समाचारं

बीजिंग-शङ्घाई-वित्तीयनियामकब्यूरो-निदेशकानां नूतनानि पदस्थानानि सन्ति, स्थानीयवित्तीयनियामकब्यूरो-प्रमुखाः च गहनसमायोजनं कुर्वन्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयवित्तीयनियामकब्यूरोणां "शीर्षनेतृणां" समायोजनं निरन्तरं वर्तते, तथा च बीजिंग-शङ्घाई-नगरयोः निदेशकयोः वित्तीयपर्यवेक्षणस्य राज्यप्रशासनस्य प्रणाली त्यक्ता अस्ति

हुनान न्यूज नेटवर्क् इत्यस्य अनुसारं २० जुलै दिनाङ्के प्रातःकाले हुनान् प्रान्तीयदलसमितेः उपसचिवः, राज्यपालः, प्रान्तीयसर्वकारस्य दलसचिवः च माओ वेइमिङ्ग् इत्यनेन हुनानप्रान्तीयसर्वकारस्य दलसमूहस्य बैठकस्य अध्यक्षता कृता, यः पूर्वं आसीत् राज्यवित्तीयपर्यवेक्षणप्रशासनस्य शङ्घाई पर्यवेक्षणब्यूरो इत्यस्य दलसचिवः निदेशकः च इति रूपेण कार्यं कृतवान्, उपर्युक्तसभायां उपस्थितः अभवत्। समाचारस्य दृश्यानां आधारेण वाङ्ग जुन्शौ हुनान् प्रान्तस्य उपराज्यपालस्य काओ ज़िकियाङ्गस्य हुनान् प्रान्तस्य सर्वकारस्य महासचिवस्य क्यू है इत्यस्य च मध्ये क्रमेण स्थापितः अस्ति । अस्य अपि अर्थः अस्ति यत् वाङ्ग जुन्शौ हुनान् प्रान्तीयसर्वकारस्य नेतारूपेण कार्यं कृतवान् अस्ति तथा च प्रान्तीयसर्वकारस्य दलसमूहस्य सदस्यः भवितुम् अर्हति

५ जुलै दिनाङ्के चीनस्य निर्यात-आयातबैङ्केन २०२४ तमे वर्षे अन्तर्राष्ट्रीयसहकारस्य विदेशव्यापारविशेषसम्मेलनं च बीजिंगनगरे आयोजितम् आसीत् याङ्ग डोङ्गनिङ्गः दलसमितेः सदस्यत्वेन सभायां भागं गृहीतवान् स्वस्य नूतनपदं ग्रहीतुं पूर्वं याङ्ग डोङ्गनिङ्ग् वित्तीयपर्यवेक्षणराज्यप्रशासनस्य बीजिंगपरिवेक्षणब्यूरो इत्यस्य दलसचिवः निदेशकः च आसीत् ।

५३ वर्षीयः वाङ्ग जुन्शौ अर्थशास्त्रे पीएच.डी. सः प्रारम्भिकवर्षेषु एकस्मिन् वाणिज्यिकबैङ्के कार्यं कृतवान्, आरम्भे लेखाधिकारी, ऋणपदाधिकारी इत्यादिरूपेण वर्षाणां वृद्धेः प्रशिक्षणस्य च अनन्तरं सः पूर्ववर्ती तियानजिन् वाणिज्यिकबैङ्कस्य मुख्यकार्यालयस्य व्यक्तिगतवित्तीयव्यापारविभागस्य महाप्रबन्धकरूपेण कार्यं कृतवान् तियानजिन् तटस्य ।

अगस्त २००६ तः वाङ्ग जुन्शौ वित्तीय नियामकविभागे प्रवेशं कृतवान् अस्ति तथा च हैनान् बैंकिंग नियामक ब्यूरो, तियानजिन् बैंकिंग नियामक ब्यूरो, बैंकिंग नियामक आयोग सामान्य कार्यालय, झिन्जियांग बैंकिंग नियामक ब्यूरो इत्यादिषु कार्यं कृतवान् पश्चात् सः शाण्डोङ्ग-बैङ्किङ्ग-बीमा-नियामकब्यूरो-निदेशकः, शङ्घाई-बैङ्किङ्ग-बीमा-नियामक-ब्यूरो-निदेशकः, शङ्घाई-वित्तीय-पर्यवेक्षण-ब्यूरो-निदेशकः च इति कार्यं कृतवान्

