोः उपरि स्थित्वा राष्ट्रपतिपदस्य उम्मीदवारीं औपचारिकरूपेण घोषितवती ।

हैरिस् इत्यस्य अभियानकाले तस्याः पतिः डग्लस् एम्होफ् इत्ययं वकिलः अपि अस्ति, सः स्वस्य वकिलसंस्थायाः दीर्घकालं यावत् अवकाशं गृहीत्वा तस्याः पार्श्वे एव स्थितवान् । एम्होफ् दक्षिणकैलिफोर्नियाविश्वविद्यालयात् जे.डी.

२०१९ तमस्य वर्षस्य डिसेम्बरमासे हैरिस् २०२० तमस्य वर्षस्य राष्ट्रपतिनिर्वाचनस्य दौडतः निवृत्ता भविष्यति इति घोषितवती । २०२० तमस्य वर्षस्य अगस्तमासे अमेरिकी-डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं पूर्वमेव प्राप्तवान् बाइडेन् इत्यनेन हैरिस् इत्यस्य राष्ट्रपतिपदस्य रनिंग मेट् इति नामाङ्कनं कृतम् । २०२१ तमस्य वर्षस्य जनवरीमासे हैरिस् इत्यनेन शपथग्रहणं कृतम्, अमेरिकादेशेन प्रथमा महिला उपराष्ट्रपतिः स्वागतं कृतम् । प्रतिवेदने दर्शितं यत् हैरिस् इत्यस्याः निर्वाचनेन अमेरिकनराजनीत्यां महिलानां सीमा भग्नवती, अमेरिकन-इतिहासस्य सर्वोच्च-सार्वजनिक-कार्यालयस्य पदं प्राप्तवती महिला अपि सा अभवत्

हैरिस् इत्यस्य शपथग्रहणस्य विडियोस्य स्क्रीनशॉट् (फोटोस्रोतः: Overseas Network)

अमेरिकादेशस्य राष्ट्रपतिस्य सिंहासनात् कियत् दूरम् अस्ति ?

स्थानीयसमये २१ जुलै दिनाङ्के बाइडेन् राष्ट्रपतिपदस्य दौडतः निवृत्तेः घोषणां कृत्वा उपराष्ट्रपतिहैरिस् इत्यस्य उम्मीदवारीयाः समर्थनं प्रकटितवान् ततः परं हैरिस् इत्यनेन वक्तव्यं प्रकाशितं यत् बाइडेन् इत्यस्य समर्थनं प्राप्य सा "सम्मानिता" अस्ति तथा च डेमोक्रेटिकपक्षं जितुम् यथाशक्ति प्रयतते इति राष्ट्रपतिपदस्य नामाङ्कनम्।

बाइडेन् इत्यस्य अभियानस्य समाप्तिनिर्णयस्य प्रतिक्रियारूपेण हैरिस् इत्यनेन एकस्मिन् वक्तव्ये बाइडेन् इत्यस्य "निस्वार्थस्य देशभक्तिपूर्णस्य च कार्यस्य" प्रशंसा कृता । सा बाइडेन् इत्यस्य कार्यकाले "असामान्यनेतृत्वस्य" कृते अपि धन्यवादं दत्तवती ।

तदतिरिक्तं हैरिस् अपि वक्तव्ये प्रतिज्ञां कृतवान् यत् "ट्रम्पं पराजयितुं डेमोक्रेटिकपक्षस्य देशस्य च एकीकरणाय यत्किमपि कर्तुं शक्नुमः तत् सर्वं कुर्मः" इति ।

सीसीटीवी-वार्तानुसारं २१ दिनाङ्के अस्मिन् विषये परिचिताः जनाः अवदन् यत् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनात् बाइडेन्-महोदयेन स्वस्य निवृत्तेः घोषणायाः अनन्तरं अमेरिकादेशस्य ५० राज्यानां डेमोक्रेटिक-पक्षस्य अध्यक्षैः सम्मेलन-कॉलः कृतः अमेरिकादेशस्य डेमोक्रेटिकपक्षस्य उम्मीदवारः भवितुम् ।

प्रतिवेदने उल्लेखितम् अस्ति यत् लोकतान्त्रिकराष्ट्रीयसमित्या स्वस्य संयुक्तधनसङ्ग्रहसमित्याः नाम परिवर्तयितुं "हैरिसविक्ट्रीफण्ड्" "हैरिस एक्शन फण्ड्" इति नामकरणार्थं २१ दिनाङ्के संशोधनं प्रदत्तम् समाचारानुसारं एतयोः कोषयोः केवलं "बाइडेन्" "हैरिस्" इति परिवर्तनं कृत्वा पूर्ववर्ती नगदं प्राप्तम् "हैरिस् विक्ट्री फण्ड्" इत्यस्य प्रायः ४ कोटि अमेरिकीडॉलर् नगदं भवति, यदा तु "हैरिस् एक्शन् फण्ड्" इत्यस्य २३ मिलियन डॉलरं नगदं भवति

परन्तु बाइडेन् इत्यस्य समर्थनस्य अर्थः न भवति यत् अस्मिन् निर्वाचने हैरिस् सहजतया द्वन्द्वमञ्चे स्थितवान्। अमेरिकीनिर्वाचनात् केवलं १०७ दिवसाः अवशिष्टाः सन्ति, अद्यापि हैरिस् इत्यस्याः कृते ट्रम्पविरुद्धं मञ्चे स्थातुं पूर्वं धावनसहभागिनं चयनं, दलस्य अन्तः समर्थनं प्राप्तुं, औपचारिकरूपेण नामाङ्कनं प्राप्तुं च आवश्यकम् अस्ति

अवगम्यते यत् अगस्तमासस्य १९ दिनाङ्के शिकागोनगरे डेमोक्रेटिकराष्ट्रीयसम्मेलनं भविष्यति, अगस्तमासस्य आरम्भे च डेमोक्रेटिकपक्षस्य नामाङ्कनप्रक्रिया आरभ्यते इति अपेक्षा अस्ति। ततः पूर्वं यदि डेमोक्रेटिक-दलस्य कोऽपि हैरिस्-महोदयं सार्वजनिकरूपेण चुनौतीं दातुं अग्रे गच्छति तर्हि हैरिस्-महोदयस्य नामाङ्कन-मार्गं जोखिमे स्थापयितुं शक्नोति ।

जिमु न्यूज व्यापक सीसीटीवी समाचार ग्राहक, चीन न्यूज नेटवर्क, ग्लोबल टाइम्स, ग्लोबल टाइम्स, द पेपर, चीन युवा नेटवर्क, वेन वी पो, चीन वित्तीय समाचार एजेन्सी, सिन्हुआ न्यूज एजेन्सी

(स्रोतः जिमु न्यूज)