१९७६ तमे वर्षे मार्चमासे जन्म प्राप्य याङ्ग डोङ्गनिङ्गः वित्तीयपर्यवेक्षणराज्यप्रशासनस्य स्थानीयब्यूरोमध्ये कनिष्ठतमः "शीर्षनेता" आसीत् । सा डॉक्टरेट्-उपाधिं प्राप्तवती अस्ति तथा च चीन-बैङ्किंग-नियामक-आयोगस्य पूर्व-नीति-विनियमन-विभागे (अनुसन्धान-ब्यूरो), सामान्य-कार्यालये, पार्टी-समिति-प्रचार-विभागे, पूर्व-बैङ्क-संस्थानां निरीक्षण-ब्यूरो-मध्ये, चीन-बैङ्किङ्गस्य अभिनव-व्यापार-पर्यवेक्षण-विभागे च कार्यं कृतवती तथा बीमा नियामकआयोगः सा बीजिंगनगरस्य डोङ्गचेङ्गमण्डलस्य उपमेयररूपेण अपि कार्यं कृतवती । २०२३ तमे वर्षे याङ्ग डोङ्गिङ्गः बीजिंगवित्तीयनिरीक्षणब्यूरो इत्यस्य दलसचिवः, निदेशकः च इति कार्यं करिष्यति ।

अतः पूर्वं गुइझोउ, सिचुआन्, शान्क्सी, तिब्बत इत्यादिषु स्थानेषु वित्तीयनियामकब्यूरोनां निदेशकानां परिवर्तनं कृतम् आसीत् । अस्मिन् वर्षे मेमासे लिओनिङ्गवित्तीयपर्यवेक्षणब्यूरो इत्यस्य पार्टीसमितेः उपसचिवः हाङ्गजियाओपिङ्ग् पार्टीसमितेः सचिवः गुइझोउवित्तीयनिरीक्षणब्यूरोनिदेशकः च अभवत्, एप्रिलमासे एव सेवानिवृत्तिवयोः प्राप्तस्य ली हुआटाओस्य स्थाने अस्मिन् वर्षे जूनमासे ली हुआटाओ इत्यस्य अन्वेषणं कृतम् ।

अस्मिन् वर्षे जूनमासे दलसमितेः सचिवः शान्क्सीवित्तीयनिरीक्षणब्यूरोनिदेशकः च हुआङ्गजिन्बोः पार्टीसमितेः सचिवः सिचुआनवित्तीयनिरीक्षणब्यूरोनिदेशकः च, सिचुआनवित्तीयनिरीक्षणब्यूरोनिदेशकः च चेन् युलिन् च स्थानान्तरितः पर्यवेक्षण ब्यूरो, आयुः सेवानिवृत्त।

तदनन्तरं तिब्बतवित्तीयपर्यवेक्षणब्यूरो इत्यस्य पार्टीसचिवः निदेशकश्च तियान डाइचेन् शान्क्सीवित्तीयपर्यवेक्षणब्यूरो इत्यस्य पार्टीसचिवः निदेशकश्च नियुक्तः, गांसुवित्तीयपर्यवेक्षणब्यूरो इत्यस्य उपनिदेशकः शी फुकिन् इत्यस्य पार्टीसचिवः निदेशकश्च नियुक्तः तिब्बत वित्तीय पर्यवेक्षण ब्यूरो।

हालस्य कार्मिकसमायोजनस्य आधारेण १९७० तमे दशके जन्म प्राप्यमाणाः स्थानीयवित्तीयनियामकब्यूरोनां निदेशकानां मुख्यबलं जातम् उदाहरणार्थं शि फुकिन् इत्यस्य जन्म १९७१ तमे वर्षे, हुआङ्ग जिन्बो इत्यस्य जन्म १९७३ तमे वर्षे, हाङ्गजियाओपिङ्गस्य जन्म १९७५ तमे वर्षे च अभवत् . द पेपर इत्यस्य अनुसारं यदा कार्मिकसमायोजनं क्रियते तदा वित्तीयपरिवेक्षणराज्यप्रशासनस्य स्थानीयकार्यालयानाम् "त्रीणि निश्चितयोजनानि" अपि निकटभविष्यत्काले कार्यान्वितुं शक्यन्ते।